TITUS
Narada-Smrti
Part No. 4
Previous part

Chapter: 1 

vyavahārapadāni

1. r̥ṇādānam



Verse: 1 
Half verse: a    r̥ṇaṃ deyam adeyaṃ ca yena yatra yatʰā ca yat /
Half verse: c    
dānagrahaṇadʰarmāc ca r̥ṇādānam iti smr̥tam // 1

Verse: 2 
Half verse: a    
pitary uparate putrā r̥ṇaṃ dadyur yatʰāṃśataḥ /
Half verse: c    
vibʰaktā hy avibʰaktā yas tām udvahate dʰuram // 2

Verse: 3 
Half verse: a    
pitr̥vyeṇāvibʰaktena bʰrātrā yad r̥ṇaṃ kr̥tam /
Half verse: c    
mātrā yat kuṭumbārtʰe dadyus tad riktʰino 'akʰilam // 3

Verse: 4 
Half verse: a    
kramād avyāhataṃ prāptaṃ putrair yan narṇam uddʰr̥tam /
Half verse: c    
dadyuḥ paitāmahaṃ pautrās tac caturtʰān nivartate // 4

Verse: 5 
Half verse: a    
iccʰanti pitaraḥ putrān svārtʰahetor yatas tataḥ /
Half verse: c    
uttamarṇādʰamarṇebʰyo mām ayaṃ mocayiṣyati // 5

Verse: 6 
Half verse: a    
ataḥ putreṇa jātena svārtʰam utsr̥jya yatnataḥ /
Half verse: c    
pitā mokṣitavya r̥ṇād yatʰā na narakaṃ patet // 6

Verse: 7 
Half verse: a    
tapasvī cāgnihotrī ca r̥ṇavān mriyate yadi /
Half verse: c    
tapaś caivāgnihotraṃ ca sarvaṃ tad dʰanināṃ dʰanam // 7

Verse: 8 
Half verse: a    
na putrarṇaṃ pitā dadyād dadyāt putras tu paitr̥kam /
Half verse: c    
kāmakrodʰasurādyūtaprātibʰāvyakr̥taṃ vinā // 8

Verse: 9 
Half verse: a    
pitur eva niyogād yat kuṭumbabʰaraṇāya ca /
Half verse: c    
kr̥taṃ yad r̥ṇaṃ kr̥ccʰre dadyāt putrasya tat pitā // 9

Verse: 10 
Half verse: a    
śiṣyāntevāsidāsastrīvaiyāvr̥ttyakaraiś ca yat /
Half verse: c    
kuṭumbahetor utkṣiptaṃ voḍʰavyaṃ tat kuṭumbinā // 10

Verse: 11 
Half verse: a    
nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ /
Half verse: c    
r̥ṇaṃ dadyāt pitr̥vye jyeṣṭʰe bʰrātary atʰāpi // 11

Verse: 12 
Half verse: a    
dāpyaḥ pararṇam eko 'api jīvatsv adʰikr̥taiḥ kr̥tam /
Half verse: c    
preteṣu tu na tatputraḥ pararṇaṃ dātum arhati // 12

Verse: 13 
Half verse: a    
na strī patikr̥taṃ dadyād r̥ṇaṃ putrakr̥taṃ tatʰā /
Half verse: c    
abʰyupetād r̥te yadvā saha patyā kr̥taṃ bʰavet // 13

Verse: 14 
Half verse: a    
dadyād aputrā vidʰavā niyuktā mumūrṣuṇā /
Half verse: c    
yo tadriktʰam ādadyād yato riktʰam r̥ṇaṃ tataḥ // 14

Verse: 15 
Half verse: a    
na ca bʰāryākr̥tam r̥ṇaṃ katʰaṃcit patyur ābʰavet /
Half verse: c    
āpatkr̥tād r̥te puṃsāṃ kuṭumbārtʰo hi vistaraḥ // 15

Verse: 16 
Half verse: a    
anyatra rajakavyādʰagopaśauṇḍikayoṣitām /
Half verse: c    
teṣāṃ tatpratyayā vr̥ttiḥ kuṭumbaṃ ca tadāśrayam // 16

Verse: 17 
Half verse: a    
putriṇī tu samutsr̥jya putraṃ strī yānyam āśrayet /
Half verse: c    
r̥ktʰaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu // 17

Verse: 18 
Half verse: a    
tu sapradʰanaiva strī sāpatyā cānyam āśrayet /
Half verse: c    
so 'asyā dadyād r̥ṇaṃ bʰartur utsr̥jed tatʰaiva tām // 18

Verse: 19 
Half verse: a    
adʰanasya hy aputrasya mr̥tasyopaiti yaḥ striyam /
Half verse: c    
r̥ṇaṃ voḍʰuḥ sa bʰajate tad evāsya dʰanaṃ smr̥tam // 19

Verse: 20 
Half verse: a    
dʰanastrīhāriputrāṇām r̥ṇabʰāg yo dʰanaṃ haret /
Half verse: c    
putro 'asatoḥ strīdʰaninoḥ strīhārī dʰaniputrayoḥ // 20

Verse: 21 
Half verse: a    
uttamā svairiṇī syād uttamā ca punarbʰuvām /
Half verse: c    
r̥ṇaṃ tayoḥ patikr̥taṃ dadyād yas tām upāśnute // 21

Verse: 22 
Half verse: a    
strīkr̥tāny apramāṇāni kāryāṇy āhur anāpadi /
Half verse: c    
viśeṣato gr̥hakṣetradānādʰamanavikrayāḥ // 22

Verse: 23 
Half verse: a    
etāny api pramāṇāni bʰartā yady anumanyate /
Half verse: c    
putraḥ patyur abʰāve rājā patiputrayoḥ // 23

Verse: 24 
Half verse: a    
bʰartrā prītena yad dattaṃ striyai tasmin mr̥te 'api tat /
Half verse: c    
yatʰākāmam aśnīyād dadyād stʰāvarād r̥te // 24

Verse: 25 
Half verse: a    
tatʰā dāsakr̥taṃ kāryam akr̥taṃ paricakṣate /
Half verse: c    
anyatra svāmisaṃdeśān na dāsaḥ prabʰur ātmanaḥ // 25

Verse: 26 
Half verse: a    
putreṇa ca kr̥taṃ kāryaṃ yat syāt pitur aniccʰataḥ /
Half verse: c    
tad apy akr̥tam evāhur dāsaḥ putraś ca tau samau // 26

Verse: 27 
Half verse: a    
aprāptavyavahāraś cet svatantro 'api hi na rṇabʰāk /
Half verse: c    
svātantryaṃ tu smr̥taṃ jyeṣṭʰe jyaiṣṭʰyaṃ guṇavayaḥkr̥tam // 27

Verse: 28 
Half verse: a    
trayaḥ svatantrā loke 'asmin rājācāryas tatʰaiva ca /
Half verse: c    
prati prati ca varṇānāṃ sarveṣāṃ svagr̥he gr̥hī // 28    

Verse: 29 
Half verse: a    
asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pr̥tʰivīpatiḥ /
Half verse: c    
asvatantraḥ smr̥taḥ śiṣya ācārye tu svatantratā // 29   

Verse: 30 
Half verse: a    
asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ /
Half verse: c    
svatantras tatra tu gr̥hī yasya yat syāt kramāgatam // 30

Verse: 31 
Half verse: a    
garbʰastʰaiḥ sadr̥śo jñeya ā varṣād aṣṭamāc cʰiṣuḥ /
Half verse: c    
bāla ā ṣoḍaśāj jñeyaḥ pogaṇḍaś cāpi śabdyate // 31

Verse: 32 
Half verse: a    
parato vyavahārajñaḥ svatantraḥ pitarau vinā /
Half verse: c    
jīvator asvatantraḥ syāj jarayāpi samanvitaḥ // 32

Verse: 33 
Half verse: a    
tayor api pitā śreyān bījaprādʰānyadarśanāt /
Half verse: c    
abʰāve bījino mātā tadabʰāve tu pūrvajaḥ // 33

Verse: 34 
Half verse: a    
svatantrāḥ sarva evaite paratantreṣu sarvadā /
Half verse: c    
anuśiṣṭau visarge ca vikraye ceśvarā matāḥ // 34

Verse: 35 
Half verse: a    
yad bālaḥ kurute kāryam asvatantras tatʰaiva ca /
Half verse: c    
akr̥taṃ tad iti prāhuḥ śāstre śāstravido janāḥ // 35

Verse: 36 
Half verse: a    
svatantro 'api hi yat kāryaṃ kuryād aprakr̥tiṃ gataḥ /
Half verse: c    
tad apy akr̥tam evāhur asvatantraḥ sa hetutaḥ // 36

Verse: 37 
Half verse: a    
kāmakrodʰābʰiyuktārtabʰayavyasanapīḍitāḥ /
Half verse: c    
rāgadveṣaparītāś ca jñeyās tv aprakr̥tiṃ gatāḥ // 37

Verse: 38 
Half verse: a    
kule jyeṣṭʰas tatʰā śreṣṭʰaḥ prakr̥tistʰaś ca yo bʰavet /
Half verse: c    
tatkr̥taṃ syāt kr̥taṃ kāryaṃ nāsvatantrakr̥taṃ kr̥tam // 38

Verse: 39 
Half verse: a    
dʰanamūlāḥ kriyāḥ sarvā yatnas tatsādʰane mataḥ /
Half verse: c    
rakṣaṇaṃ vardʰanaṃ bʰoga iti tasya vidʰiḥ kramāt // 39

Verse: 40 
Half verse: a    
tat punas trividʰaṃ jñeyaṃ śuklaṃ śabalam eva ca /
Half verse: c    
kr̥ṣṇaṃ ca tasya vijñeyaḥ prabʰedaḥ saptadʰā pr̥tʰak // 40

Verse: 41 
Half verse: a    
śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam /
Half verse: c    
dʰanaṃ saptavidʰaṃ śuklam udayo 'apy asya tadvidʰaḥ // 41

Verse: 42 
Half verse: a    
kusīdakr̥ṣivāṇijyaśulkaśilpānuvr̥ttibʰiḥ /
Half verse: c    
kr̥topakārād āptaṃ ca śabalaṃ samudāhr̥tam // 42

Verse: 43 
Half verse: a    
pārśvikadyūtadautyārtipratirūpakasāhasaiḥ/
Half verse: c    
vyājenopārjitaṃ yac ca tat kr̥ṣṇaṃ samudāhr̥tam // 43

Verse: 44 
Half verse: a    
tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
Half verse: c    
vividʰāś ca pravartante kriyāḥ saṃbʰoga eva ca // 44

Verse: 45 
Half verse: a    
yatʰāvidʰena dravyeṇa yatkiṃcit kurute naraḥ /
Half verse: c    
tatʰāvidʰam avāpnoti sa pʰalaṃ pretya ceha ca // 45

Verse: 46 
Half verse: a    
tat punar dvādaśavidʰaṃ prativarṇāśrayāt smr̥tam /
Half verse: c    
sādʰāraṇaṃ syāt trividʰaṃ śeṣaṃ navavidʰaṃ smr̥tam // 46

Verse: 47 
Half verse: a    
kramāgataṃ prītidāyaḥ prāptaṃ ca saha bʰāryayā /
Half verse: c    
aviśeṣeṇa varṇānāṃ sarveṣāṃ trividʰaṃ dʰanam // 47

Verse: 48 
Half verse: a    
vaiśeṣikaṃ dʰanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam /
Half verse: c    
pratigraheṇa yallabdʰaṃ yājyataḥ śiṣyatas tatʰā // 48

Verse: 49 
Half verse: a    
trividʰaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dʰanam /
Half verse: c    
yuddʰopalabdʰaṃ kāraś ca daṇḍaś ca vyavahārataḥ // 49

Verse: 50 
Half verse: a    
vaiśeṣikaṃ dʰanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
Half verse: c    
kr̥ṣigorakṣavāṇijyaiḥ śūdrasyaibʰyas tv anugrahāt // 50

Verse: 51 
Half verse: a    
sarveṣām eva varṇānām eṣa dʰarmyo dʰanāgamaḥ /
Half verse: c    
viparyayād adʰarmyaḥ syān na ced āpad garīyasī // 51

Verse: 52 
Half verse: a    
āpatsv anantarā vr̥ttir brāhmaṇasya vidʰīyate /
Half verse: c    
vaiśyavr̥ttis tataś coktā na jagʰanyā katʰaṃcana // 52

Verse: 53 
Half verse: a    
na katʰaṃcana kurvīta brāhmaṇaḥ karma vārṣalam /
Half verse: c    
vr̥ṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ // 53

Verse: 54 
Half verse: a    
utkr̥ṣṭaṃ cāpakr̥ṣṭaṃ ca tayoḥ karma na vidyate /
Half verse: c    
madʰyame karmaṇī hitvā sarvasādʰāraṇe hi te // 54

Verse: 55 
Half verse: a    
āpadaṃ brāhmaṇas tīrtvā kṣatravr̥ttyā hr̥tair dʰanaiḥ /
Half verse: c    
utsr̥jet kṣatravr̥ttiṃ tāṃ kr̥tvā pāvanam ātmanaḥ // 55

Verse: 56 
Half verse: a    
tasyām eva tu yo vr̥ttau brāhmaṇo ramate rasāt /
Half verse: c    
kāṇḍapr̥ṣṭʰaś cyuto mārgāt so 'apāṅkteyaḥ prakīrtitaḥ // 56

Verse: 57 
Half verse: a    
vaiśyavr̥ttāv avikreyaṃ brāhmaṇasya payo dadʰi /
Half verse: c    
gʰr̥taṃ madʰu madʰūccʰiṣṭaṃ lākṣākṣārarasāsavāḥ // 57

Verse: 58 
Half verse: a    
māṃsaudanatilakṣaumasomapuṣpapʰalapalāḥ /
Half verse: c    
manuṣyaviṣaśastrāmbulavaṇāpūpavīrudʰaḥ // 58

Verse: 59 
Half verse: a    
nīlīkauṣeyacarmāstʰikutapaikaśapʰā mr̥daḥ /
Half verse: c    
udaśvitkeśapiṇyākaśākādyauṣadʰayas tatʰā // 59

Verse: 60 
Half verse: a    
brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tr̥ṇāni ca /
Half verse: c    
gandʰadravyairakāvetratūlamūlatuśād r̥te // 60

Verse: 61 
Half verse: a    
svayaṃ śīrṇaṃ ca vidalaṃ pʰalānāṃ badareṅgude /
Half verse: c    
rajjuḥ kārpāsikaṃ sūtraṃ tac ced avikr̥taṃ bʰavet // 61

Verse: 62 
Half verse: a    
aśaktau bʰeṣajasyārtʰe yajñahetos tatʰaiva ca /
Half verse: c    
yady avaśyaṃ tu vikreyās tilā dʰānyena tatsāmāḥ // 62

Verse: 63 
Half verse: a    
avikreyāṇi vikrīṇan brāhmaṇaḥ pracyutaḥ patʰaḥ /
Half verse: c    
mārge punar avastʰāpya rājñā daṇḍena bʰūyasā // 63

Verse: 64 
Half verse: a    
pramāṇāni pramāṇastʰaiḥ paripālyāni yatnataḥ /
Half verse: c    
sīdanti hi pramāṇāni pramāṇair avyavastʰitaiḥ // 64

Verse: 65 
Half verse: a    
likʰitaṃ sākṣiṇo bʰuktiḥ pramāṇaṃ trividʰaṃ smr̥taṃ /
Half verse: c    
dʰanasvīkaraṇe yena dʰanī dʰanam upāśnute // 65

Verse: 66 
Half verse: a    
likʰitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ /
Half verse: c    
kālātiharaṇād bʰuktir iti śāstreṣu niścayaḥ // 66

Verse: 67 
Half verse: a    
trividʰasyāsya dr̥ṣṭasya pramāṇasya yatʰākramam /
Half verse: c    
pūrvaṃ pūrvaṃ guru jñeyaṃ bʰuktir ebʰyo garīyasī // 67

Verse: 68 
Half verse: a    
vidyamāne 'api likʰite jīvatsv api hi sākṣiṣu /
Half verse: c    
viśeṣataḥ stʰāvarāṇāṃ yan na bʰuktaṃ na tat stʰiram // 68

Verse: 69 
Half verse: a    
bʰujyamānān parair artʰān yaḥ svān maurkʰyād upekṣate /
Half verse: c    
samakṣaṃ jīvato 'apy asya tān bʰuktiḥ kurute vaśe // 69

Verse: 70 
Half verse: a    
yatkiṃcid daśa varṣāṇi saṃnidʰau prekṣate dʰanī /
Half verse: c    
bʰujyamānaṃ parais tūṣṇīṃ na sa tal labdʰum arhati // 70

Verse: 71 
Half verse: a    
upekṣāṃ kurvatas tasya tūṣṇīṃ bʰūtasya tiṣṭʰataḥ /
Half verse: c    
kāle 'atipanne pūrvokte vyavahāro na sidʰyati // 71

Verse: 72 
Half verse: a    
ajaḍaś ced apogaṇḍo viṣaye cāsya bʰujyate /
Half verse: c    
bʰuktaṃ tad vyavahāreṇa bʰoktā tad dʰanam arhati // 72

Verse: 73 
Half verse: a    
ādʰiḥ sīmā bāladʰanaṃ nikṣepopanidʰī striyaḥ /
Half verse: c    
rājasvaṃ śrotriyasvaṃ ca nopabʰogena jīryate // 73

Verse: 74 
Half verse: a    
pratyakṣaparibʰogāc ca svāmino dvidaśāḥ samāḥ /
Half verse: c    
ādʰyādīny api jīryante strīnarendradʰanād r̥te // 74

Verse: 75 
Half verse: a    
strīdʰanaṃ ca narendrāṇāṃ na kadācana jīryate /
Half verse: c    
anāgamaṃ bʰujyamānaṃ vatsarāṇāṃ śatair api // 75

Verse: 76 
Half verse: a    
nirbʰogo yatra dr̥śyeta na dr̥śyetāgamaḥ kvacit /
Half verse: c    
āgamaḥ kāraṇaṃ tatra na bʰogas tatra kāraṇam // 76

Verse: 77 
Half verse: a    
anāgamaṃ bʰujyate yan na tad bʰogo 'ativartate /
Half verse: c    
prete tu bʰoktari dʰanaṃ yāti tadvaṃśyabʰogyatām // 77

Verse: 78 
Half verse: a    
āhartaivābʰiyuktaḥ sann artʰānām uddʰaret padam /
Half verse: c    
bʰuktir eva viśuddʰiḥ syāt prāptānāṃ pitr̥taḥ kramāt // 78

Verse: 79 
Half verse: a    
anvāhitaṃ hr̥taṃ nyastaṃ balāvaṣṭabdʰaṃ yācitam /
Half verse: c    
apratyakṣaṃ ca yad bʰuktaṃ ṣaḍ etāny āgamaṃ vinā // 79

Verse: 80 
Half verse: a    
tatʰārūḍʰavivādasya pretasya vyavahāriṇaḥ /
Half verse: c    
putreṇa so 'artʰaḥ saṃśodʰyo na taṃ bʰogo 'ativartate // 80

Verse: 81 
Half verse: a    
yad vināgamam apy ūrdʰvaṃ bʰuktaṃ pūrvais tribʰir bʰavet /
Half verse: c    
na tac cʰakyam apākartuṃ kramāt tripuruṣāgatam // 81

Verse: 82 
Half verse: a    
santo 'api na pramāṇaṃ syur mr̥te dʰanini sākṣiṇaḥ /
Half verse: c    
anyatra śrāvitaṃ yat syāt svayam āsannamr̥tyunā // 82

Verse: 83 
Half verse: a    
na hi pratyartʰini prete pramāṇaṃ sākṣiṇāṃ vacaḥ /
Half verse: c    
sākṣimat karaṇaṃ tatra pramāṇaṃ syād viniścaye // 83

Verse: 84 
Half verse: a    
śrāvitas tv ātureṇāpi yas tv artʰo dʰarmasaṃhitaḥ /
Half verse: c    
mr̥te 'api tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu // 84

Verse: 85 
Half verse: a    
kriya rṇādiṣu sarveṣu balavaty uttarottarā /
Half verse: c    
pratigrahādʰikrīteṣu pūrvā pūrvā garīyasī // 85

Verse: 86 
Half verse: a    
stʰānalābʰanimittaṃ hi dānagrahaṇam iṣyate /
Half verse: c    
tat kusīdam iti proktaṃ tena vr̥ttiḥ kusīdinām // 86

Verse: 87 
Half verse: a    
kāyikā kālikā caiva kāritā ca tatʰā smr̥tā /
Half verse: c    
cakravr̥ddʰiś ca śāstreṣu tasya vr̥ddʰiś caturvidʰā // 87

Verse: 88 
Half verse: a    
kāyāvirodʰinī śaśvat paṇapādyā tu kāyikā /
Half verse: c    
pratimāsaṃ sravati vr̥ddʰiḥ kālikā smr̥tā // 88

Verse: 89 
Half verse: a    
vr̥ddʰiḥ kāritā nāma ya rṇikena svayaṃkr̥tā /
Half verse: c    
vr̥ddʰer api punar vr̥ddʰiś cakravr̥ddʰir udāhr̥tā // 89

Verse: 90 
Half verse: a    
r̥ṇānāṃ sārvabʰaumo 'ayaṃ vidʰir vr̥ddʰikaraḥ smr̥taḥ /
Half verse: c    
deśācāravidʰis tv anyo yatra rṇam avatiṣṭʰati // 90

Verse: 91 
Half verse: a    
dviguṇaṃ triguṇaṃ caiva tatʰānyasmiṃś caturguṇam /
Half verse: c    
tatʰāṣṭaguṇam anyasmin deśe deśe 'avatiṣṭʰate // 91

Verse: 92 
Half verse: a    
hiraṇyadʰānyavastrāṇāṃ vr̥ddʰir dvitricaturguṇā /
Half verse: c    
gʰr̥tasyāṣṭaguṇā vr̥ddʰiḥ strīpaśūnāṃ ca saṃtatiḥ // 92

Verse: 93 
Half verse: a    
sūtrakarpāsakiṇvānāṃ trapuṣaḥ sīsakasya ca /
Half verse: c    
āyudʰānāṃ ca sarveṣāṃ carmaṇas tāmralohayoḥ // 93

Verse: 94 
Half verse: a    
anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tatʰaiva ca /
Half verse: c    
akṣayyā vr̥ddʰir eteṣāṃ manur āha prajāpatiḥ // 94

Verse: 95 
Half verse: a    
tailānāṃ caiva sarveṣāṃ madyānāṃ madʰusarpiṣām /
Half verse: c    
vr̥ddʰir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca // 95

Verse: 96 
Half verse: a    
na vr̥ddʰiḥ prītidattānāṃ syād anākāritā kvacit /
Half verse: c    
anākāritam apy ūrdʰvaṃ vatsarārdʰād vivardʰate // 96

Verse: 97 
Half verse: a    
eṣa vr̥ddʰividʰiḥ proktaḥ prativr̥ddʰasya dʰarmataḥ /
Half verse: c    
vr̥ddʰis tu yoktā dʰānyānāṃ vārdʰuṣyaṃ tad udāhr̥tam // 97

Verse: 98 
Half verse: a    
āpadaṃ nistared vaiśyaḥ kāmaṃ vārdʰuṣakarmaṇā /
Half verse: c    
āpatsv api hi kaṣṭāsu brāhmaṇasya na vārdʰuṣam // 98

Verse: 99 
Half verse: a    
brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
Half verse: c    
svakulyasyāsya nivapet tadabʰāve 'asya bandʰuṣu // 99

Verse: 100 
Half verse: a    
yadā tu na svakulyāḥ syur na ca saṃbandʰibāndʰavāḥ /
Half verse: c    
tadā dadyāt svajātibʰyas teṣv asatsv apsu nikṣipet // 100

Verse: 101 
Half verse: a    
gr̥hītvopagataṃ dadyād r̥ṇikāyodayaṃ dʰanī /
Half verse: c    
adadad yācyamānas tu śeṣahānim avāpnuyāt // 101

Verse: 102 
Half verse: a    
lekʰyaṃ dadyād r̥ṇe śuddʰe tadabʰāve pratiśravam /
Half verse: c    
dʰanikarṇikayor evaṃ viśuddʰiḥ syāt parasparam // 102

Verse: 103 
Half verse: a    
viśrambʰahetū dvāv atra pratibʰūr ādʰir eva ca /
Half verse: c    
likʰitaṃ sākṣiṇaś ca dve pramāṇe vyaktikārake // 103

Verse: 104 
Half verse: a    
upastʰānāya dānāya pratyayāya tatʰaiva ca /
Half verse: c    
trividʰaḥ pratibʰūr dr̥ṣṭas triṣv evārtʰeṣu sūribʰiḥ //

Verse: 105 
Half verse: a    
r̥ṇiṣv apratikurvatsu pratyaye vivādite /
Half verse: c    
pratibʰūs tad r̥ṇaṃ dadyād anupastʰāpayaṃs tatʰā //

Verse: 106 
Half verse: a    
bahavaś cet pratibʰuvo dadyus te 'artʰaṃ yatʰākr̥tam /
Half verse: c    
artʰe 'aviśeṣite hy eṣu dʰaninaś cʰandataḥ kriyā //

Verse: 107 
Half verse: a    
yaṃ cārtʰaṃ pratibʰūr dadyād dʰanikenopapīḍitaḥ /
Half verse: c    
r̥ṇikas taṃ pratibʰuve dviguṇaṃ pratipādayet // 107

Verse: 108 
Half verse: a    
adʰikriyata ity ādʰiḥ sa vijñeyo dvilakṣaṇaḥ /
Half verse: c    
kr̥takālopaneyaś ca yāvaddeyodyatas tatʰā // 108

Verse: 109 
Half verse: a    
sa punar dvividʰaḥ prokto gopyo bʰogyas tatʰaiva ca /
Half verse: c    
pratidānaṃ tatʰaivāsya lābʰahānir viparyaye // 109

Verse: 110 
Half verse: a    
pramādād dʰaninas tadvad ādʰau vikr̥tim āgate /
Half verse: c    
vinaṣṭe mūlanāśaḥ syād daivarājakr̥tād r̥te // 110

Verse: 111 
Half verse: a    
rakṣyamāṇo 'api yatrādʰiḥ kāleneyād asāratām /
Half verse: c    
ādʰir anyo 'adʰikartavyo deyaṃ dʰanine dʰanam //

Verse: 112 
Half verse: a    
atʰa śaktivihīnaḥ syād r̥ṇī kālaviparyayāt /
Half verse: c    
śakyaprekṣam r̥ṇaṃ dāpyaḥ kāle kāle yatʰodayam // 112

Verse: 113 
Half verse: a    
śakto yadi daurātmyān na dadyād dʰanine dʰanam /
Half verse: c    
rājñā dāpayitavyaḥ syād gr̥hītvāṃśaṃ tu viṃśakam //

Verse: 114 
Half verse: a    
naśyed r̥ṇaparīmāṇaṃ kāleneha rṇikasya cet /
Half verse: c    
jātisaṃjñādʰivāsānām āgamo lekʰyataḥ smr̥taḥ // 114

Verse: 115 
Half verse: a    
lekʰyaṃ tu dvividʰaṃ jñeyaṃ svahastānyakr̥taṃ tatʰā /
Half verse: c    
asākṣimat sākṣimac ca siddʰir deśastʰites tayoḥ //

Verse: 116 
Half verse: a    
deśācārāviruddʰaṃ yad vyaktādʰikr̥talakṣaṇam /
Half verse: c    
tat pramāṇaṃ smr̥taṃ lekʰyam aviluptakramākṣaram //

Verse: 117 
Half verse: a    
mattābʰiyuktastrībālabalātkārakr̥taṃ ca yat /
Half verse: c    
tad apramāṇakaraṇaṃ bʰītopadʰikr̥taṃ tatʰā // 117

Verse: 118 
Half verse: a    
mr̥tāḥ syuḥ sākṣiṇo yatra dʰanikarṇikalekʰakāḥ /
Half verse: c    
tad apy apārtʰaṃ likʰitam r̥te tv ādʰeḥ stʰirāśrayāt //

Verse: 119 
Half verse: a    
ādʰir yo dvividʰaḥ prokto jaṅgamaḥ stʰāvaras tatʰā /
Half verse: c    
siddʰir atrobʰayasyāsya bʰogo yady asti nānyatʰā // 119

Verse: 120 
Half verse: a    
darśitaṃ pratikālaṃ yac cʰrāvitaṃ śrāvitaṃ ca yat /
Half verse: c    
lekʰyaṃ sidʰyati sarvatra mr̥teṣv api hi sākṣiṣu // 120

Verse: 121 
Half verse: a    
aśrutārtʰam adr̥ṣṭārtʰaṃ vyavahārārtʰam eva ca /
Half verse: c    
na lekʰyaṃ siddʰim āpnoti jīvatsv api hi sākṣiṣu // 121

Verse: 122 
Half verse: a    
lekʰye deśāntaranyaste dagdʰe durlikʰite hr̥te /
Half verse: c    
satas tatkālakaraṇam asato dr̥ṣṭadarśanam // 122

Verse: 123 
Half verse: a    
yasmin syāt saṃśayo lekʰye bʰūtābʰūtakr̥te kvacit /
Half verse: c    
tatsvahastakriyācihnaprāptiyuktibʰir uddʰaret // 123

Verse: 124 
Half verse: a    
lekʰyaṃ yac cānyanāmāṅkaṃ hetvantarakr̥taṃ bʰavet /
Half verse: c    
vipratyaye parīkṣyaṃ tat saṃbandʰāgamahetubʰiḥ // 124

Verse: 124-1 
Half verse: a    
lekʰyaṃ yac cānyanāmāṅkaṃ hetvantarakr̥taṃ bʰavet /
Half verse: c    
vipratyaye parīkṣyaṃ tat saṃbandʰāgamahetubʰiḥ //

Verse: 125 
Half verse: a    
likʰitaṃ likʰitenaiva sākṣimat sākṣibʰir haret /
Half verse: c    
sākṣibʰyo likʰitaṃ śreyo likʰitena tu sākṣiṇaḥ // 125

Verse: 126 
Half verse: a    
cʰinnabʰinnahr̥tonmr̥ṣṭanaṣṭadurlikʰiteṣu ca /
Half verse: c    
kartavyam anyal lekʰyaṃ syād eṣa lekʰyavidʰiḥ smr̥taḥ //

Verse: 127 
Half verse: a    
saṃdigdʰeṣu tu kāryeṣu dvayor vivadamānayoḥ /
Half verse: c    
dr̥ṣṭaśrutānubʰūtatvāt sākṣibʰyo vyaktidarśanam //

Verse: 128 
Half verse: a    
samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ /
Half verse: c    
śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //

Verse: 129 
Half verse: a    
ekādaśavidʰaḥ sākṣī sa tu dr̥ṣṭo manīṣibʰiḥ /
Half verse: c    
kr̥taḥ pañcavidʰas teṣāṃ ṣaḍvidʰo 'akr̥ta ucyate // 129

Verse: 130 
Half verse: a    
likʰitaḥ smāritaś caiva yadr̥ccʰābʰijña eva ca /
Half verse: c    
gūḍʰaś cottarasākṣī ca sākṣī pañcavidʰaḥ smr̥taḥ //

Verse: 131 
Half verse: a    
akr̥taḥ ṣaḍvidʰaś cāpi sūribʰiḥ parikīrtitaḥ /
Half verse: c    
grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām //

Verse: 132 
Half verse: a    
kāryeṣv abʰyantaro yaḥ syād artʰinā prahitaś ca yaḥ /
Half verse: c    
kulaṃ kulavivādeṣu bʰaveyus te 'api sākṣiṇaḥ //

Verse: 133 
Half verse: a    
kulīnā r̥javaḥ śuddʰā janmataḥ karmato 'artʰataḥ /
Half verse: c    
tryavarāḥ sākṣiṇo 'anindyāḥ śucayaḥ syuḥ subuddʰayaḥ //

Verse: 134 
Half verse: a    
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ /
Half verse: c    
prativarṇaṃ bʰaveyus te sarve sarveṣu punaḥ //

Verse: 135 
Half verse: a    
śreṇīṣu śreṇipuruṣāḥ sveṣu vargeṣu vargiṇaḥ /
Half verse: c    
bahirvāsiṣu bāhyāś ca striyaḥ striṣu ca sākṣiṇaḥ //

Verse: 136 
Half verse: a    
śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt /
Half verse: c    
tebʰya eva na sākṣī syād dveṣṭāraḥ sarva eva te //

Verse: 137 
Half verse: a    
asākṣy api hi śāstreṣu dr̥ṣṭaḥ pañcavidʰo budʰaiḥ /
Half verse: c    
vacanād doṣato bʰedāt svayamukter mr̥tāntaraḥ //

Verse: 138 
Half verse: a    
śrotriyādyā vacanataḥ stenādyā doṣadarśanāt /
Half verse: c    
bʰedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ //

Verse: 139 
Half verse: a    
svayamukter anirdiṣṭaḥ svayam evaitya yo vadet /
Half verse: c    
mr̥tāntaro 'artʰini prete mumūrṣuśrāvitād r̥te //

Verse: 140 
Half verse: a    
śrotriyās tāpasā vr̥ddʰā ye ca pravrajitā narāḥ /
Half verse: c    
asākṣiṇas te vacanān nātra hetur udāhr̥taḥ //

Verse: 141 
Half verse: a    
stenāḥ sāhasikāś caṇḍāḥ kitavā vadʰakās tatʰā /
Half verse: c    
asākṣiṇas te duṣṭatvāt teṣu satyaṃ na vidyate //

Verse: 142 
Half verse: a    
rājñā parigr̥hīteṣu sākṣiṣv ekārtʰaniścaye /
Half verse: c    
vacanaṃ yatra bʰidyate te syur bʰedād asākṣiṇaḥ //

Verse: 143 
Half verse: a    
anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
Half verse: c    
sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //

Verse: 144 
Half verse: a    
yo 'artʰaḥ śrāvayitavyaḥ syāt tasminn asati cārtʰini /
Half verse: c    
kva tad vadatu sākṣitvam ity asākṣī mr̥tāntaraḥ //

Verse: 144-1 
Half verse: a    
yo 'artʰaḥ śrāvayitavyaḥ syāt tasminn asati cārtʰini /
Half verse: c    
kva tad vadatu sākṣitvam ity asākṣī mr̥tāntaraḥ //

Verse: 145 
Half verse: a    
dvayor vivadator artʰe dvayoḥ satsu ca sākṣiṣu /
Half verse: c    
pūrvapakṣo bʰaved yasya bʰaveyus tasya sākṣiṇaḥ //

Verse: 146 
Half verse: a    
ādʰaryaṃ pūrvapakṣasya yasminn artʰe vaśād bʰavet /
Half verse: c    
praṣṭavyāḥ sākṣiṇas tatra vivāde prativādinaḥ //

Verse: 147 
Half verse: a    
na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
Half verse: c    
bʰedayet taṃ na cānyena hīyetaivaṃ samācaran //

Verse: 148 
Half verse: a    
sākṣy uddiṣṭo yadi preyād gaccʰed vāpi digantaram /
Half verse: c    
taccʰrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā //

Verse: 149 
Half verse: a    
sudīrgʰeṇāpi kālena likʰitaṃ siddʰim āpnuyāt /
Half verse: c    
jānatā cātmanā lekʰyaṃ ajānānas tu lekʰayet //

Verse: 150 
Half verse: a    
siddʰir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ /
Half verse: c    
ā pañcamāt tatʰā siddʰir yadr̥ccʰopagatasya tu //

Verse: 151 
Half verse: a    
ā tr̥tīyāt tatʰā varṣāt siddʰir gūḍʰasya sākṣiṇaḥ /
Half verse: c    
ā vai saṃvatsarāt siddʰiṃ vadanty uttarasākṣiṇaḥ //

Verse: 152 
Half verse: a    
atʰavā kālaniyamo na dr̥ṣṭaḥ sākṣiṇaṃ prati /
Half verse: c    
smr̥tyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //

Verse: 153 
Half verse: a    
yasya nopahatā puṃsaḥ smr̥tiḥ śrotraṃ ca nityaśaḥ /
Half verse: c    
sudīrgʰeṇāpi kālena sa sākṣī sākṣyam arhati //

Verse: 154 
Half verse: a    
asākṣipratyayās tv anye ṣaḍvivādāḥ prakīrtitāḥ /
Half verse: c    
lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //

Verse: 155 
Half verse: a    
ulkāhasto 'agnido jñeyaḥ śastrapāṇis tu gʰātakaḥ /
Half verse: c    
keśākeśigr̥hītaś ca yugapat pāradārikaḥ //

Verse: 156 
Half verse: a    
kuddālapāṇir vijñeyaḥ setubʰettā samīpagaḥ /
Half verse: c    
tatʰā kuṭʰārapāṇiś ca vanacʰettā prakīrtitaḥ //

Verse: 157 
Half verse: a    
abʰyagracihno vijñeyo daṇḍapāruṣyakr̥n naraḥ /
Half verse: c    
asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam //

Verse: 158 
Half verse: a    
kaścit kr̥tvātmanaś cihnaṃ dveṣāt param upadravet /
Half verse: c    
hetvartʰagatisāmartʰyais tatra yuktaṃ parīkṣaṇam //

Verse: 159 
Half verse: a    
nārtʰasaṃbandʰino nāptā na sahāyā na vairiṇaḥ /
Half verse: c    
na dr̥ṣṭadoṣāḥ praṣṭavyāś na vyādʰyārtā na dūṣitāḥ //

Verse: 160 
Half verse: a    
dāsanaikr̥tikāśraddʰavr̥ddʰastrībālacākrikāḥ /
Half verse: c    
mattonmattapramattārtakitavagrāmayājakāḥ //

Verse: 161 
Half verse: a    
mahāpatʰikasāmudravaṇikpravrajitāturāḥ /
Half verse: c    
lubdʰakaśrotriyācārahīnaklībakuśīlavāḥ //

Verse: 162 
Half verse: a    
nāstikavrātyadārāgnityāgino 'ayājyayājakāḥ /
Half verse: c    
ekastʰālīsahāyāricarajñātisanābʰayaḥ //

Verse: 163 
Half verse: a    
prāgdr̥ṣṭadoṣaśailūṣaviṣajīvyahituṇḍikāḥ /
Half verse: c    
garadāgnidakīnāśaśūdrāputropapātikāḥ //

Verse: 164 
Half verse: a    
klāntasāhasikaśrāntanirdʰanāntyāvasāyinaḥ /
Half verse: c    
bʰinnavr̥ttāsamāvr̥ttajaḍatailikamūlikāḥ //

Verse: 165 
Half verse: a    
bʰūtāviṣṭanr̥padviṣṭavarṣanakṣatrasūcakāḥ /
Half verse: c    
agʰaśaṃsyātmavikretr̥hīnāṅgabʰagavr̥ttayaḥ //

Verse: 166 
Half verse: a    
kunakʰī śyāvadan śvitrimitradʰrukśaṭʰaśauṇḍikāḥ /
Half verse: c    
aindrajālikalubdʰograśreṇīgaṇavirodʰinaḥ //

Verse: 167 
Half verse: a    
vadʰakr̥ccitrakr̥nmaṅkʰaḥ patitaḥ kūṭakārakaḥ /
Half verse: c    
kuhakaḥ pratyavasitas taskaro rājapūruṣaḥ /

Verse: 168 
Half verse: a    
manuṣyaviṣaśastrāmbulavaṇāpūpavīrudʰām /
Half verse: c    
vikretā brāhmaṇaś caiva dvijo vārdʰuṣikaś ca yaḥ //

Verse: 169 
Half verse: a    
cyutaḥ svadʰarmāt kulikaḥ stāvako hīnasevakaḥ /
Half verse: c    
pitrā vivadamānaś ca bʰedakr̥c cety asākṣiṇaḥ //

Verse: 170 
Half verse: a    
asākṣiṇo ye nirdiṣṭā dāsanaikr̥tikādayaḥ /
Half verse: c    
kāryagauravam āsādya bʰaveyus te 'api sākṣiṇaḥ //

Verse: 171 
Half verse: a    
sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
Half verse: c    
pāruṣyayoś cāpy ubʰayor na parīkṣeta sākṣiṇaḥ //

Verse: 172 
Half verse: a    
teṣām api na bālaḥ syān naiko na strī na kūṭakr̥t /
Half verse: c    
na bāndʰavo na cārātir brūyus te sākṣyam anyatʰā //

Verse: 173 
Half verse: a    
bālo 'ajñānād asatyāt strī pāpābʰyāsāc ca kūṭakr̥t /
Half verse: c    
vibrūyād bāndʰavaḥ snehād vairaniryātanād ariḥ //

Verse: 174 
Half verse: a    
atʰavānumato yaḥ syād dvayor vivadamānayoḥ /
Half verse: c    
asākṣy eko 'api sākṣitve praṣṭavyaḥ syāt sa saṃsadi //

Verse: 175 
Half verse: a    
yas tv ātmadoṣabʰinnatvād asvastʰa iva lakṣyate /
Half verse: c    
stʰānāt stʰānāntaraṃ gaccʰed ekaikaṃ copadʰāvati //

Verse: 176 
Half verse: a    
kāsate 'anibʰr̥to 'akasmād abʰīkṣṇaṃ niśvasaty api /
Half verse: c    
bʰūmiṃ likʰati pādābʰyāṃ bāhu vāso dʰunoti ca //

Verse: 177 
Half verse: a    
bʰidyate mukʰavarṇo 'asya lalāṭaṃ svidyate tatʰā /
Half verse: c    
śoṣam āgaccʰataś coṣṭʰāv ūrdʰvaṃ tiryak ca vīkṣate //

Verse: 178 
Half verse: a    
tvaramāṇa ivābaddʰam apr̥ṣṭo bahu bʰāṣate /
Half verse: c    
kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nr̥paḥ //

Verse: 179 
Half verse: a    
śrāvayitvā ca yo 'anyebʰyaḥ sākṣitvaṃ tad vinihnute /
Half verse: c    
sa vineyo bʰr̥śataraṃ kūṭasākṣyadʰiko hi saḥ //

Verse: 180 
Half verse: a    
āhūya sākṣiṇaḥ pr̥ccʰen niyamya śapatʰair bʰr̥śam /
Half verse: c    
samastān viditācārān vijñātārtʰān pr̥tʰak pr̥tʰak //

Verse: 181 
Half verse: a    
satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudʰaiḥ /
Half verse: c    
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //

Verse: 182 
Half verse: a    
purāṇair dʰarmavacanaiḥ satyamāhātmyakīrtanaiḥ /
Half verse: c    
anr̥tasyāpavādaiś ca bʰr̥śam uttrāsya sākṣiṇaḥ //

Verse: 183 
Half verse: a    
nagno muṇḍaḥ kapālena bʰikṣārtʰī kṣutpipāsitaḥ /
Half verse: c    
dīnaḥ śatrugr̥haṃ gaccʰed yaḥ sākṣyam anr̥taṃ vadet //

Verse: 184 
Half verse: a    
nagare pratiruddʰaḥ san bahirdvāre bubʰukṣitaḥ /
Half verse: c    
amitrān bʰūyaśaḥ paśyed yaḥ sākṣyam anr̥taṃ vadet //

Verse: 185 
Half verse: a    
yāṃ rātrim adʰivinnā strī yāṃ caivākṣaparājitaḥ /
Half verse: c    
yāṃ ca bʰārābʰitaptāṅgo durvivaktā sa tāṃ vaset //

Verse: 186 
Half verse: a    
sākṣī sākṣyasamuddeśe gokarṇaśitʰilaṃ caran /
Half verse: c    
sahasraṃ vāruṇān pāśān ātmani pratimuñcati //

Verse: 187 
Half verse: a    
tasya varṣaśate pūrṇe pāśam ekaṃ pramucyate /
Half verse: c    
evaṃ sa bandʰanāt tasmān mucyate niyutāḥ samāḥ //

Verse: 188 
Half verse: a    
yāvato bāndʰavāṃs yasmin hanti sākṣye 'anr̥taṃ vadan /
Half verse: c    
tāvataḥ saṃkʰyayā tasmin śr̥ṇu saumyānupūrvaśaḥ //

Verse: 189 
Half verse: a    
pañca paśvanr̥te hanti daśa hanti gavānr̥te /
Half verse: c    
śatam aśvānr̥te hanti sahasraṃ puruṣānr̥te //

Verse: 190 
Half verse: a    
hanti jātān ajātāṃś ca hiraṇyārtʰe 'anr̥taṃ vadan /
Half verse: c    
sarvaṃ bʰūmyanr̥te hanti sma bʰūmyanr̥taṃ vadīḥ //

Verse: 191 
Half verse: a    
ekam evādvitīyaṃ tat prāhuḥ pāvanam ātmanaḥ /
Half verse: c    
satyaṃ svargasya sopānaṃ pārāvārasya naur iva //

Verse: 192 
Half verse: a    
aśvamedʰasahasraṃ ca satyaṃ ca tulayā dʰr̥tam /
Half verse: c    
aśvamedʰasahasrād dʰi satyam eva viśiṣyate //

Verse: 193 
Half verse: a    
varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ /
Half verse: c    
varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //

Verse: 194 
Half verse: a    
bʰūr dʰārayati satyena satyenodeti bʰāskaraḥ /
Half verse: c    
satyena vāyuḥ pavate satyenāpaḥ sravanti ca //

Verse: 195 
Half verse: a    
satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
Half verse: c    
satyam eva paro dʰarmo lokānām iti naḥ śrutam //

Verse: 196 
Half verse: a    
satyaṃ devāḥ samāsena manuṣyās tv anr̥taṃ smr̥tam /
Half verse: c    
ihaiva tasya devatvaṃ yasya satye stʰitā matiḥ //

Verse: 197 
Half verse: a    
satyaṃ brūhy anr̥taṃ tyaktvā satyena svargam eṣyasi /
Half verse: c    
uktvānr̥taṃ mahāgʰoraṃ narakaṃ pratipatsyate //

Verse: 198 
Half verse: a    
nirayeṣu ca te śaśvaj jihvām utkr̥tya dāruṇāḥ /
Half verse: c    
asibʰiḥ śātayiṣyanti balino yamakiṃkarāḥ //

Verse: 199 
Half verse: a    
śūlair bʰetsyanti cākruddʰāḥ krośantam aparāyaṇam /
Half verse: c    
avākśirasam utkṣipya kṣepsyanty agnihradeṣu ca //

Verse: 200 
Half verse: a    
anubʰūya ca duḥkʰās tāś ciraṃ narakavedanāḥ /
Half verse: c    
iha yāsyasy abʰavyāsu gr̥dʰrakākādiyoniṣu //

Verse: 201 
Half verse: a    
jñātvaitān anr̥te doṣāñ jñātvā satye ca sadguṇān /
Half verse: c    
satyaṃ vadoddʰarātmānaṃ mātmānaṃ pātayiṣyasi //

Verse: 202 
Half verse: a    
na bāndʰavā na suhr̥do na dʰanāni mahānty api /
Half verse: c    
alaṃ tārayituṃ śaktās tamasy ugre nimajjataḥ //

Verse: 203 
Half verse: a    
pitaras tv avalambante tvayi sākṣitvam āgate /
Half verse: c    
tārayiṣyati kiṃvāsmān ātmānaṃ pātayiṣyati //

Verse: 204 
Half verse: a    
satyam ātmā manuṣyasya satye sarvaṃ pratiṣṭʰitam /
Half verse: c    
sarvatʰaivātmanātmānaṃ śreyasā yojayiṣyasi //

Verse: 205 
Half verse: a    
yāṃ ca rātrim ajaniṣṭʰā yāṃ rātriṃ ca mariṣyasi /
Half verse: c    
vr̥tʰā tadantaraṃ te syāt kuryāś cet satyam anyatʰā //

Verse: 206 
Half verse: a    
nāsti satyāt paro dʰarmo nānr̥tāt pātakaṃ param /
Half verse: c    
sākṣidʰarme viśeṣeṇa satyam eva vadet tataḥ //

Verse: 207 
Half verse: a    
yaḥ parārtʰe praharati svāṃ vācaṃ puruṣādʰamaḥ /
Half verse: c    
ātmārtʰe kiṃ na kuryāt sa pāpo narakanirbʰayaḥ //

Verse: 208 
Half verse: a    
artʰā vai vāci niyatā vāṅmūlā vāgviniḥsr̥tāḥ /
Half verse: c    
yo hy etāṃ stenayed vācaṃ sa sarvasteyakr̥n naraḥ //

Verse: 209 
Half verse: a    
sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ /
Half verse: c    
tatsāmye śucayo grāhyās tatsāmye smr̥timattarāḥ //

Verse: 210 
Half verse: a    
smr̥timatsākṣisāmyaṃ tu vivāde yatra dr̥śyate /
Half verse: c    
sūkṣmatvāt sākṣidʰarmasya sākṣyaṃ vyāvartate punaḥ //

Verse: 211 
Half verse: a    
nirdiṣṭeṣv artʰajāteṣu sākṣī cet sākṣyam āgataḥ /
Half verse: c    
na brūyād akṣarasamaṃ na tan nigaditaṃ bʰavet //

Verse: 212 
Half verse: a    
deśakālavayodravyapramāṇākr̥tijātiṣu /
Half verse: c    
yatra vipratipattiḥ syāt sākṣyaṃ tad asad ucyate //

Verse: 213 
Half verse: a    
ūnam abʰyadʰikaṃ cārtʰaṃ prabrūyur yatra sākṣiṇaḥ /
Half verse: c    
tad apy anuktaṃ vijñeyam eṣa sākṣyavidʰiḥ smr̥taḥ //

Verse: 214 
Half verse: a    
pramādād dʰanino yatra na syāl lekʰyaṃ na sākṣiṇaḥ /
Half verse: c    
artʰaṃ cāpahnuyād vādī tatroktas trividʰo vidʰiḥ //

Verse: 215 
Half verse: a    
codanā pratikālaṃ ca yuktileśas tatʰaiva ca /
Half verse: c    
tr̥tīyaḥ śapatʰaś coktas tair evaṃ sādʰayet kramāt //

Verse: 216 
Half verse: a    
abʰīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ /
Half verse: c    
tricatuḥpañcakr̥tvo parato 'artʰaṃ tam āvahet //

Verse: 217 
Half verse: a    
codanāpratigʰāte tu yuktileśais tam anviyāt /
Half verse: c    
deśakālārtʰasaṃbandʰaparimāṇakriyādibʰiḥ //

Verse: 218 
Half verse: a    
yuktiṣv apy asamartʰāsu śapatʰair enam ardayet /
Half verse: c    
artʰakālabalāpekṣam agnyambusukr̥tādibʰiḥ //

Verse: 219 
Half verse: a    
dīptāgnir yaṃ na dahati yam antardʰārayanty āpaḥ /
Half verse: c    
sa taraty abʰiśāpaṃ taṃ kilbiṣī syād viparyaye //

Verse: 220 
Half verse: a    
strīṇāṃ śīlābʰiyogeṣu steyasāhasayor api /
Half verse: c    
eṣa eva vidʰir dr̥ṣṭaḥ sarvārtʰāpahnaveṣu ca //

Verse: 221 
Half verse: a    
śapatʰā hy api devānām r̥ṣīṇām api ca smr̥tāḥ /
Half verse: c    
vasiṣṭʰaḥ śapatʰaṃ śepe yātudʰāne tu śaṅkitaḥ //

Verse: 222 
Half verse: a    
saptarṣayas tatʰendrāya puṣkarārtʰe samāgatāḥ /
Half verse: c    
śepuḥ śapatʰam avyagrāḥ parasparaviśuddʰaye //

Verse: 223 
Half verse: a    
ayuktaṃ sāhasaṃ kr̥tvā pratyāpattiṃ bʰajeta yaḥ /
Half verse: c    
brūyāt svayaṃ sadasi tasyārdʰavinayaḥ smr̥taḥ //

Verse: 224 
Half verse: a    
gūhamānas tu daurātmyād yadi pāpaṃ sa jīyate /
Half verse: c    
sabʰyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate //



Next part



This text is part of the TITUS edition of Narada-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.