TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 19

Chapter: 19 


Paragraph: 1 


Sentence: a 
   adʰyāṇḍāmūlaṃ peṣayitva rtuvelāyām udīrṣvātaḥ pativatīti dvābʰyām
   
adʰyāṇḍā-mūlam peṣayitvā r̥tu-velāyām ut-īrṣva atas pativatī iti dvābʰyām
Sentence: b 
   antesvāhākārābʰyāṃ nasto dakṣiṇato niṣiñced
   
ante-svāhā=kārābʰyām nastas dakṣiṇatas ni-siñcet

Paragraph: 2 


Sentence: a 
   gandʰarvasya viśvāvasor mukʰam asīty
   
gandʰarvasya viśvā-vasoṣ mukʰam asi iti
Sentence: b 
   upastʰaṃ prajanayiṣyamāṇo ʼbʰimr̥śet
   
upastʰam pra-janayiṣyamāṇas abʰi-mr̥śet

Paragraph: 3 


Sentence: a 
   samāpte ^ artʰe japet
   
sam-āpte artʰe japet

Paragraph: 4 


Sentence: a 
   prāṇe te reto dadʰāmy asāv ity anuprāṇyād
   
prāṇe te retas dadʰāmi asau iti anu-pra=anyāt

Paragraph: 5 


Sentence: a 
   yatʰā bʰūmir agnigarbʰā yatʰā dyaur indreṇa garbʰiṇī /
   
yatʰā bʰūmiṣ agni-garbʰā yatʰā dyauṣ indreṇa garbʰiṇī
Sentence: b 
   vāyur yatʰā diśāṃ garbʰa evaṃ garbʰaṃ dadʰāmi te ʼsāv iti vā
   
vāyuṣ yatʰā diśām garbʰas evam garbʰam dadʰāmi te asau iti vā
{Zählung von 1.19.6-12 nach Sehgal, bei Oldenberg entspricht ein Sūtra 1.19.6}

Paragraph: 6 


Sentence: a 
   ā te yoniṃ garbʰa etu pumān bāṇa iveṣudʰim /
   
ā te yonim garbʰas etu pumān bāṇas iva iṣudʰim
Sentence: b 
   ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
   
ā vīras atra jāyatām putras te daśa-māsyas

Paragraph: 7 


Sentence: a 
   pumām̐saṃ putraṃ janaya taṃ pumān anu jāyatām /
   
pumām̐sam putram janaya tam pumān anu jāyatām
Sentence: b 
   teṣāṃ mātā bʰaviṣyasi jātānāṃ janayāsi ca //
   
{janayāsiKonjektur Oldenberg, Fussnote; janayām̐siEdd.}
   
teṣām mātā bʰaviṣyasi jātānām janayāsi ca

Paragraph: 8 


Sentence: a 
   pum̐si vai puruṣe retas tat striyām anuṣiñcatu /
   
pum̐si vai puruṣe retas tat striyām anu-siñcatu
Sentence: b 
   tatʰā tad abravīd dʰātā tat prajāpatir abravīt //
   
tatʰā tat abravīt dʰātā tat prajā-patiṣ abravīt

Paragraph: 9 


Sentence: a 
   prajāpatir vyadadʰāt savitā vyakalpayat /
   
prajā-patiṣ vi-adadʰāt savitā vi-akalpayat
Sentence: b 
   strīṣūyam anyāsv ādadʰat pumām̐sam ādadʰād iha //
   
{anyāsv ādadʰatKonjektur Oldenberg, Fussnote; anyā(n)tsvādadʰatEdd.}
   
strī-sūyam anyāsu ā-dadʰat pumām̐sam ā-dadʰāt iha

Paragraph: 10 


Sentence: a 
   yāni bʰadrāṇi bījāni puruṣā janayanti naḥ /
   
yāni bʰadrāṇi bījāni puruṣās janayanti nas
Sentence: b 
   tebʰiṣ ṭvaṃ putraṃ janaya suprasūr dʰenukā bʰava //
   
tebʰiṣ tvam putram janaya su-pra=sūṣ dʰenukā bʰava

Paragraph: 11 


Sentence: a 
   abʰikranda vīḷayasva garbʰam ādʰehi sādʰaya /
   
abʰi-kranda vīḷayasva garbʰam ā-dʰehi sādʰaya
Sentence: b 
   vr̥ṣāṇaṃ vr̥ṣann ādʰehi prajāyai tvā havāmahe //
   
vr̥ṣāṇam vr̥ṣan ā-dʰehi prajāyai tvā havāmahe

Paragraph: 12 


Sentence: a 
   vyasya yoniṃ patireto gr̥bʰāya pumān putro dʰīyatāṃ garbʰe antaḥ /
   
{vyasya Korrektur nach ĀpMp. 1.12.8; yasya Edd.}
   
vi-asya yonim pati-retas gr̥bʰāya pumān putras dʰīyatām garbʰe antar
Sentence: b 
   taṃ pipr̥hi daśamāsyo ʼntar udare sa jāyatāṃ śraiṣṭʰyatamaḥ svānām iti vā
   
tam pipr̥hi daśa-māsyas antar udare sa jāyatām śraiṣṭʰyatamas svānām iti vā





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.