TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 119
Paragraph: 48
Sentence: 1
atʰa
devīnāṃ
Sentence: 2
Sūryāya
puroḷāśam
ekakapālaṃ
.
yaḥ
Sūryaḥ
sa
Dʰātā
,
sa
u
eva
vaṣaṭkāro
Sentence: 3
dive
caruṃ
.
yā
dyauḥ
sānumatiḥ
,
so
eva
gāyatry
.
Uṣase
caruṃ
.
yoṣāḥ
sā
Rākā
,
so
eva
triṣṭub
.
gave
caruṃ
.
yā
gauḥ
sā
Sinīvālī
,
so
eva
jagatī
.
pr̥tʰivyai
caruṃ
.
yā
pr̥tʰivī
sā
Kuhūḥ
,
so
evānuṣṭub
Sentence: 4
etāni
vāva
sarvāṇi
cʰandāṃsi
:
gāyatraṃ
traiṣṭubʰaṃ
jāgatam
ānuṣṭubʰam
,
anv
anyāny
,
etāni
hi
yajñe
pratamām
iva
kriyanta
.
etair
ha
vā
asya
cʰandobʰir
yajataḥ
sarvaiś
cʰandobʰir
iṣṭam
bʰavati
ya
evaṃ
veda
.
tad
vai
yad
idam
āhuḥ
:
sudʰāyāṃ
ha
vai
vājī
suhito
dadʰātīti
.
cʰandāṃsi
vai
tat
,
sudʰāyāṃ
ha
vā
enaṃ
cʰandāṃsi
dadʰaty
.
ananudʰyāyinaṃ
lokaṃ
jayati
ya
evaṃ
veda
.
tad
dʰaika
āhuḥ
:
Sūryam
eva
sarvāsām
purastāt-purastād
ājyena
pariyajet
,
tad
āsu
sarvāsu
mitʰunaṃ
dadʰātīti
.
tad
u
vā
āhur
:
jāmi
vā
etad
yajñe
kriyate
,
yatra
samānībʰyām
r̥gbʰyāṃ
samāne
'han
yajatīti
.
yadi
ha
vā
api
bahvya
iva
jāyāḥ
,
patir
vāva
tāsām
mitʰunaṃ
.
tad
yad
āsāṃ
Sūryam
purastād
yajati
,
tad
āsu
sarvāsu
mitʰunaṃ
dadʰāti
Sentence: 5
tā
yā
imās
tā
amūr
yā
amūs
tā
imā
,
anyatarābʰir
vāva
taṃ
kāmam
āpnoti
ya
etāsūbʰayīṣu
Sentence: 6
tā
ubʰayīr
gataśriyaḥ
prajātikāmasya
saṃnirvapen
Sentence: 7
na
tv
eṣiṣyamāṇasya
Sentence: 8
yad
enā
eṣiṣyamāṇasya
saṃnirvaped
,
īśvaro
hāsya
vitte
devā
arantor
:
yad
vā
ayam
ātmane
'lam
amaṃsteti
Sentence: 9
tā
ha
Śucivr̥kṣo
Gaupalāyano
Vr̥ddʰadyumnasyābʰipratāriṇasyobʰayīr
yajñe
saṃniruvāpa
.
tasya
ha
ratʰagr̥tsaṃ
gāhamānaṃ
dr̥ṣṭvovācettʰam
aham
asya
rājanyasya
devikāś
ca
devīś
cobʰayīr
yajñe
samamādayaṃ
,
yad
asyettʰaṃ
ratʰagr̥tso
gāhata
iti
.
՚1
catuḥṣaṣṭiḥ
kavacinaḥ
śaśvad
dʰāsya
te
putranaptāra
āsuḥ
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.