TITUS
Narada-Smrti
Part No. 5
Previous part

Chapter: 2 

2. nikṣipaḥ



Verse: 1 
Half verse: a    svadravyaṃ yatra viśrambʰān nikṣipaty aviśaṅkitaḥ /
Half verse: c    
nikṣepo nāma tat proktaṃ vyavahārapadaṃ budʰaiḥ //

Verse: 2 
Half verse: a    
anyadravyavyavahitaṃ dravyam avyākr̥taṃ ca yat /
Half verse: c    
nikṣipyate paragr̥he tad aupanidʰikaṃ smr̥tam //

Verse: 3 
Half verse: a    
sa punar dvividʰaḥ proktaḥ sākṣimān itaras tatʰā /
Half verse: c    
pratidānaṃ tatʰaivāsya pratyayaḥ syād viparyaye //

Verse: 4 
Half verse: a    
yācyamānas tu yo dātrā nikṣepaṃ na prayaccʰati /
Half verse: c    
daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //

Verse: 5 
Half verse: a    
yaś cārtʰaṃ sādʰayet tena nikṣeptur ananujñayā /
Half verse: c    
tatrāpi daṇḍyaḥ sa bʰavet tac ca sodayam āvahet //

Verse: 6 
Half verse: a    
grahītuḥ saha yo 'artʰena naṣṭo naṣṭaḥ sa dāyinaḥ /
Half verse: c    
daivarājakr̥te tadvan na cet taj jihmakāritam //

Verse: 7 
Half verse: a    
eṣa eva vidʰir dr̥ṣṭo yācitānvāhitādiṣu /
Half verse: c    
śilpiṣūpanidʰau nyāse pratinyāse tatʰaiva ca //

Verse: 8 
Half verse: a    
pratigr̥hṇāti pogaṇḍaṃ yaś ca sapradʰanaṃ naraḥ /
Half verse: c    
tasyāpy eṣa bʰaved dʰarmaḥ ṣaḍ ete vidʰayaḥ samāḥ //



Next part



This text is part of the TITUS edition of Narada-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.