TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 25

Chapter: 25 


Paragraph: 1 


Sentence: a 
   daśarātre cottʰānaṃ
   
daśa-rātre ca ut-stʰānam

Paragraph: 2 


Sentence: a 
   mātāpitarau śiraḥsnātāv ahatavāsasau
   
mātā-pitarau śiras-snātau a=hata-vāsasau

Paragraph: 3 


Sentence: a 
   kumāraś cai-
   
kumāras ca

Paragraph: 4 


Sentence: a 
   -tasminn eva sūtikāgnau stʰālīpākaṃ śrapayitvā
   
etasmin eva sūtikā-agnau stʰālī-pākam śrapayitvā

Paragraph: 5 


Sentence: a 
   janmatitʰiṃ hutvā trīṇi ca bʰāni sadaivatāni
   
janma-titʰim hutvā trīṇi ca bʰāni sa-daivatāni

Paragraph: 6 


Sentence: a 
   tan madʰye juhuyād yasmin jātaḥ syāt
   
tat madʰye juhuyāt yasmin jātas syāt
Sentence: b 
   pūrvaṃ tu daivataṃ sarvatra
   
pūrvam tu daivatam sarvatra

Paragraph: 7 


Sentence: a 
   āyuṣ ṭe adya gīrbʰir ayam agnir vareṇyaḥ /
   
āyuṣ te adya gīrbʰiṣ ayam agniṣ vareṇyas
Sentence: b 
   āyur no dehi jīvase //
   
āyuṣ nas dehi jīvase
Sentence: c 
   āyurdā agne haviṣā vr̥dʰāno gʰr̥tapratīko gʰr̥tayonir edʰi /
   
āyuṣ-dās agne haviṣā vr̥dʰānas gʰr̥ta-pratīkas gʰr̥ta-yoniṣ edʰi
Sentence: d 
   gʰr̥taṃ pītvā madʰu cāru gavyaṃ piteva putram iha rakṣatād imam iti
   
gʰr̥tam pītvā madʰu cāru gavyam pitā iva putram iha rakṣatāt imam iti
Sentence: e 
   tvaṃ soma mahe bʰagam iti daśamī stʰālīpākasya
   
tvam soma mahe bʰagam iti daśamī stʰālī-pākasya

Paragraph: 8 


Sentence: a 
   nāmadʰeyaṃ prakāśaṃ kr̥tvā
   
nāma-dʰeyam pra-kāśam kr̥tvā

Paragraph: 9 


Sentence: a 
   brāhmaṇān svastivācyai-
   
brāhmaṇān svasti-vācya

Paragraph: 10 


Sentence: a 
   -vam eva māsimāsi janmatitʰiṃ hutvo-
   
evam eva māsi-māsi janma-titʰim hutvā

Paragraph: 11 


Sentence: a 
   -rdʰvaṃ saṃvatsarād gr̥hye ʼgnau juhoti
   
ūrdʰvam saṃvatsarāt gr̥hye agnau juhoti





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.