TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 20
Chapter: 20
Paragraph: 1
Sentence: a
tr̥tīye māsi pum̐savanaṃ
tr̥tīye māsi pum̐s-savanam
Paragraph: 2
Sentence: a
puṣyeṇa śravaṇena vā
puṣyeṇa śravaṇena vā
Paragraph: 3
Sentence: a
somām̐śuṃ peṣayitvā kuśakaṇṭakaṃ vā
soma-am̐śum peṣayitvā kuśa-kaṇṭakam vā
Sentence: b
nyagrodʰasya vā skandʰasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭʰām
nyak-rodʰasya vā skandʰasya antyām śuṅgām yūpasya vā agni-stʰām
Paragraph: 4
Sentence: a
saṃstʰite vā yajñe juhvaḥ saṃsrāvam
sam-stʰite vā yajñe juhvas sam-srāvam
Paragraph: 5
Sentence: a
agninā rayiṃ tan nas turīpaṃ
agninā rayim tat nas turīpam
Sentence: b
samiddʰāgnir vanavat piśaṅgarūpa iti catasr̥bʰir
sam=iddʰa-agniṣ vanavat piśaṅga-rūpas iti catasr̥bʰiṣ
Sentence: c
antesvāhākārābʰir nasto dakṣiṇato niṣiñcet
ante-svāhā=kārābʰiṣ nastas dakṣiṇatas ni-siñcet
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.