TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 122
Previous part

Chapter: 4 
pañcikā 4
Paragraph: 1 
adʰyāya 16, kʰaṇḍaḥ 1-6


Sentence: 1    devā vai pratʰamenāhnendrāya vajraṃ samabʰaraṃs,
   
taṃ dvitīyenāhnāsiñcaṃs, taṃ tr̥tīyenāhnā prāyacʰaṃs,
   
taṃ caturtʰe 'han prāharat.
   
tasmāc catʰurtʰe 'han ṣoḷaśinaṃ śaṃsati
Sentence: 2    
vajro eṣa yat ṣoḷāśī.
   
tad yac caturtʰe 'han ṣoḷaśinaṃ śaṃsati,
   
vajram eva tat praharati dviṣate bʰrātr̥vyāya vadʰaṃ
   
yo 'sya str̥tyas tasmai startavai
Sentence: 3    
vajro vai ṣoḷaśī paśava uktʰāni, tam parastād uktʰānām paryasya śaṃsati
Sentence: 4    
taṃ yat parastād uktʰānām paryasya śaṃsati,
   
vajreṇaiva tat ṣoḷaśinā paśūn parigacʰati.
   
tasmāt paśavo vajreṇaiva ṣoḷaśinā parigatā manuṣyān abʰy upāvartante.
   
tasmād aśvo puruṣo gaur hastī parigata
   
eva svayam ātmaneta eva vācābʰiṣiddʰa upāvartate,
   
vajram eva ṣoḷaśinam paśyan vajreṇaiva ṣoḷaśinā parigato.
   
vāg gʰi vajro vāk ṣoḷaśī
Sentence: 5    
tad āhuḥ:
   
kiṃ ṣoḷaśinaḥ ṣoḷaśitvam iti.
   
ṣoḷaśaḥ stotrāṇāṃ ṣoḷaśaḥ śastrāṇāṃ,
   
ṣoḷaśabʰir akṣarair ādatte ṣoḷaśibʰiḥ praṇauti,
   
ṣoḷaśapadāṃ nividaṃ dadʰāti:
   
tat ṣoḷaśinaḥ ṣoḷaśitvaṃ
Sentence: 6    
dve akṣare atiricyete ṣoḷaśino 'nuṣṭubʰam abʰisampannasya.
   
vāco vāva tau stanau, satyānr̥te vāva te
Sentence: 7    
avaty enaṃ satyaṃ, nainam anr̥taṃ hinasti ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.