TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 118
Previous part

Paragraph: 47 


Sentence: 1    cʰandāṃsi vai devebʰyo havyam ūḍhvā śrāntāni jagʰanārdʰe
   
yajñasya tiṣṭhanti, yatʰāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ.
   
tebʰya etam maitrāvaruṇam paśupuroḷāśam anu devikāhavīṃṣi nirvaped
Sentence: 2    
Dʰātre puroḷāśaṃ dvādaśakapālaṃ.
   
yo Dʰātā sa vaṣaṭkāro
Sentence: 3    
'numatyai caruṃ. yānumatiḥ gāyatrī
Sentence: 4    
Rākāyai caruṃ. Rākā triṣṭup
Sentence: 5    
Sinīvālyai Caruṃ. Sinīvālī jagatī.
   
Kuhvai caruṃ. Kuhūḥ sānuṣṭub
Sentence: 6    
etāni vāva sarvāṇi cʰandāṃsi: gāyatraṃ traiṣṭubʰaṃ jāgatam ānuṣṭubʰam,
   
anv anyāny, etāni hi yajñe pratamām iva kriyanta
Sentence: 7    
etair ha asya cʰandobʰir yajataḥ sarvaiś cʰandobʰir iṣṭam bʰavāti
   
ya evaṃ veda
Sentence: 8    
tad vai yad idam āhuḥ: sudʰāyāṃ ha vai vājī suhito dadʰātīti.
   
cʰandāṃsi vai tat, sudʰāyāṃ ha enaṃ cʰandāṃsi dadʰaty
Sentence: 9    
ananudʰyāyinaṃ lokaṃ jayati ya evaṃ veda
Sentence: 10    
tad dʰaika āhur:
   
Dʰātāram eva sarvāsām purastāt-purastād ājyena pariyajet,
   
tad āsu sarvāsu mitʰunaṃ dadʰātīti
Sentence: 11    
tad u āhur:
   
jāmi etad yajñe kriyate,
   
yatra samānībʰyām r̥gbʰyaṃ samāne 'han yajatīti
Sentence: 12    
yadi ha api bahvya iva jāyāḥ, patir vāva tāsām mitʰunaṃ.
   
tad yad āsāṃ Dʰātāram purastād yajati, tad āsu sarvāsu mitʰunaṃ dadʰātī/ti
Sentence: 13    
nu devikānām



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.