TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 120
Paragraph: 49
Sentence: 1
agniṣṭomaṃ
vai
devā
aśrayantoktʰāny
asurās
,
te
samāvadvīryā
evāsan
,
na
vyāvartanta
.
tān
Bʰaradvāja
r̥ṣīṇām
apaśyad
:
ime
vā
asurā
uktʰeṣu
śritās
,
tān
eṣāṃ
na
kaś
cana
paśyatīti
,
so
'gnim
udahvayad
Sentence: 2
ehy
ū
ṣu
bravāṇi
te
'gna
ittʰetarā
gira
ity
Sentence: 3
asuryā
ha
vā
itarā
giraḥ
Sentence: 4
so
'gnir
upottiṣṭhann
abravīt
:
kiṃ
svid
eva
mahyaṃ
kr̥śo
dīrgʰaḥ
palito
vakṣyatīti
Sentence: 5
Bʰaradvājo
ha
vai
kr̥śo
dīrgʰaḥ
palita
āsa
Sentence: 6
so
'bravīd
:
ime
vā
asurā
uktʰeṣu
śritās
,
tān
vo
na
kaś
cana
paśyatīti
Sentence: 7
tān
Agnir
aśvo
bʰūtvābʰyatyadravad
.
yad
Agnir
aśvo
bʰūtvābʰyatyadravat
,
tat
sākamaśvaṃ
sāmābʰavat
,
tat
sākamaśvasya
sākamaśvatvaṃ
Sentence: 8
tad
āhuḥ
:
sākamaśvenoktʰāni
praṇayed
,
apraṇītāni
vāva
tāny
uktʰāni
yāny
anyatra
sākamaśvād
iti
Sentence: 9
pramaṃhiṣṭhīyena
pranayed
,
ity
āhuḥ
,
pramaṃhiṣṭhīyena
vai
devā
asurān
uktʰebʰyaḥ
prāṇudanta
Sentence: 10
tat
prāhaiva
pramaṃhiṣṭhīyena
nayet
,
pra
sākamaśvena
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.