TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 121
Previous part

Paragraph: 50 


Sentence: 1    te asurā maitrāvaruṇasyoktʰam aśrayanta.
   
so 'bravīd Indrah:
   
kaś cāhaṃ cemān ito 'surān notsyāvahā ity.
   
ahaṃ cety abravīd Varuṇas.
   
tasmād aindrāvaruṇam maitrāvaruṇas tr̥tīyasavane śaṃsatīndraś ca
   
hi tān Varuṇaś ca tato 'nudetāṃ
Sentence: 2    
te vai tato 'pahatā asurā brāhmanāccʰaṃsina uktʰam aśrayanta.
   
so 'bravīd Indraḥ:
   
kaś cāhaṃ cemān ito 'surān notsyāvahā ity.
   
ahaṃ cety abravīd Br̥haspatis.
   
tasmād aindrābārhaspatyam brāhmaṇāccʰaṃsī tr̥tīyasavane śaṃsatīndras ca
   
hi tān Br̥haspatiś ca tato 'nudetāṃ
Sentence: 3    
te vai tato 'pahatā asurā acʰāvākasyoktʰam aśrayanta.
   
so 'bravīd Indraḥ:
   
kaś cāhaṃ cemān ito 'surān notsyāvahā ity.
   
ahaṃ cety abravīd Viṣnus.
   
tasmād aindrāvaiṣṇavam acʰāvākas tr̥tīyasavane śaṃsatīndraś ca
   
hi tān Viṣṇuś ca tato 'nudetāṃ
Sentence: 4    
dvandvam Indreṇa devatāḥ śasyante.
   
dvandvaṃ vai mitʰunaṃ, tasmād dvandvān mitʰunam prajāyate prajātyai
Sentence: 5    
prajāyate prajayā paśubʰir ya evaṃ vedā/tʰa
Sentence: 6    
haite potrīyāś ca neṣṭrīyāś ca catvāra r̥tuyājāḥ, ṣaḷ r̥caḥ:
   
virāḍ daśinī.
   
tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti




Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.