TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 25
Chapter: 25
Paragraph: 1
Sentence: a
daśarātre cottʰānaṃ
daśa-rātre ca ut-stʰānam
Paragraph: 2
Sentence: a
mātāpitarau śiraḥsnātāv ahatavāsasau
mātā-pitarau śiras-snātau a=hata-vāsasau
Paragraph: 3
Sentence: a
kumāraś cai-
kumāras ca
Paragraph: 4
Sentence: a
-tasminn eva sūtikāgnau stʰālīpākaṃ śrapayitvā
etasmin eva sūtikā-agnau stʰālī-pākam śrapayitvā
Paragraph: 5
Sentence: a
janmatitʰiṃ hutvā trīṇi ca bʰāni sadaivatāni
janma-titʰim hutvā trīṇi ca bʰāni sa-daivatāni
Paragraph: 6
Sentence: a
tan madʰye juhuyād yasmin jātaḥ syāt
tat madʰye juhuyāt yasmin jātas syāt
Sentence: b
pūrvaṃ tu daivataṃ sarvatra
pūrvam tu daivatam sarvatra
Paragraph: 7
Sentence: a
āyuṣ ṭe adya gīrbʰir ayam agnir vareṇyaḥ /
āyuṣ te adya gīrbʰiṣ ayam agniṣ vareṇyas
Sentence: b
āyur no dehi jīvase //
āyuṣ nas dehi jīvase
Sentence: c
āyurdā agne haviṣā vr̥dʰāno gʰr̥tapratīko gʰr̥tayonir edʰi /
āyuṣ-dās agne haviṣā vr̥dʰānas gʰr̥ta-pratīkas gʰr̥ta-yoniṣ edʰi
Sentence: d
gʰr̥taṃ pītvā madʰu cāru gavyaṃ piteva putram iha rakṣatād imam iti
gʰr̥tam pītvā madʰu cāru gavyam pitā iva putram iha rakṣatāt imam iti
Sentence: e
tvaṃ soma mahe bʰagam iti daśamī stʰālīpākasya
tvam soma mahe bʰagam iti daśamī stʰālī-pākasya
Paragraph: 8
Sentence: a
nāmadʰeyaṃ prakāśaṃ kr̥tvā
nāma-dʰeyam pra-kāśam kr̥tvā
Paragraph: 9
Sentence: a
brāhmaṇān svastivācyai-
brāhmaṇān svasti-vācya
Paragraph: 10
Sentence: a
-vam eva māsimāsi janmatitʰiṃ hutvo-
evam eva māsi-māsi janma-titʰim hutvā
Paragraph: 11
Sentence: a
-rdʰvaṃ saṃvatsarād gr̥hye ʼgnau juhoti
ūrdʰvam saṃvatsarāt gr̥hye agnau juhoti
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.