TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 119
Previous part

Paragraph: 48 


Sentence: 1    atʰa devīnāṃ
Sentence: 2    
Sūryāya puroḷāśam ekakapālaṃ. yaḥ Sūryaḥ sa Dʰātā, sa u eva vaṣaṭkāro
Sentence: 3    
dive caruṃ. dyauḥ sānumatiḥ, so eva gāyatry. Uṣase caruṃ.
   
yoṣāḥ Rākā, so eva triṣṭub. gave caruṃ.
   
gauḥ Sinīvālī, so eva jagatī. pr̥tʰivyai caruṃ.
   
pr̥tʰivī Kuhūḥ, so evānuṣṭub
Sentence: 4    
etāni vāva sarvāṇi cʰandāṃsi:
   
gāyatraṃ traiṣṭubʰaṃ jāgatam ānuṣṭubʰam, anv anyāny,
   
etāni hi yajñe pratamām iva kriyanta.
   
etair ha asya cʰandobʰir yajataḥ sarvaiś cʰandobʰir
   
iṣṭam bʰavati ya evaṃ veda.
   
tad vai yad idam āhuḥ:
   
sudʰāyāṃ ha vai vājī suhito dadʰātīti.
   
cʰandāṃsi vai tat, sudʰāyāṃ ha enaṃ cʰandāṃsi dadʰaty.
   
ananudʰyāyinaṃ lokaṃ jayati ya evaṃ veda.
   
tad dʰaika āhuḥ:
   
Sūryam eva sarvāsām purastāt-purastād ājyena pariyajet,
   
tad āsu sarvāsu mitʰunaṃ dadʰātīti.
   
tad u āhur:
   
jāmi etad yajñe kriyate, yatra samānībʰyām r̥gbʰyāṃ samāne 'han yajatīti.
   
yadi ha api bahvya iva jāyāḥ, patir vāva tāsām mitʰunaṃ.
   
tad yad āsāṃ Sūryam purastād yajati, tad āsu sarvāsu mitʰunaṃ dadʰāti
Sentence: 5    
imās amūr amūs imā,
   
anyatarābʰir vāva taṃ kāmam āpnoti ya etāsūbʰayīṣu
Sentence: 6    
ubʰayīr gataśriyaḥ prajātikāmasya saṃnirvapen
Sentence: 7    
na tv eṣiṣyamāṇasya
Sentence: 8    
yad enā eṣiṣyamāṇasya saṃnirvaped, īśvaro hāsya vitte devā arantor:
   
yad ayam ātmane 'lam amaṃsteti
Sentence: 9    
ha Śucivr̥kṣo Gaupalāyano
   
Vr̥ddʰadyumnasyābʰipratāriṇasyobʰayīr yajñe saṃniruvāpa.
   
tasya ha ratʰagr̥tsaṃ gāhamānaṃ dr̥ṣṭvovācettʰam
   
aham asya rājanyasya devikāś ca devīś cobʰayīr yajñe samamādayaṃ,
   
yad asyettʰaṃ ratʰagr̥tso gāhata iti.
   
՚1 catuḥṣaṣṭiḥ kavacinaḥ śaśvad dʰāsya te putranaptāra āsuḥ



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.