TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 124
Paragraph: 3
Sentence: 1
atʰātaś
cʰandāṃsy
eva
vyatiṣajaty
.
ā
tvā
vahantu
haraya
,
upo
ṣu
śr̥ṇuhī
gira
iti
gāyatrīś
ca
paṅktīś
ca
vyatiṣajati
.
gāyatro
vai
puruṣaḥ
,
pāṅktāḥ
paśavaḥ
.
puruṣam
eva
tat
paśubʰir
vyatiṣajati
,
paśuṣu
pratiṣṭhāpayati
.
yad
u
gāyatrī
ca
paṅktiś
ca
,
te
dve
anuṣṭubʰau
;
teno
vāco
rūpād
anuṣṭubʰo
rūpād
vājrarūpān
naiti
Sentence: 2
yad
indra
pr̥tanājye
,
'yaṃ
te
astu
haryata
ity
uṣṇihaś
ca
br̥hatīś
ca
vyatiṣajaty
.
auṣṇiho
vai
puruṣo
,
bārhatāḥ
paśavaḥ
.
puruṣam
eva
tat
paśubʰir
vyatiṣajati
,
paśuṣu
pratiṣṭhāpayati
.
yad
uṣṇik
ca
br̥hatī
ca
,
te
dve
anuṣṭubʰau
;
teno
vāco
rūpād
anuṣṭubʰo
rūpād
vajrarūpān
naity
Sentence: 3
ā
dʰūrṣu
asmai
,
brahman
vīra
brahmakr̥tiṃ
juṣāṇa
iti
dvipadāṃ
ca
triṣṭubʰaṃ
ca
vyatiṣajati
.
dvipād
vai
puruṣo
,
vīryaṃ
triṣṭup
.
puruṣam
eva
tad
vīryeṇa
vyatiṣajati
,
vīrye
pratiṣṭhāpayati
.
tasmāt
puruṣo
vīrye
pratiṣṭhitaḥ
sarveṣām
paśunāṃ
vīryavattamo
.
yad
u
dvipadā
ca
viṃśatyakṣarā
triṣṭup
ca
,
te
dve
anuṣṭubʰau
;
teno
vāco
rūpād
anuṣṭubʰo
rūpād
vajrarūpan
naity
Sentence: 4
eṣa
brahmā
,
pra
te
mahe
vidatʰe
śaṃsiṣaṃ
harī
iti
dvipadāś
ca
jagatīś
ca
vyatiṣajati
.
dvipād
vai
puruṣo
,
jāgatāḥ
paśavaḥ
.
puruṣam
eva
tat
paśubʰir
vyatiṣajati
,
paśuṣu
pratiṣṭhāpayati
.
tasmāt
puruṣaḥ
paśuṣu
pratiṣṭhito
'tti
cainān
adʰi
ca
tiṣṭhati
,
vaśe
cāsya
.
yad
u
dvipadā
ca
ṣoḷaśākṣarā
jagatī
ca
,
te
dve
anuṣṭubʰau
;
teno
vāco
rūpād
anuṣṭubʰo
rūpād
vajrarūpān
naiti
Sentence: 5
trikadrukeṣu
mahiṣo
yavāśiram
,
pro
ṣv
asmai
puroratʰam
ity
aticʰandasaḥ
śaṃsati
.
cʰandasāṃ
vai
yo
raso
'tyakṣarat
,
so
'ticʰandasam
abʰy
atyakṣarat
,
tad
aticʰandaso
'ticʰandastvaṃ
.
sarvebʰyo
vā
eṣa
cʰandobʰyaḥ
saṃnirmito
yat
ṣoḷaśī
.
tad
yad
aticʰandasaḥ
śaṃsati
,
sarvebʰya
evainaṃ
tac
cʰandobʰyaḥ
saṃnirmimīte
Sentence: 6
sarvebʰyaś
cʰandobʰyaḥ
saṃnirmitena
ṣoḷaśinā
rādʰnoti
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.