TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 125
Paragraph: 4
Sentence: 1
mahānāmnīnām
upasargān
upasr̥jaty
Sentence: 2
ayaṃ
vai
lokaḥ
pratʰamā
mahānāmny
antarikṣaloko
dvitīyāsau
lokas
tr̥tīyā
.
sarvebʰyo
vā
eṣa
lokebʰyaḥ
saṃnirmito
yat
ṣolaśī
.
tad
yan
mahānāmnīnām
upasargān
upāsr̥jati
,
sarvebʰya
evainaṃ
tal
lokebʰyaḥ
saṃnirmimīte
.
Sentence: 3
sarvebʰyo
lokebʰyaḥ
saṃnirmitena
ṣoḷaśinā
rādʰnoti
ya
evaṃ
veda
Sentence: 4
pra-pra
vas
triṣṭubʰam
iṣam
,
arcata
prārcata
,
yo
vyatīm̐r
apʰāṇayad
iti
prajñātā
anuṣṭubʰaḥ
śaṃsati
.
tad
yatʰeha
ceha
cāpatʰena
caritvā
pantʰānam
paryaveyāt
,
tādr̥k
tad
yat
prajñātā
anuṣṭubʰaḥ
śaṃsati
Sentence: 5
sa
yo
vyāpto
gataśrīr
iva
manyetāvihr̥taṃ
ṣoḷaśinaṃ
śaṃsayen
:
nec
cʰandasāṃ
kr̥cʰrād
avapadyā
ity
.
atʰa
yaḥ
pāpmānam
apajigʰāṃsuḥ
syād
,
vihr̥taṃ
ṣoḷasinaṃ
śaṃsayed
.
vyatiṣakta
iva
vai
puruṣaḥ
pāpmanā
,
vyatiṣaktam
evāsmai
tat
pāpmānaṃ
śamalaṃ
hanty
Sentence: 6
apa
pāpmānaṃ
hate
ya
evaṃ
vedo/d
Sentence: 7
yad
bradʰnasya
viṣṭapam
ity
uttamayā
paridadʰāti
.
svargo
vai
loko
bradʰnasya
viṣṭapam
,
svargam
eva
tal
lokaṃ
yajamānaṃ
gamayaty
Sentence: 8
apāḥ
pūrveṣāṃ
harivaḥ
sutānām
iti
yajati
Sentence: 9
sarvebʰyo
vā
eṣa
savanebʰyaḥ
saṃnirmito
yat
ṣoḷaśī
.
tad
yad
:
apāḥ
pūrveṣāṃ
harivaḥ
sutānām
iti
yajati
,
pītavad
vai
prātaḥsavanam
,
prātaḥsavanād
evainaṃ
tat
saṃnirmimīte
Sentence: 10
'tʰo
idaṃ
savanaṃ
kevalaṃ
ta
iti
.
mādʰyaṃdinaṃ
vai
savanaṃ
kevalam
,
mādʰyaṃdinād
evainaṃ
tat
savanāt
saṃnirmimīte
Sentence: 11
mamaddʰi
somam
madʰumantam
indreti
.
madvad
vai
tr̥tīyasavanaṃ
,
tr̥tīyasavanād
evainaṃ
tat
saṃnirmimīte
Sentence: 12
satrā
vr̥ṣañ
jaṭhara
ā
vr̥ṣasveti
.
vr̥ṣaṇvad
vai
ṣoḷaśino
rūpaṃ
.
sarvebʰyo
vā
eṣa
savanebʰyaḥ
saṃnirmito
yat
ṣoḷaśī
.
tad
yad
:
apāḥ
pūrveṣāṃ
harivaḥ
sutānām
iti
yajati
,
sarvebʰya
evainaṃ
tat
savanebʰyaḥ
saṃnirmimīte
Sentence: 13
sarvebʰyaḥ
savanebʰyaḥ
saṃnirmitena
ṣoḷaśinā
rādʰnoti
ya
evaṃ
veda
Sentence: 14
mahānāmnīnām
pañcākṣarān
upasargān
upasr̥jaty
ekādaśākṣareṣu
pādeṣu
.
sarvebʰyo
vā
eṣa
cʰandobʰyaḥ
saṃnirmito
yat
ṣoḷaśī
.
tad
yan
mahānāmnīnām
pañcākṣarān
upasargān
upasr̥jaty
ekādaśākṣareṣu
pādeṣu
,
sarvebʰya
evainaṃ
tac
cʰandobʰyaḥ
saṃnirmimīte
Sentence: 15
sarvebʰyaś
cʰandobʰyaḥ
saṃnirmitena
ṣoḷaśinā
rādʰnoti
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.