TITUS
Atharva-Veda: Kausika-Sutra
Part No. 137
Adhyaya: 14
Kandika: 1[137]
Sutra: 1
yatʰāvitānaṃ
yajñavāstu
_adʰyavaset
Sutra: 2
vedir
yajñasyāgner
uttaravediḥ
Sutra: 3
ubʰe
prāgāyate
kiṃcidpratʰīyasyau
paścād
udyatatare
Sutra: 4
apr̥tʰusaṃmitāṃ
vediṃ
vidadʰyāt
Sutra: 5
ṣaṭśamīṃ
prāgāyatāṃ
catuḥśamīṃ
śroṇyām
Sutra: 6
trīn
madʰye
ardʰacaturtʰān
agrataḥ
Sutra: 7
trayāṇāṃ
purastād
uttaravediṃ
vidadʰyāt
Sutra: 8
dviḥśamīṃ
prāgāyatām
r̥jvīm
adʰyardʰaśamīṃ
śroṇyām
Sutra: 9
<grīṣmas
te
bʰūme
[ŚS
12.1.36]>
_ity
upastʰāya
Sutra: 10
<vi
mimīṣva
payasvatīṃ
[ŚS
13.1.27]>
_iti
mimānam
anumantrayate
Sutra: 11
<br̥haspate
pari
gr̥hāṇa
vediṃ
sugā
vo
devāḥ
sadanāni
santu
\
asyāṃ
barhiḥ
pratʰatāṃ
sādʰv
antarahiṃsrā
ṇaḥ
pr̥tʰivī
devy
astu
[KātyŚS
2.2.12]>
_iti
parigr̥hṇāti
Sutra: 12
<yat
te
bʰūme
[ŚS
12.1.35]>
_iti
vikʰanati
Sutra: 13
<yat
te
ūnaṃ
[ŚS
12.1.61c]>
_iti
saṃvapati
Sutra: 14
<tvam
asy
āvapanī
janānām
[ŚS
12.1.61]>
iti
tatah
pāṃsūn
anyatodāhārya
[-udāhārya]
Sutra: 15
<br̥haspate
pari
gr̥hāṇa
vediṃ
[KātyŚS
2.2.12,
see
KauśS
137.11]>
_iti
uttaravedim
opyamānāṇ
parigr̥hṇāti
Sutra: 16
<asaṃbādʰaṃ
madʰyato
[ed
.:
badʰyato]
mānavānāṃ
[ŚS
12.1.2]>
_iti
pratʰayati
Sutra: 17
<yasyāś
catasraḥ
pradiśaḥ
pr̥tʰivyā
[ŚS
12.1.4]>
iti
caturasrāṃ
karoti
Sutra: 18
<devasya
tvā
savituḥ
prasave
aśvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
ā
dade
[cf
. 19.51.2
etc.]>
;
_iti
lekʰanam
ādāya
yatrāgniṃ
nidʰāsyan
bʰavati
tatra
lakṣaṇaṃ
karoti
Sutra: 19
<indraḥ
sītāṃ
ni
gr̥hṇātu
[ŚS
3.17.4]>
_iti
dakṣiṇata
ārabʰya
_uttara
ālikʰati
Sutra: 20
prācīm
āvr̥tya
dakṣiṇataḥ
prācīm
Sutra: 21
aparās
tisro
madʰye
Sutra: 22
tasyāṃ
vrīhiyavau
_opya
Sutra: 23
<varṣeṇa
bʰūmiḥ
pr̥tʰivī
vr̥tāvr̥tā
[ŚS
12.1.52c]>
_ity
adbʰiḥ
saṃprokṣya
Sutra: 24
<yasyām
annaṃ
vrīhiyavau
[ŚS
12.1.42]>
_iti
bʰūmiṃ
namaskr̥tya
Sutra: 25
atʰāgniṃ
praṇayet
\
<tvām
agne
bʰr̥gavo
nayantām
aṅgirasaḥ
sadanaṃ
śreya
ehi
\
viśvakarmā
pura
etu
prajānan
dʰiṣṇyaṃ
pantʰām
anu
te
diśāma
[-]>
_iti
Sutra: 26
bʰadraśreyaḥsvastyā
vā
Sutra: 27
<agne
prehi
[ŚS
4.14.5]>
_iti
vā
Sutra: 28
<viśvaṃbʰarā
vasudʰānī
pratiṣṭʰā
[ŚS
12.1.6]>
_iti
lakṣaṇe
pratiṣṭʰāpya
Sutra: 29
atʰa
_idʰmam
upasamādadʰāti
Sutra: 30
<agnir
bʰūmyām
oṣadʰīṣv
[ŚS
12.1.19]>
<agnir
diva
ā
tapaty
[ŚS
12.1.20]>
<agnivāsāḥ
pr̥tʰivy
asitajñūr
[corr
.
Bloomfield
GGA
1902 514 --
ed
.:
asitajūr]
[ŚS
12.1.21]>
<etam
idʰmaṃ
samāhitaṃ
juṣāṇo
[ŚS
10.6.35]>
_
<asmai
kṣatrāṇi
dʰārayantam
agne
[ŚS
7.78.2]>
_iti
pañcabʰi
staraṇam
Sutra: 31
ata
ūrdʰvaṃ
barhiṣaḥ
Sutra: 32
<tvaṃ
bʰūmim
aty
eṣy
ojasā
[PS
11.13.3,
see
KauśS
2.1]>
_iti
darbʰān
saṃprokṣya
Sutra: 33
<r̥ṣīṇāṃ
prastaro
'si
[ŚS
16.2.6]>
_iti
dakṣiṇato
_agner
brahmāsanaṃ
nidadʰāti
Sutra: 34
purastād
agner
udak
saṃstr̥ṇāti
Sutra: 35
tatʰā
pratyak
Sutra: 36
pradakṣiṇaṃ
barhiṣāṃ
mūlāni
cʰādayantottarasyā
[-uttarasyā]
vediśroṇeḥ
pūrvottarataḥ
saṃstʰāpya
Sutra: 37
<ahe
daidʰiṣavyod
atas
tiṣṭʰāny
asya
sadane
sīda
yo
'smat
pākataraḥ
[TS
3.2.4.4,
VaitS
1.20]>
_iti
brahmāsanam
anvīkṣate
Sutra: 38
<nirastaḥ
parāgvasuḥ
saha
pāpmanā
nirastaḥ
so
'stu
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmaḥ
[GobʰGS
1.6.14,
ŚBM
1.5.1.23
etc.]>
;
_iti
dakṣiṇā
tr̥ṇaṃ
nirasyati
[cf
.
KauśS
3.5ff.
]
Sutra: 39
tad
anvālabʰya
japati
_
<idam
aham
arvāgvasoḥ
sadane
sīdāmi
_
[GB
2.1.1,
ŚBM
1.5.1.24]
_r̥tasya
sadane
sīdāmi
satyasya
sadane
sīdāmi
_
[PB
1.2.2
etc.
]
_iṣṭasya
sadane
sīdāmi
pūrtasya
sadane
sīdāmi
[-]
māmr̥ṣad
eva
barhiḥ
svāsastʰaṃ
tvādʰyāsadeyam
ūrṇamradam
anabʰiśokam
[cf
.
ĀśvŚS
1.4.7]>
Sutra: 40
<vimr̥gvarīṃ
[ŚS
12.1.29]>
_ity
upaviśyāsanīyaṃ
brahmajapaṃ
japati
<br̥haspatir
brahmā
brahmasadana
āsiṣyate
[thus
Bloomfield]
[ĀśvŚS
1.12.9]>
<br̥haspate
yajñaṃ
gopāya
[ĀśvŚS
1.12.9,
TB
3.7.6.3]>
<yad
ud
udvata
un
nivataḥ
śakeyam
[TS
3.2.4.4]>
Sutra: 41
<pātaṃ
mā
dyāvāpr̥tʰivī
adyāhna
[em
.
Bloomfield
GGA
1902 514 --
ed
.
agʰān
na]
[-]>
iti
dyāvāpr̥tʰivyau
samīkṣate
Sutra: 42
<savitā
prasavānām
[ŚS
5.24.1]>
iti
karmaṇikarmaṇi
_abʰito
_abʰyātānair
ājyaṃ
juhuyāt
Sutra: 43
vyākʰyātaṃ
sarvapākayajñiyaṃ
tantram
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.