TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 38
Paragraph: 8
Sentence: 1
puruṣaṃ
vai
devāḥ
paśum
ālabʰanta
.
tasmād
ālabdʰān
medʰa
udakrāmat
,
so
'śvam
prāviśat
,
tasmād
aśvo
medʰyo
'bʰavad
.
atʰainam
utkrāntamedʰam
atyārjanta
,
sa
kimpuruṣo
'bʰavat
Sentence: 2
te
'śvam
ālabʰanta
.
so
'śvād
ālabdʰād
udakrāmat
,
sa
gām
prāviśat
,
tasmād
gaur
medʰyo
'bʰavaḍ
atʰainam
utkrāntamedʰam
atyārjanta
,
sa
gauramr̥go
'bʰavat
Sentence: 3
te
gām
ālabʰanta
.
sa
gor
ālabdʰād
udakrāmat
,
so
'vim
prāviśat
,
tasmād
avir
medʰyo
'bʰavad
.
atʰainam
utkrāntamedʰam
atyārjanta
,
sa
gavayo
'bʰavat
.
te
'vim
ālabʰanta
.
so
'ver
ālabdʰād
udakrāmat
,
so
'jam
prāviśat
,
tasmād
ajo
medʰyo
'bʰavad
.
atʰainam
utkrāntamedʰam
atyārjanta
,
sa
uṣṭro
'bʰavat
Sentence: 4
so
'je
jyoktamām
ivāramata
,
tasmād
eṣa
eteṣām
paśūnām
prayuktatamo
yad
ajas
Sentence: 5
te
'jam
ālabʰauta
.
so
'jād
ālabdʰād
udakrāmat
,
sa
imām
prāviśat
,
tasmād
iyam
medʰyābʰavad
.
atʰainam
utkrāntamedʰam
atyārjanta
,
sa
śarabʰo
'bʰavat
Sentence: 6
ta
eta
utkrāntamedʰā
amedʰyāḥ
paśavas
,
tasmād
eteṣāṃ
nāśnīyāt
Sentence: 7
tam
asyām
anvagacʰan
,
so
'nugato
vrīhir
abʰavat
.
tad
yat
paśau
puroḷāśam
anunirvapanti
:
samedʰena
naḥ
paśuneṣṭam
asat
,
kevalena
naḥ
paśuneṣṭam
asad
iti
Sentence: 8
samedʰena
hāsya
paśuneṣṭam
bʰavati
,
kevalena
hāsya
paśuneṣṭam
bʰavati
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.