TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 122
Chapter: 4
pañcikā
4
Paragraph: 1
adʰyāya
16,
kʰaṇḍaḥ
1-6
Sentence: 1
devā
vai
pratʰamenāhnendrāya
vajraṃ
samabʰaraṃs
,
taṃ
dvitīyenāhnāsiñcaṃs
,
taṃ
tr̥tīyenāhnā
prāyacʰaṃs
,
taṃ
caturtʰe
'han
prāharat
.
tasmāc
catʰurtʰe
'han
ṣoḷaśinaṃ
śaṃsati
Sentence: 2
vajro
vā
eṣa
yat
ṣoḷāśī
.
tad
yac
caturtʰe
'han
ṣoḷaśinaṃ
śaṃsati
,
vajram
eva
tat
praharati
dviṣate
bʰrātr̥vyāya
vadʰaṃ
yo
'sya
str̥tyas
tasmai
startavai
Sentence: 3
vajro
vai
ṣoḷaśī
paśava
uktʰāni
,
tam
parastād
uktʰānām
paryasya
śaṃsati
Sentence: 4
taṃ
yat
parastād
uktʰānām
paryasya
śaṃsati
,
vajreṇaiva
tat
ṣoḷaśinā
paśūn
parigacʰati
.
tasmāt
paśavo
vajreṇaiva
ṣoḷaśinā
parigatā
manuṣyān
abʰy
upāvartante
.
tasmād
aśvo
vā
puruṣo
vā
gaur
vā
hastī
vā
parigata
eva
svayam
ātmaneta
eva
vācābʰiṣiddʰa
upāvartate
,
vajram
eva
ṣoḷaśinam
paśyan
vajreṇaiva
ṣoḷaśinā
parigato
.
vāg
gʰi
vajro
vāk
ṣoḷaśī
Sentence: 5
tad
āhuḥ
:
kiṃ
ṣoḷaśinaḥ
ṣoḷaśitvam
iti
.
ṣoḷaśaḥ
stotrāṇāṃ
ṣoḷaśaḥ
śastrāṇāṃ
,
ṣoḷaśabʰir
akṣarair
ādatte
ṣoḷaśibʰiḥ
praṇauti
,
ṣoḷaśapadāṃ
nividaṃ
dadʰāti
:
tat
ṣoḷaśinaḥ
ṣoḷaśitvaṃ
Sentence: 6
dve
vā
akṣare
atiricyete
ṣoḷaśino
'nuṣṭubʰam
abʰisampannasya
.
vāco
vāva
tau
stanau
,
satyānr̥te
vāva
te
Sentence: 7
avaty
enaṃ
satyaṃ
,
nainam
anr̥taṃ
hinasti
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.