TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 26
Chapter: 26
Paragraph: 1
Sentence: a
agnaye kr̥ttikābʰyaḥ
agnaye kr̥ttikābʰyas
Paragraph: 2
Sentence: a
prajāpataye rohiṇyai
prajā-pataye rohiṇyai
Paragraph: 3
Sentence: a
somāya mr̥gaśirase
somāya mr̥ga-śirase
Paragraph: 4
Sentence: a
rudrāyārdrābʰyo
rudrāya ārdrābʰyas
Paragraph: 5
Sentence: a
ʼditaye punarvasubʰyāṃ
aditaye punar-vasubʰyām
Paragraph: 6
Sentence: a
br̥haspataye puṣyāya
br̥has-pataye puṣyāya
Paragraph: 7
Sentence: a
sarpebʰyo ʼśleṣābʰyaḥ
sarpebʰyas aśleṣābʰyas
Paragraph: 8
Sentence: a
pitr̥bʰyo magʰābʰyo
pitr̥bʰyas magʰābʰyas
Paragraph: 9
Sentence: a
bʰagāya pʰalgunībʰyām
bʰagāya pʰalgunībʰyām
Paragraph: 10
Sentence: a
aryamṇe pʰalgunībʰyāṃ
aryamṇe pʰalgunībʰyām
Paragraph: 11
Sentence: a
savitre hastāya
savitre hastāya
Paragraph: 12
Sentence: a
tvaṣṭre citrāyai
tvaṣṭre citrāyai
Paragraph: 13
Sentence: a
vāyave svātaya
vāyave svātaye
Paragraph: 14
Sentence: a
indrāgnibʰyāṃ viśākʰābʰyāṃ
indra-agnibʰyām vi-śākʰābʰyām
Paragraph: 15
Sentence: a
mitrāyānurādʰāyā
mitrāya anurādʰāyai
Paragraph: 16
Sentence: a
indrāya jyeṣṭʰāya
indrāya jyeṣṭʰāya
Paragraph: 17
Sentence: a
nirr̥tyai mūlāyā-
nirr̥tyai mūlāya
Paragraph: 18
Sentence: a
-dbʰyo ʼṣāḍʰābʰyo
adbʰyas aṣāḍʰābʰyas
Paragraph: 19
Sentence: a
viśvebʰyo devebʰyo ʼṣāḍʰābʰyo
viśvebʰyas devebʰyas aṣāḍʰābʰyas
Paragraph: 20
Sentence: a
brahmaṇe ʼbʰijite
brahmaṇe abʰijite
Paragraph: 21
Sentence: a
viṣṇave śravaṇāya
viṣṇave śravaṇāya
Paragraph: 22
Sentence: a
vasubʰyo dʰaniṣṭʰābʰyo
vasubʰyas dʰaniṣṭʰābʰyas
Paragraph: 23
Sentence: a
varuṇāya śatabʰiṣaje
varuṇāya śata-bʰiṣaje
Paragraph: 24
Sentence: a
ʼjāyaikapade proṣṭʰapadābʰyo
ajāya eka-pade proṣṭʰa-padābʰyas
Paragraph: 25
Sentence: a
ʼhirbudʰnyāya proṣṭʰapadābʰyaḥ
ahiṣ-budʰnyāya proṣṭʰa-padābʰyas
Paragraph: 26
Sentence: a
pūṣṇe revatyā
pūṣṇe revatyai
Paragraph: 27
Sentence: a
aśvibʰyām aśvinībʰyāṃ
aśvibʰyām aśvinībʰyām
Paragraph: 28
Sentence: a
yamāya bʰaraṇībʰyaḥ
yamāya bʰaraṇībʰyas
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.