TITUS
Atharva-Veda: Kausika-Sutra
Part No. 141
Previous part

Kandika: 5[141] 
Sutra: 1    atʰa vedasyādʰyayanavidʰiṃ vakṣyāmaḥ

Sutra: 2    
śrāvaṇyāṃ prauṣṭʰapadyāṃ _upākr̥tyārdʰapañcamān māsān adʰīyīran

Sutra: 3    
evaṃ cʰandāṃsi

Sutra: 4    
lomnāṃ cānivartanam

Sutra: 5    
<ardʰamāsaṃ copākr̥tya kṣaperaṃs tryaham utsr̥jya \ ārambʰaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate [-]>

Sutra: 6    
atʰānadʰyāyān vakṣyāmaḥ

Sutra: 7    
brahmajyeṣu nivartate

Sutra: 8    
śrāddʰe

Sutra: 9    
sūtakottʰānacʰardaneṣu triṣu caraṇam

Sutra: 10    
ācāryāstamite yeṣāṃ ca mānuṣī yoniḥ

Sutra: 11    
yatʰāśrāddʰaṃ tatʰā_eva teṣu

Sutra: 12    
sarvaṃ ca śrāddʰikaṃ dravyamadasāhavyapetaṃ pratigr̥hyānadʰyāyaḥ

Sutra: 13    
prāṇi cāprāṇi ca

Sutra: 14    
dantadʰāvane

Sutra: 15    
kṣurasaṃsparśe

Sutra: 16    
prāduṣkr̥teṣu_agniṣu

Sutra: 17    
vidyutārdʰarātre stanite

Sutra: 18    
saptakr̥tvo varṣeṇa virata ā prātarāśam

Sutra: 19    
vr̥ṣṭe

Sutra: 20    
nirgʰāte

Sutra: 21    
bʰūmicalane

Sutra: 22    
jyotiṣā_upasarjana r̥tau_api kālam

Sutra: 23    
viṣame na pravr̥ttiḥ

Sutra: 24    
atʰa pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ \ mārgaśīrṣapauṣamāgʰāparapakṣeṣu tisro_aṣṭakāḥ

Sutra: 25    
amāvāsyāyāṃ ca

Sutra: 26    
trīṇi cānadʰyāni

Sutra: 27    
<janane maraṇe caiva daśarātro vidʰīyate \ ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu [-]>

Sutra: 28    
sūtake tu_eko nādʰīyīta trirātram upādʰyāyaṃ varjayet

Sutra: 29    
ācāryaputrabʰāryāś ca

Sutra: 30    
atʰa śiṣyaṃ sahādʰyāyinam apradʰānaguruṃ ca_upasannam ahorātraṃ varjayet

Sutra: 31    
tatʰā sabrahmacāriṇaṃ rājānaṃ ca

Sutra: 32    
apartudaivam ā kālam

Sutra: 33    
<aviśeṣartukālena sarve nirgʰātādayaḥ smr̥tāḥ \ yac cānyad daivam adbʰutaṃ sarvaṃ nirgʰātavad bʰavet [-]>

Sutra: 34    
<r̥tāv adʰyāyaś cʰāndasaḥ kālpya āpartukaḥ smr̥taḥ \ r̥tāv ūrdʰvaṃ prātarāśād yas tu kaś cid anadʰyāyaḥ \ saṃdʰyāṃ prāpnoti paścimām [-]>

Sutra: 35    
sarveṇa pradoṣo lupyate

Sutra: 36    
niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādʰīyīta

Sutra: 37    
<astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ \ atʰa tāvat kālaṃ bʰuktvā pradoṣa [corr. Bloomfield GGA 1902 514 -- ed. padoṣa] ubʰe saṃdʰye [-]>

Sutra: 38    
<apsu śmaśāne śayyāyām abʰiśaste kʰileṣu ca \ antaḥśave ratʰyāyāṃ grāme cāṇḍālasaṃyute [-]>

Sutra: 39    
<durgandʰe śūdrasaṃśrāve paiṅge śabde bʰaye rute \ vaidʰr̥tye nagareṣu ca [-]>

Sutra: 40    
<aniktena ca vāsasā caritaṃ yena maitʰunam \ śayānaḥ prauḍʰapādo cāgratopastʰāntike guroḥ [-]>

Sutra: 41    
<viramya mārute śīgʰre pratyārambʰo vibʰāṣitaḥ \ sarveṇāpararātreṇa viramya pratyārambʰo na vidyute [-]>

Sutra: 42    
pauṣī pramāṇam abʰreṣu_āpartu ced adʰīyānām

Sutra: 43    
varṣaṃ vidyut stanayitnur vipadyate

Sutra: 44    
trirātraṃ stʰānāsanaṃ brahmacaryam arasāśaṃ ca_upayeyuḥ

Sutra: 45    
tatra prāyaścittiḥ tatra prāyaścittiḥ



Sutra: col    
iti atʰarvavede kauśikasūtre caturdaśo 'dʰyāyaḥ samāptaḥ

Sutra: pcol    
iti kauśikasūtraṃ samāptam



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.