agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi agne prāyas-cittiṣ asi tvam devānām prāyas-cittiṣ asi
Sentence: b
yāsyāḥ patigʰnī tanūs tām asyā apa jahi yā asyās pati-gʰnī tanūṣ tām asyai apa jahi
Sentence: c
vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi vāyo prāyas-cittiṣ asi tvam devānām prāyas-cittiṣ asi
Sentence: d
yāsyā aputriyā tanūs tām asyā apa jahi yā asyās a-putriyā tanūṣ tām asyai apa jahi
Sentence: e
sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi sūrya prāyas-cittiṣ asi tvam devānām prāyas-cittiṣ asi
Sentence: f
yāsyā apaśavyā tanūs tām asyā apa jahi yā asyās a-paśavyā tanūṣ tām asyai apa jahi
Sentence: g
aryamanaṃ nu devaṃ kanyā agnim ayakṣata aryamanam nu devam kanyās agnim ayakṣata
Sentence: h
semāṃ devo aryamā preto muñcātu māmutaḥ sa imām devas aryamā pra itas muñcātu mā amutas
Sentence: i
varuṇaṃ nu devaṃ kanyā agnim ayakṣata varuṇam nu devam kanyās agnim ayakṣata
Sentence: j
semāṃ devo varuṇaḥ preto muñcātu māmutaḥ sa imām devas varuṇas pra itas muñcātu mā amutas
Sentence: k
pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata pūṣaṇam nu devam kanyās agnim ayakṣata
Sentence: l
semāṃ devaḥ pūṣā preto muñcātu māmutaḥ sa imām devas pūṣā pra itas muñcātu mā amutas
Paragraph: 4
Sentence: a
prajāpata iti saptamī prajā-pate iti saptamī
Paragraph: 5
Sentence: a
sauviṣṭakr̥ty aṣṭamī sauviṣṭa-kr̥ti aṣṭamī
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.