TITUS
Atharva-Veda: Kausika-Sutra
Part No. 137
Previous part

Adhyaya: 14 
Kandika: 1[137] 
Sutra: 1    yatʰāvitānaṃ yajñavāstu_adʰyavaset

Sutra: 2    
vedir yajñasyāgner uttaravediḥ

Sutra: 3    
ubʰe prāgāyate kiṃcidpratʰīyasyau paścād udyatatare

Sutra: 4    
apr̥tʰusaṃmitāṃ vediṃ vidadʰyāt

Sutra: 5    
ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām

Sutra: 6    
trīn madʰye ardʰacaturtʰān agrataḥ

Sutra: 7    
trayāṇāṃ purastād uttaravediṃ vidadʰyāt

Sutra: 8    
dviḥśamīṃ prāgāyatām r̥jvīm adʰyardʰaśamīṃ śroṇyām

Sutra: 9    
<grīṣmas te bʰūme [ŚS 12.1.36]>_ity upastʰāya

Sutra: 10    
<vi mimīṣva payasvatīṃ [ŚS 13.1.27]>_iti mimānam anumantrayate

Sutra: 11    
<br̥haspate pari gr̥hāṇa vediṃ sugā vo devāḥ sadanāni santu \ asyāṃ barhiḥ pratʰatāṃ sādʰv antarahiṃsrā ṇaḥ pr̥tʰivī devy astu [KātyŚS 2.2.12]>_iti parigr̥hṇāti

Sutra: 12    
<yat te bʰūme [ŚS 12.1.35]>_iti vikʰanati

Sutra: 13    
<yat te ūnaṃ [ŚS 12.1.61c]>_iti saṃvapati

Sutra: 14    
<tvam asy āvapanī janānām [ŚS 12.1.61]> iti tatah pāṃsūn anyatodāhārya [-udāhārya]

Sutra: 15    
<br̥haspate pari gr̥hāṇa vediṃ [KātyŚS 2.2.12, see KauśS 137.11]>_iti uttaravedim opyamānāṇ parigr̥hṇāti

Sutra: 16    
<asaṃbādʰaṃ madʰyato [ed.: badʰyato] mānavānāṃ [ŚS 12.1.2]>_iti pratʰayati

Sutra: 17    
<yasyāś catasraḥ pradiśaḥ pr̥tʰivyā [ŚS 12.1.4]> iti caturasrāṃ karoti

Sutra: 18    
<devasya tvā savituḥ prasave aśvinor bāhubʰyāṃ pūṣṇo hastābʰyām ā dade [cf. 19.51.2 etc.]>;_iti lekʰanam ādāya yatrāgniṃ nidʰāsyan bʰavati tatra lakṣaṇaṃ karoti

Sutra: 19    
<indraḥ sītāṃ ni gr̥hṇātu [ŚS 3.17.4]>_iti dakṣiṇata ārabʰya_uttara ālikʰati

Sutra: 20    
prācīm āvr̥tya dakṣiṇataḥ prācīm

Sutra: 21    
aparās tisro madʰye

Sutra: 22    
tasyāṃ vrīhiyavau_opya

Sutra: 23    
<varṣeṇa bʰūmiḥ pr̥tʰivī vr̥tāvr̥tā [ŚS 12.1.52c]>_ity adbʰiḥ saṃprokṣya

Sutra: 24    
<yasyām annaṃ vrīhiyavau [ŚS 12.1.42]>_iti bʰūmiṃ namaskr̥tya

Sutra: 25    
atʰāgniṃ praṇayet \ <tvām agne bʰr̥gavo nayantām aṅgirasaḥ sadanaṃ śreya ehi \ viśvakarmā pura etu prajānan dʰiṣṇyaṃ pantʰām anu te diśāma [-]>_iti

Sutra: 26    
bʰadraśreyaḥsvastyā

Sutra: 27    
<agne prehi [ŚS 4.14.5]>_iti

Sutra: 28    
<viśvaṃbʰarā vasudʰānī pratiṣṭʰā [ŚS 12.1.6]>_iti lakṣaṇe pratiṣṭʰāpya

Sutra: 29    
atʰa_idʰmam upasamādadʰāti

Sutra: 30    
<agnir bʰūmyām oṣadʰīṣv [ŚS 12.1.19]> <agnir diva ā tapaty [ŚS 12.1.20]> <agnivāsāḥ pr̥tʰivy asitajñūr [corr. Bloomfield GGA 1902 514 -- ed.: asitajūr] [ŚS 12.1.21]> <etam idʰmaṃ samāhitaṃ juṣāṇo [ŚS 10.6.35]>_<asmai kṣatrāṇi dʰārayantam agne [ŚS 7.78.2]>_iti pañcabʰi staraṇam

Sutra: 31    
ata ūrdʰvaṃ barhiṣaḥ

Sutra: 32    
<tvaṃ bʰūmim aty eṣy ojasā [PS 11.13.3, see KauśS 2.1]>_iti darbʰān saṃprokṣya

Sutra: 33    
<r̥ṣīṇāṃ prastaro 'si [ŚS 16.2.6]>_iti dakṣiṇato_agner brahmāsanaṃ nidadʰāti

Sutra: 34    
purastād agner udak saṃstr̥ṇāti

Sutra: 35    
tatʰā pratyak

Sutra: 36    
pradakṣiṇaṃ barhiṣāṃ mūlāni cʰādayantottarasyā [-uttarasyā] vediśroṇeḥ pūrvottarataḥ saṃstʰāpya

Sutra: 37    
<ahe daidʰiṣavyod atas tiṣṭʰāny asya sadane sīda yo 'smat pākataraḥ [TS 3.2.4.4, VaitS 1.20]>_iti brahmāsanam anvīkṣate

Sutra: 38    
<nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ [GobʰGS 1.6.14, ŚBM 1.5.1.23 etc.]>;_iti dakṣiṇā tr̥ṇaṃ nirasyati [cf. KauśS 3.5ff.]

Sutra: 39    
tad anvālabʰya japati_<idam aham arvāgvasoḥ sadane sīdāmi_[GB 2.1.1, ŚBM 1.5.1.24]_r̥tasya sadane sīdāmi satyasya sadane sīdāmi_[PB 1.2.2 etc.]_iṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi [-] māmr̥ṣad eva barhiḥ svāsastʰaṃ tvādʰyāsadeyam ūrṇamradam anabʰiśokam [cf. ĀśvŚS 1.4.7]>

Sutra: 40    
<vimr̥gvarīṃ [ŚS 12.1.29]>_ity upaviśyāsanīyaṃ brahmajapaṃ japati <br̥haspatir brahmā brahmasadana āsiṣyate [thus Bloomfield] [ĀśvŚS 1.12.9]> <br̥haspate yajñaṃ gopāya [ĀśvŚS 1.12.9, TB 3.7.6.3]> <yad ud udvata un nivataḥ śakeyam [TS 3.2.4.4]>

Sutra: 41    
<pātaṃ dyāvāpr̥tʰivī adyāhna [em. Bloomfield GGA 1902 514 -- ed. agʰān na] [-]> iti dyāvāpr̥tʰivyau samīkṣate

Sutra: 42    
<savitā prasavānām [ŚS 5.24.1]> iti karmaṇikarmaṇi_abʰito_abʰyātānair ājyaṃ juhuyāt

Sutra: 43    
vyākʰyātaṃ sarvapākayajñiyaṃ tantram



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.