TITUS
Atharva-Veda: Kausika-Sutra
Part No. 135
Kandika: 43[135]
Sutra: 1
atʰa
yatra
_etad
vaṃśa
spʰoṭati
kapāle
_aṅgārā
bʰavanti
_udapātraṃ
barhir
ājyaṃ
tad
ādāya
Sutra: 2
śālāyāḥ
pr̥ṣṭʰam
upasarpati
Sutra: 3
tatrāṅgārān
vā
kapālaṃ
vā
_upanidadʰāti
_ā
saṃtapanāt
Sutra: 4
prāñcam
idʰmam
upasamādʰāya
Sutra: 5
parisamuhya
paryukṣya
paristīrya
barhir
udapātram
upasādya
Sutra: 6
paricaraṇenājyaṃ
paricarya
Sutra: 7
nityān
purastāddʰomān
hutvājyabʰāgau
ca
Sutra: 8
atʰa
juhoti
Sutra: 9
<asau
vai
nāma
te
mātāsau
vai
nāma
te
pitā
\
asau
vai
nāma
te
dūtaḥ
svavaṃśam
adʰi
tiṣṭʰati
\\
uttamarātrī
ṇāma
mr̥tyo
te
mātā
tasya
te
antakaḥ
pitā
\
samaṃdadʰānas
te
dūtaḥ
svavaṃśam
adʰi
tiṣṭʰati
\\
bahavo
'sya
pāśā
vitatāḥ
pr̥tʰivyām
asaṃkʰyeyā
aparyantā
anantāḥ
\
yābʰir
vaṃśān
abʰinidadʰāti
prāṇināṃ
yān
kāṃś
cemān
prāṇabʰr̥tāṃ
jigʰāṃsan
\
sa
imaṃ
dūtaṃ
nudatu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśaṃ
mr̥tyave
svāhā
\\
br̥haspatir
āṅgiraso
brahmaṇaḥ
putro
viśve
devāḥ
pra
dadur
viśvam
ejat
\
sa
imaṃ
dūtaṃ
nudatu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśaṃ
br̥haspataya
āṅgirasāya
svāhā
\\
yasya
te
'nnaṃ
na
kṣīyate
bʰūya
evopajātaye
\
yasmai
bʰūtaṃ
ca
bʰavyaṃ
ca
sarvam
etat
pratiṣṭʰitam
\
sa
imaṃ
dūtaṃ
nudatu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśam
indrāya
svāhā
\\
mukʰaṃ
devānām
iha
yo
babʰūva
yo
jānāti
vayunānāṃ
samīpe
\
yasmai
hutaṃ
devatā
bʰakṣayanti
vāyunetraḥ
supraṇītiḥ
sunītiḥ
\
sa
imaṃ
dūtaṃ
nudatu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśam
agnaye
svāhā
\\
yaḥ
pr̥tʰivyāṃ
cyāvayann
eti
vr̥kṣān
prabʰañjanena
ratʰena
saha
saṃvidānaḥ
\
rasān
gandʰān
bʰāvayann
eti
devo
mātariśvā
bʰūtabʰavyasya
kartā
\
sa
imaṃ
dūtaṃ
nudatu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśaṃ
vāyave
svāhā
\\
brahmacārī
carati
brahmacaryam
r̥caṃ
gātʰāṃ
brahma
paraṃ
jigāṃsan
\
taṃ
vigʰnā
anupariyanti
sarve
ye
antarikṣe
ye
ca
divi
śritāsaḥ
\
taṃ
viśo
anuparyanti
sarvāḥ
karmāṇi
loke
parimohayanti
\
sa
imaṃ
dūtaṃ
nudatu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśam
ādityāya
svāhā
\\
yo
nakṣatraiḥ
saratʰaṃ
yāti
devaḥ
saṃsiddʰena
ratʰena
saha
saṃvidānaḥ
\
rūpaṃrūpaṃ
kr̥ṇvānaś
citrabʰānuḥ
subʰānuḥ
\
sa
imaṃ
dūtaṃ
nudatu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśaṃ
candrāya
svāhā
\\
oṣadʰayaḥ
somarājñīr
yaśasvinīḥ
\
tā
imaṃ
dūtaṃ
nudantu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśam
oṣadʰībʰyaḥ
somarājñībʰyaḥ
svāhā
\\
oṣadʰayo
varuṇarājñīr
yaśasvinīḥ
\
tā
imaṃ
dūtaṃ
nudantu
vaṃśapr̥ṣṭʰāt
sa
me
gacʰatu
dviṣato
niveśam
oṣadʰībʰyo
varuṇarājñībʰyaḥ
svāhā
\\
aṣṭastʰūṇo
daśapakṣo
yadr̥cʰajo
vanaspate
\
putrāṃś
caiva
paśūṃś
cābʰi
rakṣa
vanaspate
\\
yo
vanaspatīnām
upatāpo
babʰūva
yad
vā
gr̥hān
gʰoram
utā
jagāma
tan
nir
jagāma
haviṣā
gʰr̥tena
śaṃ
no
astu
dvipade
śaṃ
catuṣpade
\\
yo
vanaspatīnām
upatāpo
na
āgad
yad
vā
yajñaṃ
no
'dbʰutam
ā
jagāma
\
sarvaṃ
tad
agne
hutam
astu
bʰāgaśaḥ
śivān
vayam
ut
taremābʰi
vājān
\\
tvaṣṭre
svāhā
[-]>
_iti
hutvā
Sutra: 10
<tvaṣṭā
me
daivyaṃ
vacaḥ
[ŚS
6.4.1]>
_ity
atra
_udapātraṃ
ninayati
Sutra: 11
kapāle
_agniṃ
cādāya
_upasarpati
Sutra: 12
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.