TITUS
Atharva-Veda: Kausika-Sutra
Part No. 136
Previous part

Kandika: 44[136] 
Sutra: 1    atʰa yatra_etat kumbʰodadʰānaḥ saktudʰānī _ukʰā vāniṅgitā vikasati tatra juhuyāt

Sutra: 2    
<bʰūmir bʰūmim agān [ed. em.: avāgān, but note AVPariś 40.6.5 and Keśava] mātā mātaram apy agāt \ r̥dʰyāsma putraiḥ paśubʰir yo no dveṣṭi sa bʰidyatām [-]> iti

Sutra: 3    
sadasi san me bʰūyād iti saktūn āvapate

Sutra: 4    
atʰa ced odanasya_<annam asy annaṃ me dehy annaṃ hiṃsīr> iti triḥ prāśya

Sutra: 5    
atʰa yatʰākāmaṃ prāśnīyāt

Sutra: 6    
atʰa ced udadʰānaḥ syāt <samudraṃ vaḥ pra hiṇomi [ŚS 10.5.23-24]>_ity etābʰyām abʰimantrya

Sutra: 7    
anyaṃ kr̥tvā dʰruvābʰyāṃ dr̥ṃhayitvā

Sutra: 8    
tatra <hiraṇyavarṇāḥ [ŚS 1.33.1]>_ity udakam āsecayet

Sutra: 9    
sa kʰalu_eteṣu karmasu sarvatra śāntyudakaṃ kr̥tvā sarvatra cātanāni_anuyojayet_mātr̥nāmāni ca

Sutra: 10    
sarvatra varāṃ dʰenuṃ kartre dadyāt

Sutra: 11    
sarvatra kaṃsavasanaṃ gaur dakṣiṇā

Sutra: 12    
brāhmaṇān bʰaktena_upepsanti

Sutra: 13    
yatʰoddiṣṭaṃ cādiṣṭāsu_iti prāyaścittiḥ prāyaścittiḥ



Sutra: col    
iti atʰarvavede kauśikasūtre trayodaśo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.