TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 38
Previous part

Paragraph: 8 


Sentence: 1    puruṣaṃ vai devāḥ paśum ālabʰanta. tasmād ālabdʰān medʰa udakrāmat,
   
so 'śvam prāviśat, tasmād aśvo medʰyo 'bʰavad.
   
atʰainam utkrāntamedʰam atyārjanta, sa kimpuruṣo 'bʰavat
Sentence: 2    
te 'śvam ālabʰanta. so 'śvād ālabdʰād udakrāmat, sa gām prāviśat,
   
tasmād gaur medʰyo 'bʰavaḍ atʰainam utkrāntamedʰam atyārjanta,
   
sa gauramr̥go 'bʰavat
Sentence: 3    
te gām ālabʰanta. sa gor ālabdʰād udakrāmat, so 'vim prāviśat,
   
tasmād avir medʰyo 'bʰavad. atʰainam utkrāntamedʰam atyārjanta,
   
sa gavayo 'bʰavat. te 'vim ālabʰanta. so 'ver ālabdʰād udakrāmat,
   
so 'jam prāviśat, tasmād ajo medʰyo 'bʰavad.
   
atʰainam utkrāntamedʰam atyārjanta, sa uṣṭro 'bʰavat
Sentence: 4    
so 'je jyoktamām ivāramata,
   
tasmād eṣa eteṣām paśūnām prayuktatamo yad ajas
Sentence: 5    
te 'jam ālabʰauta. so 'jād ālabdʰād udakrāmat, sa imām prāviśat,
   
tasmād iyam medʰyābʰavad. atʰainam utkrāntamedʰam atyārjanta,
   
sa śarabʰo 'bʰavat
Sentence: 6    
ta eta utkrāntamedʰā amedʰyāḥ paśavas, tasmād eteṣāṃ nāśnīyāt
Sentence: 7    
tam asyām anvagacʰan, so 'nugato vrīhir abʰavat.
   
tad yat paśau puroḷāśam anunirvapanti: samedʰena naḥ paśuneṣṭam asat,
   
kevalena naḥ paśuneṣṭam asad iti
Sentence: 8    
samedʰena hāsya paśuneṣṭam bʰavati,
   
kevalena hāsya paśuneṣṭam bʰavati ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.