TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 120
Previous part

Paragraph: 49 


Sentence: 1    agniṣṭomaṃ vai devā aśrayantoktʰāny asurās,
   
te samāvadvīryā evāsan, na vyāvartanta.
   
tān Bʰaradvāja r̥ṣīṇām apaśyad:
   
ime asurā uktʰeṣu śritās, tān eṣāṃ na kaś cana paśyatīti,
   
so 'gnim udahvayad
Sentence: 2    
ehy ū ṣu bravāṇi te 'gna ittʰetarā gira ity
Sentence: 3    
asuryā ha itarā giraḥ
Sentence: 4    
so 'gnir upottiṣṭhann abravīt:
   
kiṃ svid eva mahyaṃ kr̥śo dīrgʰaḥ palito vakṣyatīti
Sentence: 5    
Bʰaradvājo ha vai kr̥śo dīrgʰaḥ palita āsa
Sentence: 6    
so 'bravīd:
   
ime asurā uktʰeṣu śritās, tān vo na kaś cana paśyatīti
Sentence: 7    
tān Agnir aśvo bʰūtvābʰyatyadravad.
   
yad Agnir aśvo bʰūtvābʰyatyadravat, tat sākamaśvaṃ sāmābʰavat,
   
tat sākamaśvasya sākamaśvatvaṃ
Sentence: 8    
tad āhuḥ:
   
sākamaśvenoktʰāni praṇayed,
   
apraṇītāni vāva tāny uktʰāni yāny anyatra sākamaśvād iti
Sentence: 9    
pramaṃhiṣṭhīyena pranayed, ity āhuḥ,
   
pramaṃhiṣṭhīyena vai devā asurān uktʰebʰyaḥ prāṇudanta
Sentence: 10    
tat prāhaiva pramaṃhiṣṭhīyena nayet, pra sākamaśvena



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.