TITUS
Narada-Smrti
Part No. 3
Previous part

Chapter: 3 

mātr̥kā 3

sabʰā



Verse: 1 
Half verse: c    niyuktena tu vaktavyam apakṣapatitaṃ vacaḥ // 1

Verse: 2 
Half verse: a    
yuktarūpaṃ bruvan sabʰyo nāpnuyād dveṣakilbiṣe /
Half verse: c    
bruvāṇas tv anyatʰā sabʰyas tad eva_ubʰayam āpnuyāt // 2

Verse: 3 
Half verse: a    
rājā tu dʰārmikān sabʰyān niyuñjyāt suparīkṣitān /
Half verse: c    
vyavahāradʰuraṃ voḍʰuṃ ye śaktāḥ sadgavā iva // 3

Verse: 4 
Half verse: a    
dʰarmaśāstrārtʰakuśalāḥ kulīnāḥ satyavādinaḥ /
Half verse: c    
samāḥ śatrau ca mitre ca nr̥pateḥ syuḥ sabʰāsadaḥ // 4

Verse: 5 
Half verse: a    
tatpratiṣṭʰaḥ smr̥to dʰarmo dʰarmamūlaś ca pārtʰivaḥ /
Half verse: c    
saha sadbʰir ato rājā vyavahārān viśodʰayet // 5

Verse: 6 
Half verse: a    
śuddʰeṣu vyavahāreṣu śuddʰiṃ yānti sabʰāsadaḥ /
Half verse: c    
śuddʰiś ca teṣāṃ dʰarmād dʰi dʰarmam eva vadet tataḥ // 6

Verse: 7 
Half verse: a    
yatra dʰarmo hy adʰarmeṇa satyaṃ yatrānr̥tena ca /
Half verse: c    
hanyate prekṣamāṇānāṃ hatās tatra sabʰāsadaḥ // 7

Verse: 8 
Half verse: a    
viddʰo dʰarmo hy adʰarmeṇa sabʰāṃ yatra_upatiṣṭʰate /
Half verse: c    
na ced viśalyaḥ kriyate viddʰās tatra sabʰāsadaḥ // 8

Verse: 9 
Half verse: a    
sabʰā na praveṣṭavyā vaktavyaṃ samañjasam /
Half verse: c    
abruvan vibruvan vāpi naro bʰavati kilbiṣī // 9

Verse: 10 
Half verse: a    
ye tu sabʰyāḥ sabʰāṃ gatvā tūṣṇīṃ dʰyāyanta āsate /
Half verse: c    
yatʰāprāptaṃ na bruvate sarve te 'anr̥tavādinaḥ // 10

Verse: 11 
Half verse: a    
pādo 'adʰarmasya kartāraṃ pādaḥ sākṣiṇam r̥ccʰati /
Half verse: c    
pādaḥ sabʰāsadaḥ sarvān pādo rājānam r̥ccʰati // 11

Verse: 12 
Half verse: a    
rājā bʰavaty anenās tu mucyante ca sabʰāsadaḥ /
Half verse: c    
eno gaccʰati kartāraṃ nindārho yatra nindyate // 12

Verse: 13 
Half verse: a    
andʰo matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān /
Half verse: c    
parokṣam artʰavaikalyād bʰāṣate yaḥ sabʰāṃ gataḥ // 13

Verse: 14 
Half verse: a    
tasmāt sabʰyaḥ sabʰāṃ prāpya rāgadveṣavivarjitaḥ /
Half verse: c    
vacas tatʰāvidʰaṃ brūyād yatʰā na narakaṃ patet // 14

Verse: 15 
Half verse: a    
yatʰā śalyaṃ bʰiṣag vidvān uddʰared yantrayuktitaḥ /
Half verse: c    
prāḍvivākas tatʰā śalyam uddʰared vyavahārataḥ // 15

Verse: 16 
Half verse: a    
yatra sabʰyo janaḥ sarvaḥ sādʰv etad iti manyate /
Half verse: c    
sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'anyatʰā // 16

Verse: 17 
Half verse: a    
na sabʰā yatra na santi vr̥ddʰā / vr̥ddʰā na te ye na vadanti dʰarmam /
Half verse: c    
nāsau dʰarmo yatra na satyam asti / na tat satyaṃ yac cʰalenānuviddʰam // 17



Next part



This text is part of the TITUS edition of Narada-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.