TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 125
Previous part

Paragraph: 4 


Sentence: 1    mahānāmnīnām upasargān upasr̥jaty
Sentence: 2    
ayaṃ vai lokaḥ pratʰamā mahānāmny antarikṣaloko dvitīyāsau lokas tr̥tīyā.
   
sarvebʰyo eṣa lokebʰyaḥ saṃnirmito yat ṣolaśī.
   
tad yan mahānāmnīnām upasargān upāsr̥jati,
   
sarvebʰya evainaṃ tal lokebʰyaḥ saṃnirmimīte.
Sentence: 3    
sarvebʰyo lokebʰyaḥ saṃnirmitena ṣoḷaśinā rādʰnoti ya evaṃ veda
Sentence: 4    
pra-pra vas triṣṭubʰam iṣam, arcata prārcata,
   
yo vyatīm̐r apʰāṇayad iti prajñātā anuṣṭubʰaḥ śaṃsati.
   
tad yatʰeha ceha cāpatʰena caritvā pantʰānam paryaveyāt,
   
tādr̥k tad yat prajñātā anuṣṭubʰaḥ śaṃsati
Sentence: 5    
sa yo vyāpto gataśrīr iva manyetāvihr̥taṃ ṣoḷaśinaṃ śaṃsayen:
   
nec cʰandasāṃ kr̥cʰrād avapadyā ity.
   
atʰa yaḥ pāpmānam apajigʰāṃsuḥ syād, vihr̥taṃ ṣoḷasinaṃ śaṃsayed.
   
vyatiṣakta iva vai puruṣaḥ pāpmanā,
   
vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanty
Sentence: 6    
apa pāpmānaṃ hate ya evaṃ vedo/d
Sentence: 7    
yad bradʰnasya viṣṭapam ity uttamayā paridadʰāti.
   
svargo vai loko bradʰnasya viṣṭapam,
   
svargam eva tal lokaṃ yajamānaṃ gamayaty
Sentence: 8    
apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati
Sentence: 9    
sarvebʰyo eṣa savanebʰyaḥ saṃnirmito yat ṣoḷaśī.
   
tad yad:
   
apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati,
   
pītavad vai prātaḥsavanam, prātaḥsavanād evainaṃ tat saṃnirmimīte
Sentence: 10    
'tʰo idaṃ savanaṃ kevalaṃ ta iti.
   
mādʰyaṃdinaṃ vai savanaṃ kevalam,
   
mādʰyaṃdinād evainaṃ tat savanāt saṃnirmimīte
Sentence: 11    
mamaddʰi somam madʰumantam indreti.
   
madvad vai tr̥tīyasavanaṃ, tr̥tīyasavanād evainaṃ tat saṃnirmimīte
Sentence: 12    
satrā vr̥ṣañ jaṭhara ā vr̥ṣasveti.
   
vr̥ṣaṇvad vai ṣoḷaśino rūpaṃ.
   
sarvebʰyo eṣa savanebʰyaḥ saṃnirmito yat ṣoḷaśī.
   
tad yad:
   
apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati,
   
sarvebʰya evainaṃ tat savanebʰyaḥ saṃnirmimīte
Sentence: 13    
sarvebʰyaḥ savanebʰyaḥ saṃnirmitena ṣoḷaśinā rādʰnoti ya evaṃ veda
Sentence: 14    
mahānāmnīnām pañcākṣarān upasargān upasr̥jaty ekādaśākṣareṣu pādeṣu.
   
sarvebʰyo eṣa cʰandobʰyaḥ saṃnirmito yat ṣoḷaśī.
   
tad yan mahānāmnīnām pañcākṣarān upasargān upasr̥jaty ekādaśākṣareṣu pādeṣu,
   
sarvebʰya evainaṃ tac cʰandobʰyaḥ saṃnirmimīte
Sentence: 15    
sarvebʰyaś cʰandobʰyaḥ saṃnirmitena ṣoḷaśinā rādʰnoti ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.