TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 112
Previous part

Paragraph: 41 


Sentence: 1    iti nu purastād, atʰopariṣṭāt.
   
pañcadaśoktʰyasya stotrāṇi pañcadaśa śastrāṇi, sa māso.
   
māsadʰā saṃvatsaro vihitaḥ,
   
saṃvatsaro 'gnir vaiśvānaro, 'gnir agniṣṭomaḥ.
   
saṃvatsaram evānūktʰyo 'gniṣṭomam apyety.
   
uktʰyam apiyantam anu vājapeyo 'pyety, uktʰyo hi sa bʰavati
Sentence: 2    
dvādaśa rātreḥ paryāyāḥ, sarve pañcadaśās, te dvau-dvau sampadya triṃśad.
   
ekaviṃśaṃ ṣoḷaśi sāma, trivr̥t saṃdʰiḥ: triṃśat, sa māsas.
   
triṃśan māsasya rātrayo.
   
māsadʰā saṃvatsaro vihitaḥ, saṃvatsaro 'gnir vaiśvānaro, 'gnir agniṣṭomaḥ.
   
saṃvatsaram evānv atirātro 'gniṣṭomam apyety.
   
atirātram apiyantam anv aptoryāmo 'pyety, atirātro hi sa bʰavaty
Sentence: 3    
etad vai ye ca purastād ye copariṣṭād yajñakratavas,
   
te sarve 'gniṣṭomam apiyanti
Sentence: 4    
tasya saṃstutasya navatiśataṃ stotriyāḥ.
   
navatis te daśa trivr̥to,
   
'tʰa navatis te daśātʰa daśa
   
tāsām ekā stotriyodeti trivr̥t pariśiṣyate:
   
so 'sāv ekaviṃso 'dʰyāhitas tapati. viṣuvān eṣa stomānāṃ.
   
daśa etasmād arvāñcās trivr̥to daśa parāñco,
   
madʰya eṣa ekaviṃśa ubʰayato 'dʰyāhitas tapati.
   
tad yāsau stotriyodeti, saitasminn adʰyūḷhā:
   
sa yajamanas, tad daivaṃ kṣatraṃ saho balam
Sentence: 5    
aśnute ha vai daivaṃ kṣatraṃ saho balam,
   
etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.