TITUS
Atharva-Veda: Kausika-Sutra
Part No. 135
Previous part

Kandika: 43[135] 
Sutra: 1    atʰa yatra_etad vaṃśa spʰoṭati kapāle_aṅgārā bʰavanti_udapātraṃ barhir ājyaṃ tad ādāya

Sutra: 2    
śālāyāḥ pr̥ṣṭʰam upasarpati

Sutra: 3    
tatrāṅgārān kapālaṃ _upanidadʰāti saṃtapanāt

Sutra: 4    
prāñcam idʰmam upasamādʰāya

Sutra: 5    
parisamuhya paryukṣya paristīrya barhir udapātram upasādya

Sutra: 6    
paricaraṇenājyaṃ paricarya

Sutra: 7    
nityān purastāddʰomān hutvājyabʰāgau ca

Sutra: 8    
atʰa juhoti

Sutra: 9    
<asau vai nāma te mātāsau vai nāma te pitā \ asau vai nāma te dūtaḥ svavaṃśam adʰi tiṣṭʰati \\ uttamarātrī ṇāma mr̥tyo te mātā tasya te antakaḥ pitā \ samaṃdadʰānas te dūtaḥ svavaṃśam adʰi tiṣṭʰati \\ bahavo 'sya pāśā vitatāḥ pr̥tʰivyām asaṃkʰyeyā aparyantā anantāḥ \ yābʰir vaṃśān abʰinidadʰāti prāṇināṃ yān kāṃś cemān prāṇabʰr̥tāṃ jigʰāṃsan \ sa imaṃ dūtaṃ nudatu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśaṃ mr̥tyave svāhā \\ br̥haspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pra dadur viśvam ejat \ sa imaṃ dūtaṃ nudatu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśaṃ br̥haspataya āṅgirasāya svāhā \\ yasya te 'nnaṃ na kṣīyate bʰūya evopajātaye \ yasmai bʰūtaṃ ca bʰavyaṃ ca sarvam etat pratiṣṭʰitam \ sa imaṃ dūtaṃ nudatu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśam indrāya svāhā \\ mukʰaṃ devānām iha yo babʰūva yo jānāti vayunānāṃ samīpe \ yasmai hutaṃ devatā bʰakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ \ sa imaṃ dūtaṃ nudatu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśam agnaye svāhā \\ yaḥ pr̥tʰivyāṃ cyāvayann eti vr̥kṣān prabʰañjanena ratʰena saha saṃvidānaḥ \ rasān gandʰān bʰāvayann eti devo mātariśvā bʰūtabʰavyasya kartā \ sa imaṃ dūtaṃ nudatu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśaṃ vāyave svāhā \\ brahmacārī carati brahmacaryam r̥caṃ gātʰāṃ brahma paraṃ jigāṃsan \ taṃ vigʰnā anupariyanti sarve ye antarikṣe ye ca divi śritāsaḥ \ taṃ viśo anuparyanti sarvāḥ karmāṇi loke parimohayanti \ sa imaṃ dūtaṃ nudatu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśam ādityāya svāhā \\ yo nakṣatraiḥ saratʰaṃ yāti devaḥ saṃsiddʰena ratʰena saha saṃvidānaḥ \ rūpaṃrūpaṃ kr̥ṇvānaś citrabʰānuḥ subʰānuḥ \ sa imaṃ dūtaṃ nudatu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśaṃ candrāya svāhā \\ oṣadʰayaḥ somarājñīr yaśasvinīḥ \ imaṃ dūtaṃ nudantu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśam oṣadʰībʰyaḥ somarājñībʰyaḥ svāhā \\ oṣadʰayo varuṇarājñīr yaśasvinīḥ \ imaṃ dūtaṃ nudantu vaṃśapr̥ṣṭʰāt sa me gacʰatu dviṣato niveśam oṣadʰībʰyo varuṇarājñībʰyaḥ svāhā \\ aṣṭastʰūṇo daśapakṣo yadr̥cʰajo vanaspate \ putrāṃś caiva paśūṃś cābʰi rakṣa vanaspate \\ yo vanaspatīnām upatāpo babʰūva yad gr̥hān gʰoram utā jagāma tan nir jagāma haviṣā gʰr̥tena śaṃ no astu dvipade śaṃ catuṣpade \\ yo vanaspatīnām upatāpo na āgad yad yajñaṃ no 'dbʰutam ā jagāma \ sarvaṃ tad agne hutam astu bʰāgaśaḥ śivān vayam ut taremābʰi vājān \\ tvaṣṭre svāhā [-]>_iti hutvā

Sutra: 10    
<tvaṣṭā me daivyaṃ vacaḥ [ŚS 6.4.1]>_ity atra_udapātraṃ ninayati

Sutra: 11    
kapāle_agniṃ cādāya_upasarpati

Sutra: 12    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.