TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 20

Chapter: 20 


Paragraph: 1 


Sentence: a 
   tr̥tīye māsi pum̐savanaṃ
   
tr̥tīye māsi pum̐s-savanam

Paragraph: 2 


Sentence: a 
   puṣyeṇa śravaṇena vā
   
puṣyeṇa śravaṇena vā

Paragraph: 3 


Sentence: a 
   somām̐śuṃ peṣayitvā kuśakaṇṭakaṃ vā
   
soma-am̐śum peṣayitvā kuśa-kaṇṭakam vā
Sentence: b 
   nyagrodʰasya vā skandʰasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭʰām
   
nyak-rodʰasya vā skandʰasya antyām śuṅgām yūpasya vā agni-stʰām

Paragraph: 4 


Sentence: a 
   saṃstʰite vā yajñe juhvaḥ saṃsrāvam
   
sam-stʰite vā yajñe juhvas sam-srāvam

Paragraph: 5 


Sentence: a 
   agninā rayiṃ tan nas turīpaṃ
   
agninā rayim tat nas turīpam
Sentence: b 
   samiddʰāgnir vanavat piśaṅgarūpa iti catasr̥bʰir
   
sam=iddʰa-agniṣ vanavat piśaṅga-rūpas iti catasr̥bʰiṣ
Sentence: c 
   antesvāhākārābʰir nasto dakṣiṇato niṣiñcet
   
ante-svāhā=kārābʰiṣ nastas dakṣiṇatas ni-siñcet





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.