TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 24

Chapter: 24 


Paragraph: 1 


Sentence: a 
   atʰa jātakarma
   
atʰa jāta-karma

Paragraph: 2 


Sentence: a 
   jātaṃ kumāraṃ trir abʰyavānyānuprāṇyād
   
jātam kumāram triṣ abʰi-ava=anya anu-pra=anyāt
Sentence: b 
   r̥cā prāṇihi yajuṣā samanihi sāmnodanihīti
   
{anihītiSehgal; anīhītiOldenberg (nach seinen Mss.)}
   
r̥cā pra-anihi yajuṣā sam-anihi sāmnā ut-anihi iti

Paragraph: 3 


Sentence: a 
   sarpirmadʰunī dadʰyudake ca saṃninīya
   
sarpiṣ-madʰunī dadʰi-udake ca sam-ni=nīya
Sentence: b 
   vrīhiyavau vā saṃnigʰr̥ṣya
   
vrīhi-yavau vā sam-ni=gʰr̥ṣya
Sentence: c 
   triḥ prāśayej jātarūpeṇa
   
triṣ pra-āśayet jāta-rūpeṇa

Paragraph: 4 


Sentence: a 
   pra te yaccʰāmi madʰuman makʰāya vedaṃ prasūtaṃ savitrā magʰonā /
   
pra te yaccʰāmi madʰumat makʰāya vedam pra-sūtam savitrā magʰonā
Sentence: b 
   āyuṣmān gupito devatābʰiḥ śataṃ jīva śarado loke asminn ity
   
āyuṣmān gupitas devatābʰiṣ śatam jīva śaradas loke asmin iti
Sentence: c 
   asāv iti nāmāsya dadʰāti gʰoṣavadādy antarantastʰaṃ
   
asau iti nāma asya dadʰāti gʰoṣavat-ādi antar-antastʰam
Sentence: d 
   dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaḷakṣaraṃ
   
dvi-akṣaram catuṣ-akṣaram vā api vā ṣaṭ-akṣaram
Sentence: e 
   kr̥taṃ kuryān na taddʰitaṃ
   
kr̥tam kuryāt na taddʰitam

Paragraph: 5 


Sentence: a 
   tad asya pitā mātā ca vidyātāṃ
   
tat asya pitā mātā ca vidyātām

Paragraph: 6 


Sentence: a 
   daśamyāṃ vyāvahārikaṃ brāhmaṇajuṣṭaṃ
   
daśamyām vi-āva=hārikam brāhmaṇa-juṣṭam

Paragraph: 7 


Sentence: a 
   goḥ kr̥ṣṇasya śuklakr̥ṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvai-
   
goṣ kr̥ṣṇasya śukla-kr̥ṣṇāni lohitāni ca romāṇi maṣam kārayitvā
Sentence: b 
   -tasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyo
   
etasmin eva catuṣṭaye sam-ni=nīya catuṣ pra-āśayet iti māṇḍūkeyas

Paragraph: 8 


Sentence: a 
   bʰūr r̥gvedaṃ tvayi dadʰāmy asau svāhā
   
bʰūṣ r̥k-vedam tvayi dadʰāmi asau svāhā
Sentence: b 
   bʰuvo yajurvedaṃ tvayi dadʰāmy asau svāhā
   
bʰuvas yajuṣ-vedam tvayi dadʰāmi asau svāhā
Sentence: c 
   svaḥ sāmavedaṃ tvayi dadʰāmy asau svāhā
   
svar sāma-vedam tvayi dadʰāmi asau svāhā
Sentence: d 
   bʰūr bʰuvaḥ svar vākovākyam itihāsapurāṇam oṃ
   
bʰūṣ bʰuvas svar vākas-vākyam itihāsa-purāṇam om
Sentence: e 
   sarvān vedām̐s tvayi dadʰāmy asau svāheti vā
   
sarvān vedān tvayi dadʰāmi asau svāhā iti vā

Paragraph: 9 


Sentence: a 
   medʰājananaṃ dakṣiṇe karṇe vāg iti triḥ
   
medʰā-jananam dakṣiṇe karṇe vāk iti triṣ

Paragraph: 10 


Sentence: a 
   vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā
   
vāk devī manasā sam-vidānā prāṇena vatsena saha indra-pra=uktā
Sentence: b 
   juṣatāṃ tvā saumanasāya devī mahī
   
juṣatām tvā sau-manasāya devī mahī
Sentence: c 
   mandrā vāṇī vāṇīcī salilā svayaṃbʰūr iti
   
mandrā vāṇī vāṇīcī salilā svayam-bʰūṣ iti
Sentence: d 
   cānumantrayeta
   
ca anu-mantrayeta

Paragraph: 11 


Sentence: a 
   śaṇasūtreṇa vigrantʰya jātarūpaṃ
   
śaṇa-sūtreṇa vi-grantʰya jāta-rūpam

Paragraph: 12 


Sentence: a 
   dakṣiṇe pāṇāv apinahyottʰānād
   
dakṣiṇe pāṇau api-nahya ā ut-stʰānāt

Paragraph: 13 


Sentence: a 
   ūrdʰvaṃ daśamyā brāhmaṇebʰyo dadyād
   
ūrdʰvam daśamyās brāhmaṇebʰyas dadyāt

Paragraph: 14 


Sentence: a 
   amā vā kurvīta
   
amā vā kurvīta





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.