TITUS
Brhaspati-Smrti
Part No. 7
Previous part

Chapter: 7 
Verse: 1 
Half verse: a    dʰanamūlāḥ kriyāḥ sarvā yatnās tatsādʰane \matāḥ /
Half verse: b    
vardʰanaṃ rakṣaṇaṃ bʰoga iti tasya vidʰikramaḥ //


7.1: dʰanaprabʰedāḥ


Verse: 2 
Half verse: a    
tat punas trividʰaṃ \jñeyaṃ śuklaṃ śabal̥am eva ca /
Half verse: b    
kr̥ṣṇaṃ ca tatra \vijñeyaḥ prabʰedaḥ saptadʰā punaḥ //
Verse: 3 
Half verse: a    
śrutaśauryatapaḥ kanyāśiṣyayājyānvayāgatam /
Half verse: b    
dʰanaṃ saptavidʰaṃ śulkam ubʰayo hy asya tadvidʰaḥ //
Verse: 4 
Half verse: a    
kusīdakr̥ṣivāṇijyaśulkaśilpānuvr̥ttibʰiḥ /
Half verse: b    
kr̥ta-upakārād āptaṃ \ ca śabal̥aṃ \samudāhr̥tam //
Verse: 5 
Half verse: a    
pāśakadyūtadūtārtʰapratirūpakasāhasaiḥ /
Half verse: b    
vyājena-upārjitaṃ yat_ ca tat kr̥ṣṇaṃ \samudāhr̥tam //
Verse: 6 
Half verse: a    
tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
Half verse: b    
vividʰāś ca \prayujyante kriyāsaṃbʰogam eva ca //
Verse: 7 
Half verse: a    
yatʰāvidʰena dravyeṇa yat kiñ cit \kurute naraḥ /
Half verse: b    
tatʰāvidʰam \avāpnoti tatpʰalaṃ pretya ca_iha ca //
Verse: 8 
Half verse: a    
tat punar dvādaśavidʰaṃ prativarṇāśrayaṃ \smr̥tam /
Half verse: b    
sādʰāraṇaṃ \syāt trividʰaṃ śeṣaṃ navavidʰaṃ \smr̥tam //
Verse: 9 
Half verse: a    
kramāgataṃ prītidāyaṃ \prāptaṃ ca saha bʰāryayā /
Half verse: b    
aviśeṣeṇa sarveṣāṃ varṇānāṃ trividʰaṃ \smr̥tam //
Verse: 10 
Half verse: a    
vaiśeṣikaṃ dʰanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam / \p-71\
Half verse: b    
pratigrahaṇalabdʰaṃ yad yājyaṃ tat_śiṣyatas tatʰā //
Verse: 11 
Half verse: a    
trividʰaṃ kṣatriyasyāpi \prāhur vaiśeṣikaṃ dʰanam /
Half verse: b    
yuddʰa-upalabdʰaṃ karato daṇḍāc ca vyavahārataḥ //
Verse: 12 
Half verse: a    
vaiśeṣikaṃ dʰanaṃ \jñeyaṃ vaiśyasyāpi trilakṣaṇam /
Half verse: b    
kr̥ṣi-gorakṣa-vāṇijyaṃ śūdrasya_eṣām anugrahāt //
Verse: 13 
Half verse: a    
sarveṣām eva varṇānām evaṃ dʰarmyo dʰanāgamaḥ /
Half verse: b    
viparyayād adʰarmaḥ \syāt_ na ced āpad garīyasī //
Verse: 14 
Half verse: a    
āpatsv anantarāvr̥ttir brāhmaṇasya \vidʰīyate /
Half verse: b    
vaiśyavr̥ttiś ca tasya_uktā na jagʰanyā katʰaṃ_ cana //
Verse: 15 
Half verse: a    
katʰaṃ_ cana na \kurvīta brāhmaṇaḥ karma vārṣalam /
Half verse: b    
vr̥ṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //
Verse: 16 
Half verse: a    
utkr̥ṣṭaṃ cāpakr̥ṣṭaṃ tayoḥ karma na \vidyate /
Half verse: b    
madʰyame karmaṇī \hitvā sarvasādʰāraṇī hi te //
Verse: 17 
Half verse: a    
āpadaṃ brāhmaṇas \tīrtvā kṣatravr̥ttyā \bʰr̥te jane /
Half verse: b    
\utsr̥jet kṣetravr̥ttiṃ tāṃ kr̥tvā pāvanam ātmanaḥ //
Verse: 18 
Half verse: a    
tasyām eva tu yo bʰuktau brāhmaṇo \ramate rasāt /
Half verse: b    
kāṇḍapr̥ṣṭʰaś \cyuto mārgād aṅkito_ayaṃ prakīrtitaḥ //
Verse: 19 
Half verse: a    
svakulaṃ pr̥ṣṭʰataḥ \kr̥tvā yo vai parakulaṃ \vrajet /
Half verse: b    
tena duścaritena_asau kāṇḍapr̥ṣṭʰa iti \smr̥taḥ //
Verse: 20 
Half verse: a    
divākr̥te kāryavidʰau grāmeṣu nagareṣu ca /
Half verse: b    
samb have sākṣiṇāṃ ca_eva na divyā \bʰavati kriyā //
Verse: 21 
Half verse: a    
dvāramārgakriyābʰogajalavāhādike tatʰā /
Half verse: b    
bʰuktir eva tu gurvo \syāt_ na lekʰyaṃ na ca sākṣiṇaḥ //
Verse: 22 
Half verse: a    
etad vidʰānam \ākʰyātaṃ sākṣiṇāṃ likʰitasya ca /
Half verse: b    
samprati stʰāvaraprāpter bʰukteś ca vidʰir \ucyate //
Verse: 23 
Half verse: a    
vidyayā krayabandʰena śauryabʰāgānvayāgatam /
Half verse: b    
sapiṇḍasyāprajasya_aṃśaṃ stʰāvaraṃ spatadʰā_\āpyate //


7.2: bʰogāḥ saptavidʰaḥ


Verse: 24 
Half verse: a    
pitrye labʰdakrayādʰāne riktʰaśauryapravedanāt /
Half verse: b    
\prāpte saptavidʰe bʰogaḥ sāgamaḥ siddʰim \āpnuyāt //
Verse: 25 
Half verse: a    
kramāgataḥ śāsanikaḥ \krayādʰānasamanvitaḥ /
Half verse: b    
evaṃvidʰas tu yo bʰogaḥ sa tu siddʰim \avāpnuyāt //
Verse: 26 
Half verse: a    
saṃvibʰāgakrayaprāptaṃ pitryaṃ \labdʰaṃ ca rājataḥ / \p-73\
Half verse: b    
stʰāvaraṃ siddʰim \āpnoti \bʰuktvā hānim upekṣayā //
Verse: 27 
Half verse: a    
prāptamātraṃ yena bʰuktaṃ \svīkr̥tya_aparipantʰitam /
Half verse: b    
tasya tatsiddʰim \āpnoti hāniṃ ca_upekṣayā yatʰā //
Verse: 28 
Half verse: a    
adʰyāsanāt \samārabʰya bʰuktir yasyāvigʰātinī /
Half verse: b    
triṃśadvarṣāṇy aviccʰinnā tasya tāṃ na \vicālayet //
Verse: 29 
Half verse: a    
na strīṇām upabʰogaḥ \syād vinā lekʰyaṃ katʰaṃ_ cana /
Half verse: b    
rājaśrotriyavitte ca jaḍabāladʰanena ca //
Verse: 30 
Half verse: a    
bʰuktyā kevalayā na_eva bʰuktiḥ siddʰim \avāpnuyāt /
Half verse: b    
āgamenāpi śuddʰena dvābʰyāṃ \sidʰyati nānyatʰā //
Verse: 31 
Half verse: a    
bālaśrotriyavitte ca \prāpte ca pitr̥taḥ kramāt /
Half verse: b    
na_upabʰoge balaṃ kāryam āhartrā tatsutena //
Verse: 32 
Half verse: a    
paśustrīpuruṣādīnām iti dʰarmo \vyavastʰitaḥ /
Half verse: b    
yady ekaśāsane grāmakṣetrārāmāś ca \lekʰitāḥ //
Verse: 33 
Half verse: a    
ekadeśa-upabʰoge_api sarve bʰuktā \bʰavanti te /
Half verse: b    
āgamo_api balaṃ na_eva bʰuktiḥ stokāpi yatra no //
Verse: 34 
Half verse: a    
anumānād varaḥ sākṣī sākṣibʰyo likʰitaṃ guru /
Half verse: b    
\avyāhatā tripuruṣī bʰuktir ebʰyo garīyasī //
Verse: 35 
Half verse: a    
anumānaṃ \vasaty atra sākṣī cāmaraṇād \bʰavet /
Half verse: b    
\avyāhataṃ lekʰabʰogaṃ pramāṇaṃ tu tripauruṣam //
Verse: 36 
Half verse: a    
pitāpitāmaho yasya \jīvet_ ca prapitāmahaḥ /
Half verse: b    
triṃśat samā tu \bʰuktā bʰūmir \avyāhatā paraiḥ //
Verse: 37 
Half verse: a    
bʰuktiḥ pauruṣī \jñeyā dviguṇā ca dvipuruṣī /
Half verse: b    
tripūruṣī ca triguṇā parataḥ \syāt_ cirantanā //
Verse: 38 
Half verse: a    
yatrāhartābʰiyuktaḥ \syāt_ lekʰyaṃ sākṣī tadā guruḥ /
Half verse: b    
tadabʰāve tu putrāṇāṃ bʰuktir ekā garīyasī //
Verse: 39 
Half verse: a    
āhartā \śodʰayed bʰuktim āgamaṃ vāpi saṃsadi / \p-75\
Half verse: b    
tatputro bʰuktim eva_ekāṃ pautrādis tu na kiṃ_ cana //
Verse: 40 
Half verse: a    
riktʰabʰir parair dravyaṃ samakṣaṃ yasya \dīyate /
Half verse: b    
anyasya \bʰuñjataḥ \paścāt_ na sa tat_ labdʰum \arhati //
Verse: 41 
Half verse: a    
\paśyann anyasya \dadataḥ kṣitiṃ yo na \nivārayet /
Half verse: b    
satāpi lekʰyena bʰuvaṃ na punar tām \avāpnuyāt //
Verse: 42 
Half verse: a    
r̥ktʰibʰir vāparair vāpi \dattaṃ tena_eva tad bʰr̥guḥ /
Verse: 43 
Half verse: a    
bʰuktis tripuruṣī \sidʰyet pareṣāṃ nātra saṃśayaḥ /
Half verse: b    
\anivr̥tte sapiṇḍatve sakulyānāṃ na \sidʰyati //
Verse: 44 
Half verse: a    
asvāminā tu yad \bʰuktaṃ gr̥hakṣetrāpaṇādikam /
Half verse: b    
suhr̥d-bandʰu-sakulyasya na tadbʰogena \hīyate //
Verse: 45 
Half verse: a    
dʰarmas_akṣayaḥ śrotriyasya abʰayaṃ rājapūruṣe /
Half verse: b    
snehaḥ sugr̥d-bāndʰaveṣu \bʰuktam etair na \hīyate //
Verse: 46 
Half verse: a    
vaivāhya śrotriyair \bʰuktaṃ rājñāmātyais tatʰā_eva ca /
Half verse: b    
sudīrgʰenāpi kālena teṣāṃ \sidʰyati tat_ na tu //
Verse: 47 
Half verse: a    
aśakta-ālasa-rogārta-bāla-b hīta-pravāsinām /
Half verse: b    
śāsanārūḍʰam anyena \bʰuktaṃ bʰuktyā na \hīyate //
Verse: 48 
Half verse: a    
cʰinnabʰoge gr̥he kṣetre sandigdʰaṃ yatra \jāyate /
Half verse: b    
lekʰyena bʰogavidbʰir sākṣibʰiḥ śuddʰim \āharet //
Verse: 49 
Half verse: a    
nāmagʰāṭāgamaṃ saṃkʰyāṃ kālaṃ digbʰāgam eva ca /
Half verse: b    
bʰogaccʰedanimittaṃ ca ye \vidus tatra sākṣiṇaḥ //
Verse: 50 
Half verse: a    
utpannāś \cātyāsannā ye ye ca deśāntarastʰitāḥ /
Half verse: b    
maulās te tu samuddiṣṭāḥ \praṣṭavyāḥ kāryanirṇaye //
Verse: 51 
Half verse: a    
aduṣṭās te yad \brūyuḥ sandigdʰe samadr̥ṣṭayaḥ /
Half verse: b    
tatpramāṇaṃ \prakartavyam evaṃ dʰarmo na \hīyate // \p-77\
Verse: 52 
Half verse: a    
stʰāvareṣu tad ākʰyātaṃ lābʰabʰogaprasādʰanam /
Half verse: b    
pramāṇahīnavāde tu \nirdeśyā daivikī kriyā //
Verse: 53 
Half verse: a    
rājāntarais tribʰir \bʰuktaṃ pramāṇena vināpi yat /
Half verse: b    
brahmadeyaṃ na \hartavyaṃ rājñā tasya kadā cana //
Verse: 54 
Half verse: a    
bʰuktis traipuruṣī yatra caturtʰe \sampravartitā /
Half verse: b    
tadbʰogaḥ stʰiratāṃ \yāti na \pr̥ccʰed āgamāṃ kva cit //
Verse: 55 
Half verse: a    
aniṣiddʰena yad \bʰuktaṃ puruṣais tribʰir eva tu /
Half verse: b    
tatra na_evāgamaḥ \kāryo bʰuktis tatra garīyasī //
Verse: 56 
Half verse: a    
stʰāvareṣu vivādeṣu bʰuktis tripuruṣī ca /
Half verse: b    
svatantrā_ eva hi \jñeyā pramāṇam sādʰyanirṇaye //
Verse: 57 
Half verse: a    
yasya tripuruṣā bʰuktiḥ samyaglekʰyasamanvitā /
Half verse: b    
evaṃvidʰā brahmadeyā \hartuṃ tasya na \śakyate //
Verse: 58 
Half verse: a    
yasya tripuruṣā bʰuktiḥ pāramparyakramāgatā /
Half verse: b    
na \cālayituṃ śakyā pūrvakāt_ śāsanād r̥te //
Verse: 59 
Half verse: a    
tripuruṣaṃ \bʰujyate yena samakṣaṃ bʰūravāritā /
Half verse: b    
tasya \nāpahartavyā kṣamāliṅgaṃ na ced \vadet //
Verse: 60 
Half verse: a    
bʰuktir balavatyy śāstre hi_ svaccʰinnā cirantanī /
Half verse: b    
viccʰinnāpi hi sa \jñeyā tu pūrvaṃ \prasādʰitā //
Verse: 61 
Half verse: a    
pitrā \bʰuktaṃ tu yad dravyaṃ bʰuktyācāreṇa dʰarmataḥ /
Half verse: b    
tasmin prete_api tatprāptaṃ bʰuktyā prāptaṃ tu tasya tat //
Verse: 62 
Half verse: a    
tribʰir eva tu bʰuktā puruṣair bʰūr yatʰāvidʰi /
Half verse: b    
lekʰyābʰāve tu tāṃ tatra caturtʰaḥ samavāpnuyāt //
Verse: 63 
Half verse: a    
sanābʰibʰir bāndʰavaiś ca \bʰuktaṃ yat svajanais tatʰā /
Half verse: b    
bʰogāt tatra na siddʰiḥ \syād bʰogam anyeṣu \kalpayet //
Verse: 64 
Half verse: a    
sāgamo dīrgʰakālaś ca niccʰidra-uparavo dʰanam /
Half verse: b    
pratyartʰisannidʰānaṃ ca paribʰogo_api pañcadʰā //
Verse: 65 
Half verse: a    
catuṣpād dʰanadʰānyāadi varṣādd hānim \avāpnuyāt /
Verse: 66 
Half verse: a    
bʰūmer abʰuktir lekʰyasya yatʰākālam adarśanam /
Half verse: b    
sākṣyasyāsmaraṇaṃ ca_ eva svārtʰahānikarāṇi tu //
Verse: 67 
Half verse: a    
tasmād yatnena \kartavyaṃ pramāṇaparipālanam /
Half verse: b    
tena \kāryāṇi \sidʰyanti stʰāvarāṇi carāṇi ca //
Verse: 68 
Half verse: a    
asākṣike cirakr̥te \pr̥ccʰed uttarasākṣiṇaḥ /
Half verse: b    
śapatʰair \vānuyuñjīta upadʰāṃ \prayojayet //
Verse: 69 
Half verse: a    
deśanāpratigʰātaṃ ca yuktileśas tatʰā_ eva ca //
Verse: 70 
Half verse: a    
corāpahr̥taṃ tu sarvebʰyo_\anviṣya \arpaṇīyaṃ /
Half verse: b    
alābʰe svakośād \adadat_ corakilbiṣī \syāt //


8.: divyāni

[1.8.0]


Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.