TITUS
Atharva-Veda: Kausika-Sutra
Part No. 140
Kandika: 4[140]
Sutra: 1
atʰa
rājñām
indramahasya
_upācārakalpaṃ
vyākʰyāsyāmaḥ
Sutra: 2
proṣṭʰapade
śuklapakṣe
_aśvayuje
vāṣṭamyāṃ
praveśaḥ
Sutra: 3
śravaṇena
_uttʰāpanam
Sutra: 4
saṃbʰr̥teṣu
saṃbʰāreṣu
brahmā
rājā
ca
_ubʰau
snātau
_ahatavasanau
surabʰiṇau
vratavantau
karmaṇyau
_upavasataḥ
Sutra: 5
śvo
bʰūte
śaṃ
no
devyāḥ
pādair
ardʰarcābʰyām
r̥cā
ṣaṭkr̥tvā
_udakam
ācāmataḥ
Sutra: 6
<arvāñcam
indram
[ŚS
5.3.11]>
_
<trātāram
[ŚS
7.86.1]>
<indraḥ
sutrāmā
[ŚS
7.91.1]>
_ity
ājyaṃ
hutvā
Sutra: 7
atʰa
_indram
uttʰāpayanti
Sutra: 8
<ā
tvāhārṣam
[ŚS
6.87.1]>
_
<dʰruvā
dyaur
[ŚS
6.88.1]>
<viśas
tvā
sarvā
vāñcʰantu
[ŚS
6.87.1c]>
_iti
sarvato
_apramattā
dʰārayeran
Sutra: 9
adbʰutaṃ
hi
vimānottʰitam
upatiṣṭʰante
Sutra: 10
<abʰibʰūr
yajño
[ŚS
6.97.1]>
_ity
etais
tribʰiḥ
sūktair
anvārabdʰe
rājani
pūrṇahomaṃ
juhuyāt
Sutra: 11
atʰa
paśūnām
upācāram
Sutra: 12
indradevatāḥ
syuḥ
Sutra: 13
ye
rājño
bʰr̥tyāḥ
syuḥ
sarve
dīkṣitā
brahmacāriṇaḥ
syuḥ
Sutra: 14
indraṃ
ca
_upasadya
yajeran
_trirātraṃ
pañcarātraṃ
vā
Sutra: 15
trir
ayanam
ahnām
upatiṣṭʰante
haviṣā
ca
yajante
Sutra: 16
āvr̥ta
<indram
ahaṃ
[ŚS
3.15.1]>
_iti
Sutra: 17
<indra
kṣatram
[ŚS
7.84.2]>
iti
haviṣo
hutvā
brāhmaṇān
paricareyuḥ
Sutra: 18
na
saṃstʰitahomāñ
juhuyād
ity
āhur
ācāryāḥ
Sutra: 19
indrasyāvabʰr̥tʰād
indram
avabʰr̥tʰāya
vrajanti
Sutra: 20
apāṃ
sūktair
āplutya
pradakṣiṇam
āvr̥tyāpa
upaspr̥śyānavekṣamāṇāḥ
pratyudāvrajanti
Sutra: 21
brāhmaṇān
bʰaktena
_upepsanti
Sutra: 22
śvaḥśvo
_asya
rāṣṭraṃ
jyāyo
bʰavati
_eko
_asyāṃ
pr̥tʰivyāṃ
rājā
bʰavati
na
purā
jarasaḥ
pramīyate
ya
evaṇ
veda
yaś
ca
_evaṃ
vidvān
indramaheṇa
carati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.