TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 123
Paragraph: 2
Sentence: 1
gaurivītaṃ
ṣoḷaśi
sāma
kurvīta
tejaskāmo
brahmavarcasakāmas
.
tejo
vai
brahmavarcasaṃ
gaurivītaṃ
,
tejasvī
brahmavarcasī
bʰavati
ya
evaṃ
vidvān
gaurivītaṃ
ṣoḷaśi
sama
kurute
Sentence: 2
nānadaṃ
ṣoḷaśi
sāma
kartavyam
,
ity
āhur
.
Indro
vai
Vr̥trāya
vajram
udayacʰat
,
tam
asmai
prāharat
,
tam
abʰyahanat
.
so
'bʰihato
vyanadad
.
yad
vyanadat
,
tan
nānadaṃ
sāmābʰavat
,
tan
nānadasya
nānadatvam
.
abʰrātr̥vyaṃ
vā
etad
bʰrātr̥vyahā
sāma
yan
nānadam
Sentence: 3
abʰrātr̥vyo
bʰrātr̥vyahā
bʰavati
ya
evaṃ
vidvān
nānadaṃ
ṣoḷaśi
sāma
kurute
Sentence: 4
tad
yadi
nānadaṃ
kuryur
,
avihr̥taḥ
ṣoḷaśī
śaṃstavyo
;
'vihr̥tāsu
hi
tāsu
stuvate
.
yadi
gaurivītaṃ
,
vihr̥taḥ
ṣoḷaśī
śaṃstavyo
;
vihr̥tāsu
hi
tāsu
stuvate
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.