TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 117
Previous part

Paragraph: 46 


Sentence: 1    trīṇi ha vai yajñe kriyante: jagdʰaṃ gīrṇaṃ vāntaṃ
Sentence: 2    
tad dʰaitad eva jagdʰaṃ yad āśaṃsamṃnam ārtvijyaṃ kārayata:
   
uta me dadyād uta vr̥ṇīteti.
   
tad dʰa tat parāṅ eva yatʰā jagdʰaṃ, na haiva tad yajamānam bʰunakty
Sentence: 3    
atʰa haitad eva gīrṇaṃ yad bibʰyad ārtvijyaṃ kārayata:
   
uta na bādʰetota me na yajñaveśaśāṃ kuryād iti.
   
tad dʰa tat parāṅ eva yatʰā gīrṇaṃ, na haiva tad yajamānam bʰunakty
Sentence: 4    
atʰa haitad eva vāntaṃ yad abʰiśasyamānam ārtvijyaṃ kārayate.
   
yatʰā ha idaṃ vāntān manuṣyā bībʰatsanta, evam tasmād devās.
   
tad dʰa tat parāṅ eva yatʰā vāntaṃ, na haiva tad yajamānam bʰunakti
Sentence: 5    
sa eteṣāṃ trayāṇām āśām neyāt
Sentence: 6    
taṃ yady eteṣāṃ trayāṇām ekaṃcid akāmam abʰyābʰavet,
   
tasyāsti vāmadevyasya stotre prāyaścittir
Sentence: 7    
idaṃ idaṃ vāmadevyaṃ yajamānaloko 'mr̥talokaḥ svargo lokas
Sentence: 8    
tat tribʰir akṣarair nyūnaṃ.
   
tasya stotra upasr̥pya tredʰātmānaṃ vigr̥hṇīyāt: pu_ru_ṣa= iti
Sentence: 9    
sa eteṣu lokeṣv ātmānaṃ dadʰāty:
   
asmin yajamānaloke 'sminn amr̥taloke 'smin svarge loke,
   
sa sarvāṃ duriṣṭim atyety
Sentence: 10    
api yadi samr̥ddʰā iva r̥tvijaḥ syur, iti ha smāhātʰa haitaj japed eveti



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.