TITUS
Atharva-Veda: Kausika-Sutra
Part No. 140
Previous part

Kandika: 4[140] 
Sutra: 1    atʰa rājñām indramahasya_upācārakalpaṃ vyākʰyāsyāmaḥ

Sutra: 2    
proṣṭʰapade śuklapakṣe_aśvayuje vāṣṭamyāṃ praveśaḥ

Sutra: 3    
śravaṇena_uttʰāpanam

Sutra: 4    
saṃbʰr̥teṣu saṃbʰāreṣu brahmā rājā ca_ubʰau snātau_ahatavasanau surabʰiṇau vratavantau karmaṇyau_upavasataḥ

Sutra: 5    
śvo bʰūte śaṃ no devyāḥ pādair ardʰarcābʰyām r̥cā ṣaṭkr̥tvā_udakam ācāmataḥ

Sutra: 6    
<arvāñcam indram [ŚS 5.3.11]>_<trātāram [ŚS 7.86.1]> <indraḥ sutrāmā [ŚS 7.91.1]>_ity ājyaṃ hutvā

Sutra: 7    
atʰa_indram uttʰāpayanti

Sutra: 8    
tvāhārṣam [ŚS 6.87.1]>_<dʰruvā dyaur [ŚS 6.88.1]> <viśas tvā sarvā vāñcʰantu [ŚS 6.87.1c]>_iti sarvato_apramattā dʰārayeran

Sutra: 9    
adbʰutaṃ hi vimānottʰitam upatiṣṭʰante

Sutra: 10    
<abʰibʰūr yajño [ŚS 6.97.1]>_ity etais tribʰiḥ sūktair anvārabdʰe rājani pūrṇahomaṃ juhuyāt

Sutra: 11    
atʰa paśūnām upācāram

Sutra: 12    
indradevatāḥ syuḥ

Sutra: 13    
ye rājño bʰr̥tyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ

Sutra: 14    
indraṃ ca_upasadya yajeran_trirātraṃ pañcarātraṃ

Sutra: 15    
trir ayanam ahnām upatiṣṭʰante haviṣā ca yajante

Sutra: 16    
āvr̥ta <indram ahaṃ [ŚS 3.15.1]>_iti

Sutra: 17    
<indra kṣatram [ŚS 7.84.2]> iti haviṣo hutvā brāhmaṇān paricareyuḥ

Sutra: 18    
na saṃstʰitahomāñ juhuyād ity āhur ācāryāḥ

Sutra: 19    
indrasyāvabʰr̥tʰād indram avabʰr̥tʰāya vrajanti

Sutra: 20    
apāṃ sūktair āplutya pradakṣiṇam āvr̥tyāpa upaspr̥śyānavekṣamāṇāḥ pratyudāvrajanti

Sutra: 21    
brāhmaṇān bʰaktena_upepsanti

Sutra: 22    
śvaḥśvo_asya rāṣṭraṃ jyāyo bʰavati_eko_asyāṃ pr̥tʰivyāṃ rājā bʰavati na purā jarasaḥ pramīyate ya evaṇ veda yaś ca_evaṃ vidvān indramaheṇa carati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.