TITUS
Atharva-Veda: Kausika-Sutra
Part No. 139
Kandika: 3[139]
Sutra: 1
abʰijiti
śiṣyān
upanīya
śvo
bʰūte
saṃbʰārān
saṃbʰarati
Sutra: 2
dadʰisaktūn
pālāśaṃ
daṇḍam
ahate
vasane
śuddʰam
ājyaṃ
śāntā
oṣadʰīr
navam
udakumbʰam
Sutra: 3
bāhyataḥ
śāntavr̥kṣasya
_idʰmaṃ
prāñcam
upasamādʰāya
Sutra: 4
parisamuhya
paryukṣya
paristīrya
barhir
udapātram
upasādya
paricaraṇenājyaṃ
paricarya
Sutra: 5
nityān
purastāddʰomān
hutvājyabʰāgau
ca
Sutra: 6
paścād
agner
dadʰisaktūñ
juhoti
_agnaye
brahmaprajāpatibʰyāṃ
bʰr̥gvaṅgirobʰya
uśanase
kāvyāya
Sutra: 7
tato
_abʰayair
aparājitair
gaṇakarmabʰir
viśvakarmabʰir
āyuṣyaiḥ
svastyayanair
ājyaṃ
juhuyāt
Sutra: 8
<mā
no
devā
ahir
vadʰīt
[ŚS
6.56.1]>
_
<arasasya
śarkoṭasya
[ŚS
7.56.5]>
_
<indrasya
pratʰamo
ratʰo
[ŚS
10.4.1]>
<yas
te
sarpo
vr̥ścikas
tr̥ṣṭadaṃśmā
[ŚS
12.1.46]>
<namas
te
astu
vidyute
[ŚS
1.13.1]>
_
<āre
'sāv
amad
astu
[ŚS
1.26.1]>
<yas
te
pr̥tʰu
stanayitnur
[ŚS
7.11.1]>
iti
saṃstʰāpya
homān
Sutra: 9
pratiṣṭʰāpya
sruvaṃ
dadʰisaktūn
prāśyācamya
_udakam
upasamārabʰante
Sutra: 10
<avyacasaś
ca
[ŚS
19.68.1]>
_iti
japitvā
sāvitrīṃ
<brahma
jajñānaṃ
[ŚS
4.1.1]>
_ity
ekāṃ
triṣaptīyaṃ
ca
paccʰo
vācayet
Sutra: 11
śeṣam
anuvākasya
japanti
Sutra: 12
yoyo
bʰogaḥ
kartavyo
bʰavati
taṃtaṃ
kurvate
Sutra: 13
sa
kʰalu
_etaṃ
pakṣam
apakṣīyamāṇaḥ
pakṣam
adʰīyāna
upaśrāmyetā
darśāt
Sutra: 14
dr̥ṣṭe
candramasi
pʰalgunīṣu
dvayān
rasān
upasādayati
Sutra: 15
<viśve
devā
[ŚS
1.30.1]>
<ahaṃ
rudrebʰir
[ŚS
4.30.1]>
_
<siṃhe
vyāgʰre
[ŚS
6.38.1]>
<yaśo
havir
[ŚS
6.39.1]>
<yaśasaṃ
mendro
[ŚS
6.58.1]>
<girāv
aragarāṭeṣu
[ed
.:
arāgarāṭeṣu]
[ŚS
6.69.1]>
<yatʰā
somaḥ
prātaḥsavane
[ŚS
9.1.11]>
<yac
ca
varco
akṣeṣu
[ŚS
14.1.35]>
<yena
mahānagʰnyā
jagʰanam
[ŚS
14.1.36]>
_svāhā
_ity
agnau
hutvā
Sutra: 16
raseṣu
saṃpātān
ānīya
saṃstʰāpya
homān
Sutra: 17
tata
etān
prāśayati
rasān
madʰu
gʰr̥tān
_śiṣyān
Sutra: 18
yoyo
bʰogaḥ
kartavyo
bʰavati
taṭaṃ
kurvate
Sutra: 19
nānyata
āgatān
_śiṣyān
parigr̥hṇīyāt
parasaṃdīkṣitatvāt
Sutra: 20
trirātronān
_caturo
māsān
_śiṣyebʰyaḥ
prabrūyād
ardʰapañcamān
vā
Sutra: 21
pādaṃ
pūrvarātre
_adʰīyānaḥ
pādam
apararātre
madʰyarātre
svapan
Sutra: 22
abʰuktvā
pūrvarātre
_adʰīyāna
ity
eke
Sutra: 23
yatʰāśaktyapararātre
duṣparimāṇo
ha
pādaḥ
Sutra: 24
pauṣasyāparapakṣe
trirātraṃ
nādʰīyīta
Sutra: 25
tr̥tīyasyāḥ
prātaḥ
samāsaṃ
saṃdiśya
<yasmāt
kośād
[ŚS
19.72.1,
PS
19.35.3]>
ity
antaḥ
Sutra: 26
<yasmāt
kośād
udabʰarāma
vedaṃ
tasminn
antar
ava
dadʰma
enam
\
adʰītam
[sic
!]
iṣṭaṃ
brahmaṇo
vīryeṇa
tena
mā
devās
tapasāvateha
[ŚS
19.72.1
(but
note
sakalapāṭʰa)
=
PS
19.35.3]>
_iti
Sutra: 27
yoyo
bʰogaḥ
kartavyo
bʰavati
taṃtaṃ
kurvate
Sutra: 28
ye
parimokṣaṃ
kāmayante
te
parimucyante
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.