TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 115
Previous part

Paragraph: 44 


Sentence: 1    yo eṣa tapaty eṣo 'gniṣṭoma, eṣa sāhnas.
   
taṃ sahaivāhnā saṃstʰāpayeyuḥ, sāhno vai nāma
Sentence: 2    
tena saṃtvaramānās careyur, yatʰaiva prātaḥsavana evam,
   
mādʰyaṃdina evaṃ tr̥tīyasavana.
   
evam u ha yajamāno 'pramāyuko bʰavati
Sentence: 3    
yad dʰa idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti,
   
tasmād dʰedam prācyo grāmatā bahulāviṣṭā.
   
atʰa yad dʰedaṃ tr̥tīyasavane saṃtvaramāṇaś caranti,
   
tasmād dʰedam pratyañci dīrgʰāraṇyāni bʰavanti.
   
tatʰā ha yajamānaḥ pramāyuko bʰavati
Sentence: 4    
tenāsaṃtvaramāṇāś careyur,
   
yatʰaiva prātaḥsavana evam mādʰyaṃdina evaṃ tr̥tīyasavana.
   
evam u ha yajamāno 'pramāyuko bʰavati
Sentence: 5    
sa etam eva śastreṇānuparyāvarteta.
   
yadā eṣa prātar udety, atʰa mandraṃ tapati:
   
tasmān mandrayā vācā prātaḥsavane śāṃsed.
   
atʰa yadābʰyety, atʰa balīyas tapati:
   
tasmād balīyasyā vācā madʰyaṃdine śaṃsed.
   
atʰa yadābʰitarām ety, atʰa baliṣṭhatamaṃ tapati:
   
tasmād baliṣṭhatamayā vācā tr̥tīyasavane śaṃsed.
   
evaṃ śaṃsed yadi vāca īśīta, vāg gʰi śastraṃ.
   
yayā tu vācottarottariṇyotsaheta samāpanāya,
   
tayā pratipadyetaitat suśastatamam iva bʰavati
Sentence: 6    
sa eṣa na kadā canāstam eti nodeti
Sentence: 7    
taṃ yad astam etīti manyante,
   
'hna eva tad antam itvātʰātmānaṃ viparyasyate,
   
rātrīm evāvastāt kurute 'haḥ parastād
Sentence: 8    
atʰa yad enam prātar udetīti manyante,
   
rātrer eva tad antam itvātʰātmānaṃ viparyasyate,
   
'har evāvastāt kurute rātrīm parastāt
Sentence: 9    
sa eṣa na kadā cana nimrocati
Sentence: 10    
na ha vai kadā cana nimrocaty,
   
etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.