TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 37
Paragraph: 7
Sentence: 1
asnā
rakṣaḥ
saṃsr̥jatād
ity
āha
.
tuṣair
vai
pʰalīkaraṇair
devā
haviryajñebʰyo
rakṣāṃsi
nirabʰajann
,
asnā
mahāyajñāt
.
sa
yad
asnā
rakṣaḥ
saṃsr̥jatād
ity
āha
,
rakṣāṃsy
eva
tat
svena
bʰāgadʰeyena
yajñān
niravadayate
Sentence: 2
tad
āhur
:
na
yajñe
rakṣasāṃ
kīrtayet
,
kāni
rakṣāṃsy
,
r̥terakṣā
vai
yajña
iti
Sentence: 3
tad
u
vā
āhuḥ
:
kīrtayed
eva
Sentence: 4
yo
vai
bʰāginam
bʰāgān
nudate
,
cayate
vainaṃ
,
sa
yadi
vainaṃ
na
cayate
'tʰa
putram
atʰa
pautraṃ
,
cayate
tv
evainam
iti
Sentence: 5
sa
yadi
kīrtayed
,
upāṃśu
kīrtayet
.
tira
iva
vā
etad
vāco
yad
upāṃśu
,
tira
ivaitad
yad
rakṣāṃsy
Sentence: 6
atʰa
yad
uccaiḥ
kīrtayed
,
īśvaro
hāsya
vāco
rakṣobʰāṣo
janitor
Sentence: 7
yo
'yaṃ
rākṣasīṃ
vācaṃ
vadati
sa
Sentence: 8
yāṃ
vai
dr̥pto
vadati
yām
unmattaḥ
,
sā
vai
rākṣasī
vāṅ
Sentence: 9
nātmanā
dr̥pyati
,
nāsya
prajāyāṃ
dr̥pta
ājāyate
ya
evaṃ
veda
Sentence: 10
vaniṣṭhum
asya
mā
rāviṣṭorūkam
manyamānā
,
ned
vas
toke
tana
ye
ravitā
ravac
cʰamitāra
iti
.
ye
caiva
devānāṃ
śamitāro
ye
ca
manuṣyāṇāṃ
,
tebʰya
evainaṃ
tat
paridadāty
Sentence: 11
adʰrigo
śamīdʰvaṃ
,
suśami
śamīdʰvaṃ
,
śamīdʰvaṃ
adʰrigā+u
iti
trir
brūyād
apāpeti
cādʰrigur
vai
devānāṃ
śamitāpāpo
nigrabʰītā
,
śamitr̥bʰyaś
caivainaṃ
tan
nigrabʰītr̥bʰyaś
ca
samprayacʰati
Sentence: 12
śamitāro
yad
atra
sukr̥taṃ
kr̥ṇavatʰāsmāsu
tad
,
yad
duṣkr̥tam
anyatra
tad
ity
āhāgnir
vai
devānāṃ
hotāsīt
,
sa
enaṃ
vācā
vyaśād
;
vācā
vā
enaṃ
hotā
viśāsti
.
tad
yad
arvāg
yat
paraḥ
kr̥ntanti
yad
ulbaṇaṃ
yad
vitʰuraṃ
kriyate
,
śamitr̥bʰyaś
caivainat
tan
nigrabʰītr̥bʰyaś
ca
samanudiśati
,
svasty
eva
hotonmucyate
sarvāyuḥ
sarvāyutvāya
Sentence: 13
sarvam
āyur
eti
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.