TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 27
Chapter: 27
Paragraph: 1
Sentence: a
ṣaṣṭʰe māsy annaprāśanam
ṣaṣṭʰe māsi anna-pra=āśanam
Paragraph: 2
Sentence: a
ājam annādyakāmas
ājam anna=adya-kāmas
Paragraph: 3
Sentence: a
taittiraṃ brahmavarcasakāmo
taittiram brahma=varcasa-kāmas
Paragraph: 4
Sentence: a
mātsyaṃ javanakāmo
mātsyam javana-kāmas
Paragraph: 5
Sentence: a
gʰr̥taudanaṃ tejaskāmo
gʰr̥ta-odanam tejas-kāmas
Paragraph: 6
Sentence: a
dadʰimadʰugʰr̥tamiśram annaṃ prāśayet
dadʰi=madʰu=gʰr̥ta-miśram annam pra-āśayet
Paragraph: 7
Sentence: a
annapate ʼnnasya no dehy anamīvasya śuṣmiṇaḥ /
anna-pate annasya nas dehi an-amīvasya śuṣmiṇas
Sentence: b
pra pradātāraṃ tāriṣa ūrjaṃ no dʰehi dvipade catuṣpade //
pra pra-dātāram tāriṣas ūrjam nas dʰehi dvi-pade catuṣ-pade
Sentence: c
yac cid dʰi mahaś cid
yat cit hi mahas cit
Sentence: d
imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan /
imam agne āyuṣe varcase tigmam ojas varuṇa soma rājan
Sentence: e
mātevāsmā aditiḥ śarma yam̐sad viśve devā jaradaṣṭir yatʰāsad iti
mātā iva asmai aditiṣ śarma yam̐sat viśve devās jarat-aṣṭiṣ yatʰā asat iti
Sentence: f
hutvā-
hutvā
Paragraph: 8
Sentence: a
-gna āyūm̐ṣīty abʰimantryo-
agne āyūm̐ṣi iti abʰi-mantrya
Paragraph: 9
Sentence: a
-dagagreṣu kuśeṣu syonā pr̥tʰivi bʰavety upaveśya
udak-agreṣu kuśeṣu syonā pr̥tʰivi bʰava iti upa-veśya
Paragraph: 10
Sentence: a
mahāvyāhr̥tibʰiḥ prāśanaṃ
mahā-vyāhr̥tibʰiṣ pra-āśanam
Paragraph: 11
Sentence: a
śeṣaṃ mātā prāśnīyāt
śeṣam mātā pra-aśnīyāt
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.