TITUS
Atharva-Veda: Kausika-Sutra
Part No. 128
Previous part

Kandika: 36[128] 
Sutra: 1    atʰa yatra_etat_nakṣatrāṇi patāpatānīva bʰavanti tatra juhuyāt

Sutra: 2    
<yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt \ tasmān mām agne pari pāhi gʰorāt pra ṇo jāyantāṃ mitʰunāni rūpaśaḥ \\ indrāgnibʰyāṃ svāhā [-, cf. KauśS 114.2]>_iti hutvā

Sutra: 3    
<somo rājā savitā ca rājā [PS 19.33.1]>_ity etena sūktena juhuyāt

Sutra: 4    
<somo rājā savitā ca rājā bʰuvo rājā bʰuvanaṃ ca rājā \ śarvo rājā śarma ca rājā ta u naḥ śarma yacʰantu devāḥ \\ ādityair no br̥haspatir bʰagaḥ somena naḥ saha \ viśve devā urv antarikṣaṃ ta u naḥ śarma yacʰantu devāḥ \\ utāvidvān niṣkr̥dayātʰosragʰnī yatʰāyatʰam \ no viśve devā maruto hetim icʰata [PS 19.33.1-3]>

Sutra: 5    
rukmaṃ kartre dadyāt

Sutra: 6    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.