TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 116
Previous part

Paragraph: 45 
{adʰyāya 15, kʰaṇḍaḥ 1-6}


Sentence: 1    yajño vai devebʰyo 'nnādyam udakrāmat.
   
te devā abruvan:
   
yajño vai no 'nnādyam udakramīd, anv imaṃ yajñam anna anvicʰāmeti.
   
te 'bruvan:
   
katʰam anvicʰāmeti, brāhmaṇena ca cʰandobʰiś cety abruvaṃs.
   
te brāhmaṇaṃ cʰandobʰir adīkṣayaṃs,
   
tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs.
   
tasmād dʰāpy etarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate,
   
'pi patnīḥ saṃyājayanti.
   
tam anu nyāyam anvavāyaṃs
Sentence: 2    
te prāyaṇīyam atanvata.
   
tam prāyaṇīyena nedīyo 'nvāgacʰaṃs, te karmabʰiḥ samatvaranta.
   
tac cʰaṃyvantam akurvaṃs,
   
tasmād dʰāpy etarhi prāyaṇīyaṃ śaṃyvantam eva bʰavati.
   
tam anu nyāyam anvavāyaṃs
Sentence: 3    
ta ātitʰyam atanvata.
   
tam ātitʰyena nedīyo 'nvāgacʰaṃs, te karmabʰiḥ samatvaranta.
   
tad iḷāntam akurvaṃs, tasmād dʰāpy etarhy ātitʰyam iḷāntam eva bʰavati.
   
tam anu nyāyam anvavāyaṃs
Sentence: 4    
ta upasado 'tanvata.
   
tam upasadbʰir nedīyo 'nvāgacʰaṃs, te karmabʰiḥ samatvaranta.
   
te tisraḥ sāmidʰenīr anūcya tisro devatā ayajaṃs,
   
tasmād dʰāpy etarhy upasatsu tisra eva
   
sāmidʰenīr anūcya tisro devatā yajanti.
   
tam anu nyāyam anvavāyaṃs
Sentence: 5    
ta upavasatʰam atanvata.
   
tam upavasatʰye 'hany āpnuvaṃs,
   
tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs.
   
tasmād dʰāpy etarhy upavasatʰa āntam eva yajñaṃ tanvate,
   
'pi patnīḥ saṃyājayanti
Sentence: 6    
tasmād eteṣu pūrveṣu karmasu śanaistarāṃ-śanaistarām ivānubrūyād
Sentence: 7    
anūtsaram iva hi te tam āyāṃs.
   
tasmād upavasatʰe yāvatyā vācā kāmayīta,
   
tāvatyānubrūyād, āpto hi sa tarhi bʰavatītī
Sentence: 8    
tam āptvābruvaṃs:
   
tiṣṭhasva no 'nnādyāyeti.
   
sa nety abravīt, katʰaṃ vas tiṣṭheyeti. tān īkṣataiva.
   
tam abruvan:
   
brāhmaṇena ca naś cʰandobʰiś ca sayug bʰūtvānnādyāya tiṣṭhasveti. tatʰeti.
   
tasmād dʰāpy etarhi yajñaḥ sayug bʰūtvā devebʰyo
   
havyaṃ vahati brāhmaṇena ca cʰandobʰiś ca



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.