TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 37
Previous part

Paragraph: 7 


Sentence: 1    asnā rakṣaḥ saṃsr̥jatād ity āha.
   
tuṣair vai pʰalīkaraṇair devā haviryajñebʰyo rakṣāṃsi nirabʰajann,
   
asnā mahāyajñāt. sa yad asnā rakṣaḥ saṃsr̥jatād ity āha,
   
rakṣāṃsy eva tat svena bʰāgadʰeyena yajñān niravadayate
Sentence: 2    
tad āhur: na yajñe rakṣasāṃ kīrtayet,
   
kāni rakṣāṃsy, r̥terakṣā vai yajña iti
Sentence: 3    
tad u āhuḥ: kīrtayed eva
Sentence: 4    
yo vai bʰāginam bʰāgān nudate, cayate vainaṃ,
   
sa yadi vainaṃ na cayate 'tʰa putram atʰa pautraṃ, cayate tv evainam iti
Sentence: 5    
sa yadi kīrtayed, upāṃśu kīrtayet.
   
tira iva etad vāco yad upāṃśu, tira ivaitad yad rakṣāṃsy
Sentence: 6    
atʰa yad uccaiḥ kīrtayed, īśvaro hāsya vāco rakṣobʰāṣo janitor
Sentence: 7    
yo 'yaṃ rākṣasīṃ vācaṃ vadati sa
Sentence: 8    
yāṃ vai dr̥pto vadati yām unmattaḥ, vai rākṣasī vāṅ
Sentence: 9    
nātmanā dr̥pyati, nāsya prajāyāṃ dr̥pta ājāyate ya evaṃ veda
Sentence: 10    
vaniṣṭhum asya rāviṣṭorūkam manyamānā,
   
ned vas toke tana ye ravitā ravac cʰamitāra iti.
   
ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ,
   
tebʰya evainaṃ tat paridadāty
Sentence: 11    
adʰrigo śamīdʰvaṃ, suśami śamīdʰvaṃ, śamīdʰvaṃ adʰrigā+u iti
   
trir brūyād apāpeti cādʰrigur vai devānāṃ śamitāpāpo nigrabʰītā,
   
śamitr̥bʰyaś caivainaṃ tan nigrabʰītr̥bʰyaś ca samprayacʰati
Sentence: 12    
śamitāro yad atra sukr̥taṃ kr̥ṇavatʰāsmāsu tad,
   
yad duṣkr̥tam anyatra tad ity āhāgnir vai devānāṃ hotāsīt,
   
sa enaṃ vācā vyaśād; vācā enaṃ hotā viśāsti.
   
tad yad arvāg yat paraḥ kr̥ntanti yad ulbaṇaṃ yad vitʰuraṃ kriyate,
   
śamitr̥bʰyaś caivainat tan nigrabʰītr̥bʰyaś ca samanudiśati,
   
svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya
Sentence: 13    
sarvam āyur eti ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.