TITUS
Atharva-Veda: Kausika-Sutra
Part No. 138
Previous part

Kandika: 2[138] 
Sutra: 1    aṣṭakāyām aṣṭakāhomāñ juhuyāt

Sutra: 2    
tasyā havīṃṣi dʰānāḥ karambʰaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣiraudanas tilaudano yatʰopapādipaśuḥ

Sutra: 3    
sarveṣāṃ haviṣāṃ samuddʰr̥tya

Sutra: 4    
darvyā juhuyāt <pratʰamā ha vy uvāsa [ŚS 3.10.1]>_iti pañcabʰiḥ

Sutra: 5    
<āyam āgan saṃvatsara [ŚS 3.10.8]>_iti catasr̥bʰir vijñāyate

Sutra: 6    
<r̥tubʰyas tvā [ŚS 3.10.10]>_iti vigrāham aṣṭau

Sutra: 7    
<indraputre [ŚS 3.10.13]> ity aṣṭādaśīm

Sutra: 8    
<ahorātrābʰyāṃ [ŚS 6.128.3]>_ity ūnaviṃśīm

Sutra: 9    
paśau_upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakʰuraṃ prakṣālya

Sutra: 10    
<iḍāyās padaṃ [ŚS 3.10.6]>_iti dvābʰyāṃ viṃśīm

Sutra: 11    
anupadyamāna ājyaṃ juhuyāt

Sutra: 12    
haviṣāṃ darviṃ pūrayitvā <pūrṇā darve [ŚS 3.10.7c]>_iti sadarvīm ekaviṃśīm

Sutra: 13    
ekaviṃśatisaṃstʰo yajño vijñāyate [cf. GB 1.1.12]

Sutra: 14    
sarvā eva yajñatanūr avarunddʰe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti

Sutra: 15    
na darvihome na hastahome na pūrṇahome tantraṃ kriyeta_ity eke

Sutra: 16    
aṣṭakāyāṃ kriyeta_itīṣupʰālimāṭʰarau



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.