TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 39
Previous part

Paragraph: 9 


Sentence: 1    sa eṣa paśur evālabʰyate yat puroḷāśas
Sentence: 2    
tasya yāni kiṃśārūṇi tāni romāṇi, ye tuṣāḥ tvag,
   
ye pʰalīkaraṇās tad asr̥g, yat piṣṭaṃ kiknasās tan māṃsaṃ,
   
yat ՚0 kiṃ ՚0 cit ՚0 kaṃsāraṃ tad astʰi
Sentence: 3    
sarveṣāṃ eṣa paśūnām medʰena yajate, yaḥ puroḷāśena yajate
Sentence: 4    
tasmād āhuḥ: puroḷāśasatraṃ lokyam iti
Sentence: 5    
yuvam etāni divi rocanāny agniś ca soma sakratū adʰattam \
   
yuvaṃ sindʰūm̐r abʰiśaster avadyād agnīṣomāv amuñcataṃ gr̥bʰītān iti
   
vapāyai yajati
Sentence: 6    
sarvābʰir eṣa devatābʰir ālabdʰo bʰavati, yo dīkṣito bʰavati.
   
tasmād āhur: na dīkṣitasyāśnīyād iti.
   
sa yad agnīṣomāv amuñcataṃ gr̥bʰītān iti vapāyai yajati,
   
sarvābʰya eva tad devatābʰyo yajamānam pramuñcati.
   
tasmād āhur: aśitavyaṃ vapāyāṃ hutāyāṃ, yajamāno hi sa tarhi bʰavatīty
Sentence: 7    
ānyaṃ divo mātariśvā jabʰāreti puroḷāśasya yajaty
Sentence: 8    
amatʰnād anyam pari śyeno adrer itīta iva ca hy eṣa
   
ita iva ca medʰaḥ samāhr̥to bʰavati
Sentence: 9    
svadasva havyā sam iṣo didīhīti puroḷaśasviṣṭakr̥to yajati
Sentence: 10    
havir evāsmā etat svadayatīṣam ūrjam ātman dʰatta
Sentence: 11    
iḷām upahvayate. paśavo iḷā,
   
paśūn eva tad upahvayate, paśūn yajamāne dadʰāti



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.