TITUS
Atharva-Veda: Kausika-Sutra
Part No. 128
Kandika: 36[128]
Sutra: 1
atʰa
yatra
_etat
_nakṣatrāṇi
patāpatānīva
bʰavanti
tatra
juhuyāt
Sutra: 2
<yan
nakṣatraṃ
patati
jātavedaḥ
somena
rājñeṣiraṃ
purastāt
\
tasmān
mām
agne
pari
pāhi
gʰorāt
pra
ṇo
jāyantāṃ
mitʰunāni
rūpaśaḥ
\\
indrāgnibʰyāṃ
svāhā
[-,
cf
.
KauśS
114.2]>
_iti
hutvā
Sutra: 3
<somo
rājā
savitā
ca
rājā
[PS
19.33.1]>
_ity
etena
sūktena
juhuyāt
Sutra: 4
<somo
rājā
savitā
ca
rājā
bʰuvo
rājā
bʰuvanaṃ
ca
rājā
\
śarvo
rājā
śarma
ca
rājā
ta
u
naḥ
śarma
yacʰantu
devāḥ
\\
ādityair
no
br̥haspatir
bʰagaḥ
somena
naḥ
saha
\
viśve
devā
urv
antarikṣaṃ
ta
u
naḥ
śarma
yacʰantu
devāḥ
\\
utāvidvān
niṣkr̥dayātʰosragʰnī
yatʰāyatʰam
\
mā
no
viśve
devā
maruto
hetim
icʰata
[PS
19.33.1-3]>
Sutra: 5
rukmaṃ
kartre
dadyāt
Sutra: 6
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.