TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 17

Chapter: 17 


Paragraph: 1 


Sentence: a 
   dadʰikrāvṇo akāriṣam iti dadʰi sampibeyātāṃ
   
dadʰi-krāvṇas akāriṣam iti dadʰi sam-pibeyātām

Paragraph: 2 


Sentence: a 
   vāgyatāv āsīyātām ā dʰruvadarśanād
   
vāk-yatau āsīyātām ā dʰruva-darśanāt

Paragraph: 3 


Sentence: a 
   astamite dʰruvaṃ darśayati dʰruvaidʰi poṣyā mayīti
   
astam-ite dʰruvam darśayati dʰruvā edʰi poṣyā mayi iti

Paragraph: 4 


Sentence: a 
   dʰruvaṃ paśyāmi prajāṃ vindeyeti brūyāt
   
dʰruvam paśyāmi prajām vindeya iti brūyāt

Paragraph: 5 


Sentence: a 
   trirātraṃ brahmacaryaṃ careyātām
   
tri-rātram brahma-caryam careyātām

Paragraph: 6 


Sentence: a 
   adʰaḥ śayīyātāṃ
   
adʰas śayīyātām

Paragraph: 7 


Sentence: a 
   dadʰyodanaṃ saṃbʰuñjīyātāṃ pibataṃ ca tr̥pṇutaṃ ceti tr̥cena
   
dadʰi-odanam sam-bʰuñjīyātām pibatam ca tr̥pṇutam ca iti tr̥cena

Paragraph: 8 


Sentence: a 
   sāyamprātar vaivāhyam agniṃ paricareyātām
   
sāyam-prātar vai-vāhyam agnim pari-careyātām
Sentence: b 
   agnaye svāhāgnaye sviṣṭakr̥te svāheti
   
agnaye svāha agnaye sviṣṭa-kr̥te svāhā iti

Paragraph: 9 


Sentence: a 
   pumām̐sau mitrāvaruṇau pumām̐sāv aśvināv ubʰau /
   
pumām̐sau mitrā-varuṇau pumām̐sau aśvinau ubʰau
Sentence: b 
   pumān indraś cāgniś ca pumām̐saṃ vardʰatāṃ mayi svāheti
   
pumān indras ca agniṣ ca pumām̐sam vardʰatām mayi svāhā iti
Sentence: c 
   pūrvāṃ garbʰakāmā
   
pūrvām garbʰa-kāmā

Paragraph: 10 


Sentence: a 
   daśarātram avipravāsaḥ
   
daśa-rātram a-vi=pra_vāsas





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.