TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 18

Chapter: 18 


Paragraph: 1 


Sentence: a 
   atʰa caturtʰīkarma
   
atʰa caturtʰī-karma

Paragraph: 2 


Sentence: a 
   trirātre nivr̥tte stʰālīpākasya juhoti
   
tri-rātre ni-vr̥tte stʰālī-pākasya juhoti

Paragraph: 3 


Sentence: a 
   agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi
   
agne prāyas-cittiṣ asi tvam devānām prāyas-cittiṣ asi
Sentence: b 
   yāsyāḥ patigʰnī tanūs tām asyā apa jahi
   
yā asyās pati-gʰnī tanūṣ tām asyai apa jahi
Sentence: c 
   vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi
   
vāyo prāyas-cittiṣ asi tvam devānām prāyas-cittiṣ asi
Sentence: d 
   yāsyā aputriyā tanūs tām asyā apa jahi
   
yā asyās a-putriyā tanūṣ tām asyai apa jahi
Sentence: e 
   sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi
   
sūrya prāyas-cittiṣ asi tvam devānām prāyas-cittiṣ asi
Sentence: f 
   yāsyā apaśavyā tanūs tām asyā apa jahi
   
yā asyās a-paśavyā tanūṣ tām asyai apa jahi
Sentence: g 
   aryamanaṃ nu devaṃ kanyā agnim ayakṣata
   
aryamanam nu devam kanyās agnim ayakṣata
Sentence: h 
   semāṃ devo aryamā preto muñcātu māmutaḥ
   
sa imām devas aryamā pra itas muñcātu mā amutas
Sentence: i 
   varuṇaṃ nu devaṃ kanyā agnim ayakṣata
   
varuṇam nu devam kanyās agnim ayakṣata
Sentence: j 
   semāṃ devo varuṇaḥ preto muñcātu māmutaḥ
   
sa imām devas varuṇas pra itas muñcātu mā amutas
Sentence: k 
   pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata
   
pūṣaṇam nu devam kanyās agnim ayakṣata
Sentence: l 
   semāṃ devaḥ pūṣā preto muñcātu māmutaḥ
   
sa imām devas pūṣā pra itas muñcātu mā amutas

Paragraph: 4 


Sentence: a 
   prajāpata iti saptamī
   
prajā-pate iti saptamī

Paragraph: 5 


Sentence: a 
   sauviṣṭakr̥ty aṣṭamī
   
sauviṣṭa-kr̥ti aṣṭamī





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.