TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 24
Chapter: 24
Paragraph: 1
Sentence: a
atʰa jātakarma
atʰa jāta-karma
Paragraph: 2
Sentence: a
jātaṃ kumāraṃ trir abʰyavānyānuprāṇyād
jātam kumāram triṣ abʰi-ava=anya anu-pra=anyāt
Sentence: b
r̥cā prāṇihi yajuṣā samanihi sāmnodanihīti
{anihīti
Sehgal;
anīhīti
Oldenberg (nach seinen Mss.)}
r̥cā pra-anihi yajuṣā sam-anihi sāmnā ut-anihi iti
Paragraph: 3
Sentence: a
sarpirmadʰunī dadʰyudake ca saṃninīya
sarpiṣ-madʰunī dadʰi-udake ca sam-ni=nīya
Sentence: b
vrīhiyavau vā saṃnigʰr̥ṣya
vrīhi-yavau vā sam-ni=gʰr̥ṣya
Sentence: c
triḥ prāśayej jātarūpeṇa
triṣ pra-āśayet jāta-rūpeṇa
Paragraph: 4
Sentence: a
pra te yaccʰāmi madʰuman makʰāya vedaṃ prasūtaṃ savitrā magʰonā /
pra te yaccʰāmi madʰumat makʰāya vedam pra-sūtam savitrā magʰonā
Sentence: b
āyuṣmān gupito devatābʰiḥ śataṃ jīva śarado loke asminn ity
āyuṣmān gupitas devatābʰiṣ śatam jīva śaradas loke asmin iti
Sentence: c
asāv iti nāmāsya dadʰāti gʰoṣavadādy antarantastʰaṃ
asau iti nāma asya dadʰāti gʰoṣavat-ādi antar-antastʰam
Sentence: d
dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaḷakṣaraṃ
dvi-akṣaram catuṣ-akṣaram vā api vā ṣaṭ-akṣaram
Sentence: e
kr̥taṃ kuryān na taddʰitaṃ
kr̥tam kuryāt na taddʰitam
Paragraph: 5
Sentence: a
tad asya pitā mātā ca vidyātāṃ
tat asya pitā mātā ca vidyātām
Paragraph: 6
Sentence: a
daśamyāṃ vyāvahārikaṃ brāhmaṇajuṣṭaṃ
daśamyām vi-āva=hārikam brāhmaṇa-juṣṭam
Paragraph: 7
Sentence: a
goḥ kr̥ṣṇasya śuklakr̥ṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvai-
goṣ kr̥ṣṇasya śukla-kr̥ṣṇāni lohitāni ca romāṇi maṣam kārayitvā
Sentence: b
-tasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyo
etasmin eva catuṣṭaye sam-ni=nīya catuṣ pra-āśayet iti māṇḍūkeyas
Paragraph: 8
Sentence: a
bʰūr r̥gvedaṃ tvayi dadʰāmy asau svāhā
bʰūṣ r̥k-vedam tvayi dadʰāmi asau svāhā
Sentence: b
bʰuvo yajurvedaṃ tvayi dadʰāmy asau svāhā
bʰuvas yajuṣ-vedam tvayi dadʰāmi asau svāhā
Sentence: c
svaḥ sāmavedaṃ tvayi dadʰāmy asau svāhā
svar sāma-vedam tvayi dadʰāmi asau svāhā
Sentence: d
bʰūr bʰuvaḥ svar vākovākyam itihāsapurāṇam oṃ
bʰūṣ bʰuvas svar vākas-vākyam itihāsa-purāṇam om
Sentence: e
sarvān vedām̐s tvayi dadʰāmy asau svāheti vā
sarvān vedān tvayi dadʰāmi asau svāhā iti vā
Paragraph: 9
Sentence: a
medʰājananaṃ dakṣiṇe karṇe vāg iti triḥ
medʰā-jananam dakṣiṇe karṇe vāk iti triṣ
Paragraph: 10
Sentence: a
vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā
vāk devī manasā sam-vidānā prāṇena vatsena saha indra-pra=uktā
Sentence: b
juṣatāṃ tvā saumanasāya devī mahī
juṣatām tvā sau-manasāya devī mahī
Sentence: c
mandrā vāṇī vāṇīcī salilā svayaṃbʰūr iti
mandrā vāṇī vāṇīcī salilā svayam-bʰūṣ iti
Sentence: d
cānumantrayeta
ca anu-mantrayeta
Paragraph: 11
Sentence: a
śaṇasūtreṇa vigrantʰya jātarūpaṃ
śaṇa-sūtreṇa vi-grantʰya jāta-rūpam
Paragraph: 12
Sentence: a
dakṣiṇe pāṇāv apinahyottʰānād
dakṣiṇe pāṇau api-nahya ā ut-stʰānāt
Paragraph: 13
Sentence: a
ūrdʰvaṃ daśamyā brāhmaṇebʰyo dadyād
ūrdʰvam daśamyās brāhmaṇebʰyas dadyāt
Paragraph: 14
Sentence: a
amā vā kurvīta
amā vā kurvīta
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.