TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 123
Previous part

Paragraph: 2 


Sentence: 1    gaurivītaṃ ṣoḷaśi sāma kurvīta tejaskāmo brahmavarcasakāmas.
   
tejo vai brahmavarcasaṃ gaurivītaṃ, tejasvī brahmavarcasī bʰavati
   
ya evaṃ vidvān gaurivītaṃ ṣoḷaśi sama kurute
Sentence: 2    
nānadaṃ ṣoḷaśi sāma kartavyam, ity āhur.
   
Indro vai Vr̥trāya vajram udayacʰat, tam asmai prāharat, tam abʰyahanat.
   
so 'bʰihato vyanadad.
   
yad vyanadat, tan nānadaṃ sāmābʰavat, tan nānadasya nānadatvam.
   
abʰrātr̥vyaṃ etad bʰrātr̥vyahā sāma yan nānadam
Sentence: 3    
abʰrātr̥vyo bʰrātr̥vyahā bʰavati ya evaṃ vidvān nānadaṃ ṣoḷaśi sāma kurute
Sentence: 4    
tad yadi nānadaṃ kuryur, avihr̥taḥ ṣoḷaśī śaṃstavyo;
   
'vihr̥tāsu hi tāsu stuvate.
   
yadi gaurivītaṃ, vihr̥taḥ ṣoḷaśī śaṃstavyo;
   
vihr̥tāsu hi tāsu stuvate



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.