TITUS
Atharva-Veda: Kausika-Sutra
Part No. 138
Kandika: 2[138]
Sutra: 1
aṣṭakāyām
aṣṭakāhomāñ
juhuyāt
Sutra: 2
tasyā
havīṃṣi
dʰānāḥ
karambʰaḥ
śaṣkulyaḥ
puroḍāśa
udaudanaḥ
kṣiraudanas
tilaudano
yatʰopapādipaśuḥ
Sutra: 3
sarveṣāṃ
haviṣāṃ
samuddʰr̥tya
Sutra: 4
darvyā
juhuyāt
<pratʰamā
ha
vy
uvāsa
sā
[ŚS
3.10.1]>
_iti
pañcabʰiḥ
Sutra: 5
<āyam
āgan
saṃvatsara
[ŚS
3.10.8]>
_iti
catasr̥bʰir
vijñāyate
Sutra: 6
<r̥tubʰyas
tvā
[ŚS
3.10.10]>
_iti
vigrāham
aṣṭau
Sutra: 7
<indraputre
[ŚS
3.10.13]>
ity
aṣṭādaśīm
Sutra: 8
<ahorātrābʰyāṃ
[ŚS
6.128.3]>
_ity
ūnaviṃśīm
Sutra: 9
paśau
_upapadyamāne
dakṣiṇaṃ
bāhuṃ
nirlomaṃ
sacarmaṃ
sakʰuraṃ
prakṣālya
Sutra: 10
<iḍāyās
padaṃ
[ŚS
3.10.6]>
_iti
dvābʰyāṃ
viṃśīm
Sutra: 11
anupadyamāna
ājyaṃ
juhuyāt
Sutra: 12
haviṣāṃ
darviṃ
pūrayitvā
<pūrṇā
darve
[ŚS
3.10.7c]>
_iti
sadarvīm
ekaviṃśīm
Sutra: 13
ekaviṃśatisaṃstʰo
yajño
vijñāyate
[cf
.
GB
1.1.12]
Sutra: 14
sarvā
eva
yajñatanūr
avarunddʰe
sarvā
evāsya
yajñatanūḥ
pitaram
upajīvanti
ya
evam
aṣṭakām
upaiti
Sutra: 15
na
darvihome
na
hastahome
na
pūrṇahome
tantraṃ
kriyeta
_ity
eke
Sutra: 16
aṣṭakāyāṃ
kriyeta
_itīṣupʰālimāṭʰarau
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.