TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 39
Paragraph: 9
Sentence: 1
sa
vā
eṣa
paśur
evālabʰyate
yat
puroḷāśas
Sentence: 2
tasya
yāni
kiṃśārūṇi
tāni
romāṇi
,
ye
tuṣāḥ
sā
tvag
,
ye
pʰalīkaraṇās
tad
asr̥g
,
yat
piṣṭaṃ
kiknasās
tan
māṃsaṃ
,
yat
՚0
kiṃ
՚0
cit
՚0
kaṃsāraṃ
tad
astʰi
Sentence: 3
sarveṣāṃ
vā
eṣa
paśūnām
medʰena
yajate
,
yaḥ
puroḷāśena
yajate
Sentence: 4
tasmād
āhuḥ
:
puroḷāśasatraṃ
lokyam
iti
Sentence: 5
yuvam
etāni
divi
rocanāny
agniś
ca
soma
sakratū
adʰattam
\
yuvaṃ
sindʰūm̐r
abʰiśaster
avadyād
agnīṣomāv
amuñcataṃ
gr̥bʰītān
iti
vapāyai
yajati
Sentence: 6
sarvābʰir
vā
eṣa
devatābʰir
ālabdʰo
bʰavati
,
yo
dīkṣito
bʰavati
.
tasmād
āhur
:
na
dīkṣitasyāśnīyād
iti
.
sa
yad
agnīṣomāv
amuñcataṃ
gr̥bʰītān
iti
vapāyai
yajati
,
sarvābʰya
eva
tad
devatābʰyo
yajamānam
pramuñcati
.
tasmād
āhur
:
aśitavyaṃ
vapāyāṃ
hutāyāṃ
,
yajamāno
hi
sa
tarhi
bʰavatīty
Sentence: 7
ānyaṃ
divo
mātariśvā
jabʰāreti
puroḷāśasya
yajaty
Sentence: 8
amatʰnād
anyam
pari
śyeno
adrer
itīta
iva
ca
hy
eṣa
ita
iva
ca
medʰaḥ
samāhr̥to
bʰavati
Sentence: 9
svadasva
havyā
sam
iṣo
didīhīti
puroḷaśasviṣṭakr̥to
yajati
Sentence: 10
havir
evāsmā
etat
svadayatīṣam
ūrjam
ātman
dʰatta
Sentence: 11
iḷām
upahvayate
.
paśavo
vā
iḷā
,
paśūn
eva
tad
upahvayate
,
paśūn
yajamāne
dadʰāti
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.