TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 111
Previous part

Paragraph: 40 


Sentence: 1    dīkṣaṇīyeṣṭis tāyate.
   
tām evānu yāḥ kāśceṣṭayas, tāḥ sarvā agniṣṭomam apiyantī/ḷām
Sentence: 2    
upahvayata, iḷāvidʰā vai pākayajñā.
   
iḷām evānu ye keca pākayajñās, te sarve 'gniṣṭomam apiyanti
Sentence: 3    
sāyamprātar agnihotraṃ juhvati, sāyamprātar vratam prayacʰanti;
   
svāhākāreṇāgnihotraṃ juhvati, svāhākāreṇa vratam prayacʰanti;
   
svāhākāram evānv agnihotram agniṣṭomam apyeti
Sentence: 4    
pañcadaśa prāyaṇīye sāmidʰenīr anvāha pañcadaśa darśapūrṇamāsayoḥ,
   
prāyaṇīyam evānu darśapūrṇamāsāv agniṣṭomam apītaḥ
Sentence: 5    
somaṃ rājānaṃ krīṇanty,
   
auṣadʰo vai somo rājāuṣadʰibʰis tam bʰiṣajyanti yam bʰiṣajyanti.
   
somam eva rājānaṃ krīyamāṇam anu yāni kānica bʰeṣajāni,
   
tāni sarvāṇy agniṣṭomam apiyanty
Sentence: 6    
agnim ātitʰye mantʰanty agniṃ cāturmāsyeṣv,
   
ātitʰyam evānu cāturmāsyāny agniṣṭomam apiyanti
Sentence: 7    
payasā pravargye caranti payasā dākṣāyaṇayajñe,
   
pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti
Sentence: 8    
paśur upavasatʰe bʰavati,
   
tam evānu ye keca paśubandʰās te sarve 'gniṣṭomam apiyantī/ḷādadʰo
Sentence: 9    
nāma yajñakratus, taṃ dadʰnā caranti dadʰnā dadʰigʰarme,
   
dadʰigʰarmam evānv iḷādadʰo 'gniṣṭomam apyeti



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.