TITUS
Atharva-Veda: Kausika-Sutra
Part No. 141
Kandika: 5[141]
Sutra: 1
atʰa
vedasyādʰyayanavidʰiṃ
vakṣyāmaḥ
Sutra: 2
śrāvaṇyāṃ
prauṣṭʰapadyāṃ
vā
_upākr̥tyārdʰapañcamān
māsān
adʰīyīran
Sutra: 3
evaṃ
cʰandāṃsi
Sutra: 4
lomnāṃ
cānivartanam
Sutra: 5
<ardʰamāsaṃ
copākr̥tya
kṣaperaṃs
tryaham
utsr̥jya
\
ārambʰaḥ
śrāvaṇyām
uktaḥ
pauṣyām
utsarga
ucyate
[-]>
Sutra: 6
atʰānadʰyāyān
vakṣyāmaḥ
Sutra: 7
brahmajyeṣu
nivartate
Sutra: 8
śrāddʰe
Sutra: 9
sūtakottʰānacʰardaneṣu
triṣu
caraṇam
Sutra: 10
ācāryāstamite
vā
yeṣāṃ
ca
mānuṣī
yoniḥ
Sutra: 11
yatʰāśrāddʰaṃ
tatʰā
_eva
teṣu
Sutra: 12
sarvaṃ
ca
śrāddʰikaṃ
dravyamadasāhavyapetaṃ
pratigr̥hyānadʰyāyaḥ
Sutra: 13
prāṇi
cāprāṇi
ca
Sutra: 14
dantadʰāvane
Sutra: 15
kṣurasaṃsparśe
Sutra: 16
prāduṣkr̥teṣu
_agniṣu
Sutra: 17
vidyutārdʰarātre
stanite
Sutra: 18
saptakr̥tvo
varṣeṇa
virata
ā
prātarāśam
Sutra: 19
vr̥ṣṭe
Sutra: 20
nirgʰāte
Sutra: 21
bʰūmicalane
Sutra: 22
jyotiṣā
_upasarjana
r̥tau
_api
_ā
kālam
Sutra: 23
viṣame
na
pravr̥ttiḥ
Sutra: 24
atʰa
pramāṇaṃ
vakṣyāmaḥ
samānaṃ
vidyudulkayoḥ
\
mārgaśīrṣapauṣamāgʰāparapakṣeṣu
tisro
_aṣṭakāḥ
Sutra: 25
amāvāsyāyāṃ
ca
Sutra: 26
trīṇi
cānadʰyāni
Sutra: 27
<janane
maraṇe
caiva
daśarātro
vidʰīyate
\
ācārye
daśarātraṃ
syāt
sarveṣu
ca
svayoniṣu
[-]>
Sutra: 28
sūtake
tu
_eko
nādʰīyīta
trirātram
upādʰyāyaṃ
varjayet
Sutra: 29
ācāryaputrabʰāryāś
ca
Sutra: 30
atʰa
śiṣyaṃ
sahādʰyāyinam
apradʰānaguruṃ
ca
_upasannam
ahorātraṃ
varjayet
Sutra: 31
tatʰā
sabrahmacāriṇaṃ
rājānaṃ
ca
Sutra: 32
apartudaivam
ā
kālam
Sutra: 33
<aviśeṣartukālena
sarve
nirgʰātādayaḥ
smr̥tāḥ
\
yac
cānyad
daivam
adbʰutaṃ
sarvaṃ
nirgʰātavad
bʰavet
[-]>
Sutra: 34
<r̥tāv
adʰyāyaś
cʰāndasaḥ
kālpya
āpartukaḥ
smr̥taḥ
\
r̥tāv
ūrdʰvaṃ
prātarāśād
yas
tu
kaś
cid
anadʰyāyaḥ
\
saṃdʰyāṃ
prāpnoti
paścimām
[-]>
Sutra: 35
sarveṇa
pradoṣo
lupyate
Sutra: 36
niśi
nigadāyāṃ
ca
vidyuti
śiṣṭaṃ
nādʰīyīta
Sutra: 37
<astamite
dvisattāyāṃ
trisattāyāṃ
ca
pāṭavaḥ
\
atʰa
tāvat
kālaṃ
bʰuktvā
pradoṣa
[corr
.
Bloomfield
GGA
1902 514 --
ed
.
padoṣa]
ubʰe
saṃdʰye
[-]>
Sutra: 38
<apsu
śmaśāne
śayyāyām
abʰiśaste
kʰileṣu
ca
\
antaḥśave
ratʰyāyāṃ
grāme
cāṇḍālasaṃyute
[-]>
Sutra: 39
<durgandʰe
śūdrasaṃśrāve
paiṅge
śabde
bʰaye
rute
\
vaidʰr̥tye
nagareṣu
ca
[-]>
Sutra: 40
<aniktena
ca
vāsasā
caritaṃ
yena
maitʰunam
\
śayānaḥ
prauḍʰapādo
cāgratopastʰāntike
guroḥ
[-]>
Sutra: 41
<viramya
mārute
śīgʰre
pratyārambʰo
vibʰāṣitaḥ
\
sarveṇāpararātreṇa
viramya
pratyārambʰo
na
vidyute
[-]>
Sutra: 42
pauṣī
pramāṇam
abʰreṣu
_āpartu
ced
adʰīyānām
Sutra: 43
varṣaṃ
vidyut
stanayitnur
vā
vipadyate
Sutra: 44
trirātraṃ
stʰānāsanaṃ
brahmacaryam
arasāśaṃ
ca
_upayeyuḥ
Sutra: 45
sā
tatra
prāyaścittiḥ
sā
tatra
prāyaścittiḥ
Sutra: col
iti
atʰarvavede
kauśikasūtre
caturdaśo
'dʰyāyaḥ
samāptaḥ
Sutra: pcol
iti
kauśikasūtraṃ
samāptam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.