TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 124
Previous part

Paragraph: 3 


Sentence: 1    atʰātaś cʰandāṃsy eva vyatiṣajaty.
   
ā tvā vahantu haraya, upo ṣu śr̥ṇuhī gira iti
   
gāyatrīś ca paṅktīś ca vyatiṣajati.
   
gāyatro vai puruṣaḥ, pāṅktāḥ paśavaḥ.
   
puruṣam eva tat paśubʰir vyatiṣajati, paśuṣu pratiṣṭhāpayati.
   
yad u gāyatrī ca paṅktiś ca, te dve anuṣṭubʰau;
   
teno vāco rūpād anuṣṭubʰo rūpād vājrarūpān naiti
Sentence: 2    
yad indra pr̥tanājye,
   
'yaṃ te astu haryata ity uṣṇihaś ca br̥hatīś ca vyatiṣajaty.
   
auṣṇiho vai puruṣo, bārhatāḥ paśavaḥ.
   
puruṣam eva tat paśubʰir vyatiṣajati, paśuṣu pratiṣṭhāpayati.
   
yad uṣṇik ca br̥hatī ca, te dve anuṣṭubʰau;
   
teno vāco rūpād anuṣṭubʰo rūpād vajrarūpān naity
Sentence: 3    
ā dʰūrṣu asmai, brahman vīra brahmakr̥tiṃ juṣāṇa iti
   
dvipadāṃ ca triṣṭubʰaṃ ca vyatiṣajati.
   
dvipād vai puruṣo, vīryaṃ triṣṭup.
   
puruṣam eva tad vīryeṇa vyatiṣajati, vīrye pratiṣṭhāpayati.
   
tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśunāṃ vīryavattamo.
   
yad u dvipadā ca viṃśatyakṣarā triṣṭup ca, te dve anuṣṭubʰau;
   
teno vāco rūpād anuṣṭubʰo rūpād vajrarūpan naity
Sentence: 4    
eṣa brahmā, pra te mahe vidatʰe śaṃsiṣaṃ harī iti
   
dvipadāś ca jagatīś ca vyatiṣajati.
   
dvipād vai puruṣo, jāgatāḥ paśavaḥ.
   
puruṣam eva tat paśubʰir vyatiṣajati, paśuṣu pratiṣṭhāpayati.
   
tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adʰi ca tiṣṭhati, vaśe cāsya.
   
yad u dvipadā ca ṣoḷaśākṣarā jagatī ca, te dve anuṣṭubʰau;
   
teno vāco rūpād anuṣṭubʰo rūpād vajrarūpān naiti
Sentence: 5    
trikadrukeṣu mahiṣo yavāśiram,
   
pro ṣv asmai puroratʰam ity aticʰandasaḥ śaṃsati.
   
cʰandasāṃ vai yo raso 'tyakṣarat, so 'ticʰandasam abʰy atyakṣarat,
   
tad aticʰandaso 'ticʰandastvaṃ.
   
sarvebʰyo eṣa cʰandobʰyaḥ saṃnirmito yat ṣoḷaśī.
   
tad yad aticʰandasaḥ śaṃsati,
   
sarvebʰya evainaṃ tac cʰandobʰyaḥ saṃnirmimīte
Sentence: 6    
sarvebʰyaś cʰandobʰyaḥ saṃnirmitena ṣoḷaśinā rādʰnoti ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.