TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 113
Previous part

Paragraph: 42 


Sentence: 1    devā asurair vijigyānā ūrdʰvāḥ svargaṃ lokam āyan.
   
so 'gnir divispr̥g ūrdʰva udaśrayata, sa svargasya lokasya dvāram avr̥ṇod.
   
Agnir vai svargasya lokasyādʰipatis.
   
taṃ Vasavaḥ pratʰamā āgacʰaṃs, ta enam abruvann:
   
ati no ՚1 'rjasvākāśaṃ naḥ kurv iti.
   
sa nāstuto 'tisrakṣya ity abravīt, stuta nu meti. tatʰeti.
   
taṃ te trivr̥tā stomenāstuvaṃs,
   
tān stuto 'tyārjata, te yatʰālokam agacʰaṃs.
Sentence: 2    
taṃ Rudrā āgacʰaṃs, ta enam abruvann:
   
ati no ՚1 'rjasvākāśaṃ naḥ kurv iti.
   
sa nāstuto 'tisrakṣya ity abravīt, stuta nu meti. tatʰeti.
   
taṃ te pañcadaśena stomenāstuvaṃs,
   
tān stuto 'tyārjata, te yatʰālokam agacʰaṃs
Sentence: 3    
tam Ādityā āgacʰaṃs ta enam abruvann:
   
ati no ՚1 'rjasvākāśaṃ naḥ kurv iti.
   
sa nāstuto 'tisrakṣya ity abravīt, stuta nu meti. tatʰeti.
   
taṃ te saptadaśena stomenāstuvaṃs,
   
tān stuto 'tyārjata, te yatʰālokam agacʰaṃs
Sentence: 4    
taṃ Viśve devā āgacʰaṃs, ta enam abruvann:
   
ati no ՚1 'rjasvākāśaṃ naḥ kurv iti.
   
sa nāstuto 'tisrakṣya ity abravīt, stuta nu meti. tatʰeti.
   
taṃ ta ekaviṃśena stomenāstuvaṃs,
   
tān stuto 'tyārjata, te yatʰālokam agacʰann
Sentence: 5    
ekaikena vai taṃ devāḥ stomenāstunvaṃs,
   
tān stuto 'tyārjata, te yatʰālokam agacʰann
Sentence: 6    
atʰa hainam eṣa etaiḥ sarvaiḥ stomaiḥ stauti yo yajate
Sentence: 7    
yaś cainam evaṃ ՚7 vedātit tu tam arjātā
Sentence: 8    
ati ha enam arjate svargaṃ lokam abʰi ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.