TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 121
Paragraph: 50
Sentence: 1
te
vā
asurā
maitrāvaruṇasyoktʰam
aśrayanta
.
so
'bravīd
Indrah
:
kaś
cāhaṃ
cemān
ito
'surān
notsyāvahā
ity
.
ahaṃ
cety
abravīd
Varuṇas
.
tasmād
aindrāvaruṇam
maitrāvaruṇas
tr̥tīyasavane
śaṃsatīndraś
ca
hi
tān
Varuṇaś
ca
tato
'nudetāṃ
Sentence: 2
te
vai
tato
'pahatā
asurā
brāhmanāccʰaṃsina
uktʰam
aśrayanta
.
so
'bravīd
Indraḥ
:
kaś
cāhaṃ
cemān
ito
'surān
notsyāvahā
ity
.
ahaṃ
cety
abravīd
Br̥haspatis
.
tasmād
aindrābārhaspatyam
brāhmaṇāccʰaṃsī
tr̥tīyasavane
śaṃsatīndras
ca
hi
tān
Br̥haspatiś
ca
tato
'nudetāṃ
Sentence: 3
te
vai
tato
'pahatā
asurā
acʰāvākasyoktʰam
aśrayanta
.
so
'bravīd
Indraḥ
:
kaś
cāhaṃ
cemān
ito
'surān
notsyāvahā
ity
.
ahaṃ
cety
abravīd
Viṣnus
.
tasmād
aindrāvaiṣṇavam
acʰāvākas
tr̥tīyasavane
śaṃsatīndraś
ca
hi
tān
Viṣṇuś
ca
tato
'nudetāṃ
Sentence: 4
dvandvam
Indreṇa
devatāḥ
śasyante
.
dvandvaṃ
vai
mitʰunaṃ
,
tasmād
dvandvān
mitʰunam
prajāyate
prajātyai
Sentence: 5
prajāyate
prajayā
paśubʰir
ya
evaṃ
vedā/tʰa
Sentence: 6
haite
potrīyāś
ca
neṣṭrīyāś
ca
catvāra
r̥tuyājāḥ
,
ṣaḷ
r̥caḥ
:
sā
virāḍ
daśinī
.
tad
virāji
yajñaṃ
daśinyām
pratiṣṭhāpayanti
pratiṣṭhāpayanti
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.