TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 114
Previous part

Paragraph: 43 


Sentence: 1    sa eṣo 'gnir eva yad agniṣṭonias, taṃ yad astuvaṃs tasmād agnistomas.
   
tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa,
   
parokṣapriyā iva hi devās
Sentence: 2    
taṃ yac catuṣṭayā devāś caturbʰiḥ stomair astuvaṃs, tasmāc catustomas.
   
taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa,
   
parokṣapriyā iva hi devā
Sentence: 3    
atʰa yad enam ūrdʰvaṃ santaṃ jyotir bʰūtam astuvaṃs, tasmāj jyotistomas.
   
taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa,
   
parokṣapriyā iva hi devāḥ
Sentence: 4    
sa eṣo 'pūrvo 'naparo yajñakratur,
   
yatʰā ratʰacakram anantam evaṃ yad agniṣṭomas.
   
tasya yatʰaiva prāyaṇaṃ tatʰodayanaṃ
Sentence: 5    
tad eṣābʰi yajñagātʰā gīyate:


      
yad asya pūrvam aparaṃ tad asya,
      
yad v asyāparaṃ tad v asya pūrvam \
      
aher iva sarpaṇaṃ śākalasya
      
na vijānanti yatarat parastād


      
iti
Sentence: 6    
yatʰā hy evāsya prāyaṇam evam udayanam asad iti
Sentence: 7    
tad āhur: yat trivr̥t prāyaṇam ekaviṃśam udayaṃaṃ,= kena te same iti
Sentence: 8    
yo ekaviṃśas trivr̥d vai so,
   
'tʰo yad ubʰau tr̥au tr̥cināv iti brūyāt, teneti



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.