TITUS
Brhaspati-Smrti
Part No. 8
Previous part

Chapter: 8 
Verse: 1 
Half verse: a    stʰāvarasya tatʰā_ākʰyātaṃ lābʰa-bʰogaprasādʰanam /
Half verse: b    
pramāṇahīne vāde tu nirdoṣā daivikī kriyā //
Verse: 2 
Half verse: a    
praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ \viśodʰayet /
Half verse: b    
dʰaṭādyā dʰarmajāntā ca daivī navavidʰā \smr̥tā /
Verse: 3 
Half verse: a    
dʰaṭo_agnir udakaṃ ca_eva viṣaṃ kośaś ca pañcamam /
Half verse: b    
ṣaṣṭʰaṃ ca taṇḍulāḥ \proktaṃ saptamaṃ tatpamāṣakaḥ //
Verse: 4 
Half verse: a    
aṣṭamaṃ kālam ity uktaṃ navamaṃ dʰarmakaṃ tatʰā /
Half verse: b    
divyena_ \āyāti sarvāṇi nirdiṣṭāni svayambʰuvā //


8.1: divyavyavastʰā


Verse: 5 
Half verse: a    
yasmād devaiḥ \prayuktāni duṣkarārtʰe mahātmabʰiḥ /
Half verse: b    
aham uddeśatāṃ \vacmi sandigdʰārtʰaviśuddʰaye /
Half verse: e    
deśa-kālārtʰasaṅkʰyābʰiḥ prayuktāny anupūrvaśaḥ //
Verse: 6 
Half verse: a    
aparādʰānupūrvyeṇa sādʰu-asādʰuvivakṣayā /
Half verse: b    
śāstra-uditena vidʰinā \pradātavyāni na_ anyatʰā //
Verse: 7 
Half verse: a    
r̥ṇādikeṣu kāryeṣu visaṃvāde parasparam /
Half verse: b    
dravyasaṃkʰyānvitā \deyā puruṣāpekṣayā tatʰā //
Verse: 8 
Half verse: a    
loke saṃvyavahārārtʰaṃ saṃjñeyaṃ \katʰitā bʰuvi /
Half verse: b    
tāmrakarṣakr̥tā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ //
Verse: 9 
Half verse: a    
niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ /
Half verse: b    
tāmrakarṣakr̥tā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ //
Verse: 10 
Half verse: a    
sa eva cāndrikā \proktā tāś catasras tu dʰānakāḥ /
Half verse: b    
dvādaśa suvarṇas tu dīnārākʰyaḥ sa eva tu //
Verse: 11 
Half verse: a    
kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ /
Half verse: b    
tadardʰaṃ madʰyamaḥ \proktas tadardʰam adʰamaḥ \smr̥taḥ //
Verse: 12 
Half verse: a    
brāhmaṇasya dʰaṭo deyaḥ kṣatriyasya hutāśanaḥ /
Half verse: b    
vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu //
Verse: 13 
Half verse: a    
sādʰāraṇaḥ samastānām kośaḥ \prokto manīṣibʰiḥ //
Verse: 14 
Half verse: a    
snehāt krodʰāt_ lobʰato bʰedam \āyānti sākṣiṇaḥ /
Half verse: b    
vidʰidattasya divyasya na bʰedo \jāyate kvacit //
Verse: 15 
Half verse: a    
yatʰā-uktavidʰinā \deyaṃdivyaṃ divyaviśāradaiḥ /
Half verse: b    
a-yatʰā-uktaṃ \pradattaṃ cet_ na \dattaṃ sādʰyasādʰane //
Verse: 16 
Half verse: a    
adeśa-kāladattāni bahirvādikr̥tāni ca /
Half verse: b    
vyabʰicāraṃ sadā_ artʰeṣu \kurvanti_iha na saṃśayaḥ //
Verse: 17 
Half verse: a    
abʰiyuktāya \dātavyaṃ divyaṃ divyaviśāradaiḥ /
Half verse: b    
rucyā cānyataraḥ \kuryād itaro \vartayet_śiraḥ //
Verse: 18 
Half verse: a    
vināpi śīrṣakaṃ \kuryāt_nr̥padrohe ca pātake /
Half verse: b    
divyapradānam uditam anyatra nr̥paśāsanāt /
Half verse: e    
na kaś cid abʰiyoktāraṃ divyeṣv evaṃ \niyojayet //


8.2: divyadevatāḥ

[p.83]


Verse: 19 
Half verse: a    
dʰaroddʰruvas tatʰā soma āpaś ca_ evānilo_analaḥ /
Half verse: b    
pratyūṣaś ca prabʰāsaś ca vasavo_aṣṭau \prakīrtitāḥ //
Verse: 20 
Half verse: a    
deveśa-īśāanayor madʰya ādityānāṃ tatʰāyanam /
Half verse: b    
dʰātā_ aryamā ca mitraś ca varuṇo_aṃśo bʰagas tatʰā //
Verse: 21 
Half verse: a    
indro vivasvān pūṣā ca parjanyo daśamaḥ \smr̥taḥ /
Half verse: b    
tatas tvaṣṭā tato viṣṇur ajagʰanyo jagʰanyajaḥ //
Verse: 22 
Half verse: a    
ity ete dvādaśādityā nāmabʰiḥ parikīrtitāḥ /
Half verse: b    
agneḥ paścimabʰāge tu rudrāṇām ayanaṃ \viduḥ /
Half verse: e    
vīrabʰadraś ca śambʰuś ca girīśaś ca mahāyaśāḥ //
Verse: 23 
Half verse: a    
ajekapād [ajaikapād?] ahirbudʰnyā pinākī cāprāajitaḥ //
Verse: 24 
Half verse: a    
bʰuvanādʰiśvarāś ca_ eva kapālī ca viśāṃpatiḥ /
Half verse: b    
stʰāṇur bʰagaś ca bʰagavān rudrāś ca_ekādaśa \smr̥tāḥ //
Verse: 25 
Half verse: a    
preteśa-rakśasor madʰye mātr̥stʰānam \prakalpayet /
Half verse: b    
brāhmī māheśvarī ca_eva kaumārī vaiṣṇavī tatʰā //
Verse: 26 
Half verse: a    
vārāhī ca_eva māhendrī cāmuṇḍā gaṇasaṃyutā /
Half verse: b    
nirr̥ter uttare bʰāge gaṇeśāyatanaṃ \viduḥ //
Verse: 27 
Half verse: a    
varuṇasya_uttare bʰāge marutāṃ stʰānam \ucyate /
Half verse: b    
śvasanaḥ sparśano vāyur anilo mārutas tatʰā //


8.3: dravyasaṃkʰyayā divyāni


Verse: 28 
Half verse: a    
saṃkʰyā raśmir ajomūlā manunā \samudāhr̥tā /
Half verse: b    
kārṣāpaṇāntā divye \niyojyā \vinayet tatʰā //
Verse: 29 
Half verse: a    
viṣam sahasre_\apahr̥te pāda-ūne ca hutāśanaḥ /
Half verse: b    
tripāda-ūne ca salilam ardʰe deyo dʰaṭah sadā //
Verse: 30 
Half verse: a    
catuḥśatābʰiyoge ca \dātavyas taptamāṣakaḥ /
Half verse: b    
triśate taṇḍulā \deyāḥ kośaś ca_ eva tadardʰake //
Verse: 31 
Half verse: a    
śate \hr̥te_\pahr̥te ca \dātavyaṃ dʰarmaśodʰanam /
Half verse: b    
gocaurasya pradātavyaṃ sabʰyaiḥ pʰālaḥ prayatnataḥ /
Verse: 32 
Half verse: a    
yavārdʰikasya nāśe tadardʰasya ca taṇḍulāḥ //
[p.85]

Half verse: b    
tato_ardʰārdʰārdʰanāśe ca laukikī ca kriyā \matā //


8.4: śapatʰavidʰiḥ


Verse: 33 
Half verse: a    
satāṃ vāhanaśastrāṇi gobījakanakāni ca /
Half verse: b    
deva-brāhmaṇapādāś ca putra-dāraśirāṃsi ca //
Verse: 34 
Half verse: a    
ete ca śapatʰāḥ \proktāḥ alpārtʰe sukarāḥ sadā /
Half verse: b    
sāhaseṣv abʰiśāpeṣu divyāny \āhur viśodʰanam //
Verse: 35 
Half verse: a    
\brūhi_iti brāhmaṇaṃ \brūyāt satyaṃ \brūhi_iti pārtʰivam /
Half verse: b    
gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ //
Verse: 36 
Half verse: a    
satyena \śāpayed vipraṃ kṣatriyaṃ vāhana-āyudʰaiḥ /
Half verse: b    
gorakṣakān vāṇijakāṃs tatʰākārukuśīlavān /
Half verse: e    
preṣyān vārdʰuṣikāṃś ca_eva viprāñn_ śūdravad \ācaret //
Verse: 37 
Half verse: a    
ye_apy \apetāḥ svadʰarmebʰyaḥ parapiṇḍa-upajīvinaḥ /
Half verse: b    
dvijatvam \abʰikāṅkṣante tāṃś ca śūdravad ācaret //
Verse: 38 
Half verse: a    
varṇānurūpaiḥ śapatʰaiḥ śapanīyaṃ pr̥tʰak pr̥tʰak //
Verse: 39 
Half verse: a    
kāminīṣu vivāheṣu gavāṃ \bʰukte tatʰā_indʰane /
Half verse: b    
brāhmaṇābʰyavapattau ca śapatʰe na_\asti pātakḥ //
Verse: 40 
Half verse: a    
sabʰāntarstʰair \vaktavyaṃ sāksyaṃ nānyatra sākṣibʰiḥ /
Half verse: b    
sarvasākṣyeṣv ayaṃ dʰarmo hy anyatra stʰāvareṣu ca //
Verse: 41 
Half verse: a    
vadʰe cet prāṇinām sāksyaṃ \vādyet_ śavasannidʰau /
Half verse: b    
tadabʰāve tu cihnasya nānyatʰā_ eva \vivādayet //
Verse: 42 
Half verse: a    
na_apr̥ṣṭair aniyuktair samaṃ satyaṃ prayatnataḥ /
Half verse: b    
vaktavyaṃ sākṣibʰiḥ sākṣyaṃ vivādastʰānam āgataiḥ //
Verse: 43 
Half verse: a    
svabʰāva-uktaṃ vacas teṣāṃ \grāhyaṃ yad doṣavarjitam /
Half verse: b    
ukte tu sākṣiṇo rājñā na \pr̥ṣṭavyāḥ punaḥ punaḥ //
Verse: 44 
Half verse: a    
sākṣisab hyāvasannānāṃ na_eva paunarbʰāvo vidʰiḥ //
Verse: 45 
Half verse: a    
saptarṣayas tatʰā_indrādyāḥ puṣkarartʰe tapodʰanāḥ /
Half verse: b    
\śepuḥ śapatʰam avyagrāḥ parasparaviśuddʰaye //
Verse: 46 
Half verse: a    
saptāhe dvisaptāhe na vipadrājadaivikī /
Half verse: b    
bāndʰvaveṣu sapiṇḍeṣu dʰaneṣu śapatʰaiḥ śuciḥ //
Verse: 47 
Half verse: a    
aśeṣamānuṣābʰāve divyena_eva vinirṇayaḥ /
Half verse: b    
sambʰave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet //
Verse: 48 
Half verse: a    
evam saṃkʰyā \nikr̥ṣṭānām madʰyānāṃ dviguṇā \smr̥tā /
Half verse: b    
caturguṇa-uttamānāṃ tu \kalpanīyā parīkṣakaiḥ //


8.5: gʰaṭavidʰiḥ


[p.87]

Verse: 49 
Half verse: a    
dʰaṭe_\abʰiyuktas tulito hīnaś ced dʰāni \āpnuyāt /
Half verse: b    
tatsamas tu punas tulyo \vardʰito vijayī \bʰavet //
Verse: 50 
Half verse: a    
śikyaccʰede_akṣabʰaṅge \dayāt_ śikyaṃ punar nr̥paḥ /
Half verse: b    
sākṣiṇo brāhmaṇāḥ śreṣṭʰā yatʰādr̥ṣṭārtʰavādinaḥ //
Verse: 51 
Half verse: a    
jñātinaḥ śucayo lubdʰāḥ \niyoktavyā nr̥peṇa tu /
Half verse: b    
teṣāṃ vacanato \gamyaḥ sudʰyaśuddʰivinirṇayaḥ //
Verse: 52 
Half verse: a    
kakṣaccʰede tulābʰaṅge dʰaṭa-karkaṭayos tatʰā /
Half verse: b    
rajjuccʰede_kṣabʰaṅge tahā_evāśuddʰim \āpnuyāt //


8.6: agnividʰiḥ


Verse: 53 
Half verse: a    
agner vidʰiṃ \pravakṣyāmi yatʰāvad vidʰicoditam /
Half verse: b    
\kārayen maṇḍalāny aṣṭau purastāt_ navame tatʰā //
Verse: 54 
Half verse: a    
āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ \smr̥tam /
Half verse: b    
tr̥tīyaṃ vāyudaivatyaṃ caturtʰaṃ yamadaivatam //
Verse: 55 
Half verse: a    
pañcamaṃ tv indradaivatyaṃ ṣaṣṭʰaṃ kauberam \ucyate /
Half verse: b    
saptamaṃ somadaivatyam asṭamaṃ sarva[sūrya?]daivatam //
Verse: 56 
Half verse: a    
purastāt_navamaṃ yat tu tan mahat pārtʰivam \viduḥ /
Half verse: b    
gomayena kr̥tāni \syur adbʰiḥ paryuṣitāni ca //
Verse: 57 
Half verse: a    
dvātriṃśad aṅgulāny \āhur maṇḍalān maṇḍalāntaram /
Half verse: b    
kartuḥ samapadaṃ \kāryaṃ maṇḍalaṃ tu pramāṇataḥ //


8.7: toyavidʰiḥ


Verse: 58 
Half verse: a    
śaraprakṣepaṇastʰānād yuvā javasamanvitaḥ /
Half verse: b    
\gaccʰet paramayā śaktyā yatrāsau madʰyamaḥ śaraḥ //
Verse: 59 
Half verse: a    
madʰyamaṃ śaram \ādāya puruṣo_anyas tatʰāvidʰaḥ /
Half verse: b    
\pratyāgaccʰet tu vegena yataḥ sa puruṣo \gataḥ //
Verse: 60 
Half verse: a    
\āgantas tu śaragrāhī na \paśyati yadā jale /
Half verse: b    
antarjalagataṃ samyakj tadā śuddʰim \vinirdiśet //
Verse: 61 
Half verse: a    
\ānīte madʰyame bāṇe magnāṅgaḥ śucitām \iyāt /
Half verse: b    
anyatʰā na viśuddʰaḥ \syād ekāṅgasyāpi darśanāt /
Half verse: e    
stʰānād vānyatra gamanād yasmin pūrvaṃ \niveśayet //
Verse: 62 
Half verse: a    
apsu \praveśya purusaṃ \preṣayet sāyakatrayam /
Half verse: b    
iṣūun na \nikṣipet vidvān mārute \vāti vai bʰr̥śam //
Verse: 63 
Half verse: a    
viṣame bʰūpradeśe ca vr̥kṣastʰāṇusamākule /


[p.89]


Half verse: b    
tr̥ṇa-gulma-latā-vallī-paṅka-pāṣāṇasaṃyute //
Verse: 64 
Half verse: a    
vidʰidattaṃ viṣaṃ yena jīrṇaṃ mantra-oṣadʰaṃ vinā /
Half verse: b    
sa śuddʰaḥ \syād anyatʰā tu daṇḍyo \dāpyaś ca taddʰanam //
Verse: 65 
Half verse: a    
saptāhād dvisaptāhād yasya hānir na \jāyate /
Half verse: b    
putra-dāradʰanānāṃ ca sa śuddʰaḥ \syān na saṃśayaḥ //


8.8: kośavidʰiḥ


Verse: 66 
Half verse: a    
yad bʰaktaḥ so_\abʰiyuktaḥ \syāt tad evāyudʰamaṇḍalam /
Half verse: b    
\prakṣālya \pāyayet tasmāj jalāt tu prasr̥titrayam //
Verse: 67 
Half verse: a    
trirātraṃ pañcarātram puruṣaiḥ svair \adʰiṣtʰitam /
Half verse: b    
niruddʰaṃ \cārayet tatra kuhakāśaṅkayā nr̥paḥ //
Verse: 68 
Half verse: a    
mahābʰiyoge nirdʰarme kr̥tagʰne klībakutsite /
Half verse: b    
nāstike dr̥ṣṭadoṣe ca kośapānaṃ \visarjayet //
Verse: 69 
Half verse: a    
divyāni \varjayet_nityam ārtānāṃ tu gadair nr̥ṇām /


8.9: taṇḍulavidʰiḥ


Half verse: b    
taṇḍulair \nābʰiyuñjīta prajānāṃ mukʰarogiṇām //
Verse: 70 
Half verse: a    
sa-upavāsaḥ sūryagrahe taṇḍulān \bʰakṣayet_ śuciḥ /
Half verse: b    
śuddʰaḥ \syāt śuklaniṣṭḥīve viparīte tu doṣabʰāk //
Verse: 71 
Half verse: a    
śoṇitaṃ \dr̥śyate yatra hanus tālu ca śīryataḥ /
Half verse: b    
gātraṃ ca \kampate yasya tam aśuddʰam \vinirdiśet //


8.10: taptamāṣavidʰiḥ


Verse: 72 
Half verse: a    
\samuddʰaret tailgʰr̥tāt sutaptāt taptamāṣakam /
Half verse: b    
aṅguṣṭʰāṅguliyogena satyam \āmantrya vītabʰīḥ //
Verse: 73 
Half verse: a    
sauvarṇe rājate tāmre āyase mr̥ṇmaye_api /
Half verse: b    
gavyaṃ gʰr̥tam \upādāya tad agnau \tāpayet_ śuciḥ //
Verse: 74 
Half verse: a    
sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ suśobʰanām /
Half verse: b    
salilena sakr̥ddʰautāṃ \prakṣipoet tatra mudrikām //
Verse: 75 
Half verse: a    
bʰramadvīrītaraṅgāḍʰye hy anakʰasparśagocare /
Half verse: b    
parīkṣed ārdraparṇena carukāraṃ sa-gʰoṣakam //
Verse: 76 
Half verse: a    
tataś cānena mantreṇa sakr̥t tad abʰimantrayet /
[p.91]

Verse: 76 
Half verse: b    
paraṃ pavitram amr̥taṃ gʰr̥ta tvaṃ yajñakarmasu //
Verse: 77 
Half verse: a    
\daha pāvaka pāpaṃ tvaṃ himaśī[to?]taḥ śucau \bʰava /
Half verse: b    
upoṣitaṃ tataḥ snātam ārdravāsasam āgatam /
Half verse: e    
\grāhayen mudrikāṃ tāṃ tu gʰr̥tamadʰyagatāam tatʰā //
Verse: 78 
Half verse: a    
pradeśinīṃ ca tasyātʰa \parīkṣeyuḥ parīkṣakāḥ /
Half verse: b    
karāgraṃ yo nu \dʰunuyāt vispʰoṭo na \jāyate /
Half verse: e    
śuddʰo \bʰavati dʰarmeṇa pitāmahavaco yatʰā //


8.11: pʰālavidʰiḥ


Verse: 79 
Half verse: a    
āyasaṃ dvādaśapalaṃ gʰaṭitaṃ pʰālam \ucyate /
Half verse: b    
adagdʰaś cet_ śuddʰim \iyād anyatʰā tv \apahīyate //
Verse: 80 
Half verse: a    
aṣṭāṅgulaṃ \bʰaved dīrgʰaṃ caturaṅgulavistr̥tam /
Half verse: b    
agnivarṇaṃ tu tat_ coro jihvayāa \lelihet sakr̥t /
Half verse: e    
na dagdʰaś cet_ śuddʰim \iyāad anyatʰā tu sa \hīyate //
Verse: 81 
Half verse: a    
gocarasya \pradātavyaṃ sabʰyaiḥ pʰālaṃ prayatnataḥ /
Half verse: b    
mahābʰiyogeṣv etāni śīrsakastʰe_abʰiyoktari //


8.12: dʰarmakavidʰiḥ


Verse: 82 
Half verse: a    
pattradvaye \lekʰanīyau dʰarmādʰarmau sitāsitau /
Half verse: b    
jīvadānādibʰir mantraiḥ gāyatryādyaiś ca sāmabʰiḥ //
Verse: 83 
Half verse: a    
\āmantrya \pūjayed gandʰaiḥ kusumaiś ca sitāsitaiḥ /
Half verse: b    
\abʰyukṣya pañcagavyena mr̥tpiṇḍāntaritau tataḥ //
Verse: 84 
Half verse: a    
samau \kr̥tvā tu tau kumbʰe \stʰāpyau cānupalakṣitau /
Half verse: b    
tataḥ kumbʰāt piṇḍam ekaṃ \pragr̥hṇīta_avilambitaḥ //
Verse: 85 
Half verse: a    
dʰarme \gr̥hīte śuddʰaḥ \syāt sa \pūjyaś ca parīkṣakaiḥ /
Half verse: b    
adʰarme \saṅgr̥hīte tu daṇḍyo \nirvāsya eva //
[p.93]

Verse: 86 
Half verse: a    
\likʰed bʰūrjapaṭe vāpi dʰarmādʰarmau sitāsitau /
Half verse: b    
\abʰyukṣya pañcagavyena gandʰamālyaiḥ \samarcayet //
Verse: 87 
Half verse: a    
sitapuṣpas tu dʰarmaḥ \syād adʰarmo_asitapuṣpadʰr̥t /
Half verse: b    
evaṃ \vidʰāya_\upalipya piṇḍayos tāni \dʰāpayet //
Verse: 88 
Half verse: a    
gomayena mr̥dā vāpi piṇḍau kāryau samau tataḥ /
Half verse: b    
mr̥dbʰāṇake_anupahate \stʰāpyau \cānupalakṣitau //
Verse: 89 
Half verse: a    
upalipte śucau deś devabrāhmaṇasannidʰau /
Half verse: b    
\samarcayet tato devān lokapālāṃś ca pūrvavat //
Verse: 90 
Half verse: a    
dʰarmāvāhanapūrvaṃ tu pratijñāpattrakaṃ \likʰet /
Half verse: b    
yadi \pāpavimukto_ahaṃ dʰarmaś \cāyātu me kare //
Verse: 91 
Half verse: a    
abʰiśastas tayoś ca_ekaṃ pragr̥hṇītāvilambitaḥ /
Half verse: b    
dʰarme \gr̥hīte śuddʰih \syād adʰarme tu sa \hīyate //
Verse: 92 
Half verse: a    
evaṃ \vicārayan rājā dʰarma-artʰābʰyāṃ na \hīyate //


9.: nirṇayaprakāraḥ

[1.9.0]


Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.