TITUS
Atharva-Veda: Kausika-Sutra
Part No. 139
Previous part

Kandika: 3[139] 
Sutra: 1    abʰijiti śiṣyān upanīya śvo bʰūte saṃbʰārān saṃbʰarati

Sutra: 2    
dadʰisaktūn pālāśaṃ daṇḍam ahate vasane śuddʰam ājyaṃ śāntā oṣadʰīr navam udakumbʰam

Sutra: 3    
bāhyataḥ śāntavr̥kṣasya_idʰmaṃ prāñcam upasamādʰāya

Sutra: 4    
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

Sutra: 5    
nityān purastāddʰomān hutvājyabʰāgau ca

Sutra: 6    
paścād agner dadʰisaktūñ juhoti_agnaye brahmaprajāpatibʰyāṃ bʰr̥gvaṅgirobʰya uśanase kāvyāya

Sutra: 7    
tato_abʰayair aparājitair gaṇakarmabʰir viśvakarmabʰir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt

Sutra: 8    
<mā no devā ahir vadʰīt [ŚS 6.56.1]>_<arasasya śarkoṭasya [ŚS 7.56.5]>_<indrasya pratʰamo ratʰo [ŚS 10.4.1]> <yas te sarpo vr̥ścikas tr̥ṣṭadaṃśmā [ŚS 12.1.46]> <namas te astu vidyute [ŚS 1.13.1]>_<āre 'sāv amad astu [ŚS 1.26.1]> <yas te pr̥tʰu stanayitnur [ŚS 7.11.1]> iti saṃstʰāpya homān

Sutra: 9    
pratiṣṭʰāpya sruvaṃ dadʰisaktūn prāśyācamya_udakam upasamārabʰante

Sutra: 10    
<avyacasaś ca [ŚS 19.68.1]>_iti japitvā sāvitrīṃ <brahma jajñānaṃ [ŚS 4.1.1]>_ity ekāṃ triṣaptīyaṃ ca paccʰo vācayet

Sutra: 11    
śeṣam anuvākasya japanti

Sutra: 12    
yoyo bʰogaḥ kartavyo bʰavati taṃtaṃ kurvate

Sutra: 13    
sa kʰalu_etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adʰīyāna upaśrāmyetā darśāt

Sutra: 14    
dr̥ṣṭe candramasi pʰalgunīṣu dvayān rasān upasādayati

Sutra: 15    
<viśve devā [ŚS 1.30.1]> <ahaṃ rudrebʰir [ŚS 4.30.1]>_<siṃhe vyāgʰre [ŚS 6.38.1]> <yaśo havir [ŚS 6.39.1]> <yaśasaṃ mendro [ŚS 6.58.1]> <girāv aragarāṭeṣu [ed.: arāgarāṭeṣu] [ŚS 6.69.1]> <yatʰā somaḥ prātaḥsavane [ŚS 9.1.11]> <yac ca varco akṣeṣu [ŚS 14.1.35]> <yena mahānagʰnyā jagʰanam [ŚS 14.1.36]>_svāhā_ity agnau hutvā

Sutra: 16    
raseṣu saṃpātān ānīya saṃstʰāpya homān

Sutra: 17    
tata etān prāśayati rasān madʰu gʰr̥tān_śiṣyān

Sutra: 18    
yoyo bʰogaḥ kartavyo bʰavati taṭaṃ kurvate

Sutra: 19    
nānyata āgatān_śiṣyān parigr̥hṇīyāt parasaṃdīkṣitatvāt

Sutra: 20    
trirātronān_caturo māsān_śiṣyebʰyaḥ prabrūyād ardʰapañcamān

Sutra: 21    
pādaṃ pūrvarātre_adʰīyānaḥ pādam apararātre madʰyarātre svapan

Sutra: 22    
abʰuktvā pūrvarātre_adʰīyāna ity eke

Sutra: 23    
yatʰāśaktyapararātre duṣparimāṇo ha pādaḥ

Sutra: 24    
pauṣasyāparapakṣe trirātraṃ nādʰīyīta

Sutra: 25    
tr̥tīyasyāḥ prātaḥ samāsaṃ saṃdiśya <yasmāt kośād [ŚS 19.72.1, PS 19.35.3]> ity antaḥ

Sutra: 26    
<yasmāt kośād udabʰarāma vedaṃ tasminn antar ava dadʰma enam \ adʰītam [sic!] iṣṭaṃ brahmaṇo vīryeṇa tena devās tapasāvateha [ŚS 19.72.1 (but note sakalapāṭʰa) = PS 19.35.3]>_iti

Sutra: 27    
yoyo bʰogaḥ kartavyo bʰavati taṃtaṃ kurvate

Sutra: 28    
ye parimokṣaṃ kāmayante te parimucyante



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.