TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 27

Chapter: 27 


Paragraph: 1 


Sentence: a 
   ṣaṣṭʰe māsy annaprāśanam
   
ṣaṣṭʰe māsi anna-pra=āśanam

Paragraph: 2 


Sentence: a 
   ājam annādyakāmas
   
ājam anna=adya-kāmas

Paragraph: 3 


Sentence: a 
   taittiraṃ brahmavarcasakāmo
   
taittiram brahma=varcasa-kāmas

Paragraph: 4 


Sentence: a 
   mātsyaṃ javanakāmo
   
mātsyam javana-kāmas

Paragraph: 5 


Sentence: a 
   gʰr̥taudanaṃ tejaskāmo
   
gʰr̥ta-odanam tejas-kāmas

Paragraph: 6 


Sentence: a 
   dadʰimadʰugʰr̥tamiśram annaṃ prāśayet
   
dadʰi=madʰu=gʰr̥ta-miśram annam pra-āśayet

Paragraph: 7 


Sentence: a 
   annapate ʼnnasya no dehy anamīvasya śuṣmiṇaḥ /
   
anna-pate annasya nas dehi an-amīvasya śuṣmiṇas
Sentence: b 
   pra pradātāraṃ tāriṣa ūrjaṃ no dʰehi dvipade catuṣpade //
   
pra pra-dātāram tāriṣas ūrjam nas dʰehi dvi-pade catuṣ-pade
Sentence: c 
   yac cid dʰi mahaś cid
   
yat cit hi mahas cit
Sentence: d 
   imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan /
   
imam agne āyuṣe varcase tigmam ojas varuṇa soma rājan
Sentence: e 
   mātevāsmā aditiḥ śarma yam̐sad viśve devā jaradaṣṭir yatʰāsad iti
   
mātā iva asmai aditiṣ śarma yam̐sat viśve devās jarat-aṣṭiṣ yatʰā asat iti
Sentence: f 
   hutvā-
   
hutvā

Paragraph: 8 


Sentence: a 
   -gna āyūm̐ṣīty abʰimantryo-
   
agne āyūm̐ṣi iti abʰi-mantrya

Paragraph: 9 


Sentence: a 
   -dagagreṣu kuśeṣu syonā pr̥tʰivi bʰavety upaveśya
   
udak-agreṣu kuśeṣu syonā pr̥tʰivi bʰava iti upa-veśya

Paragraph: 10 


Sentence: a 
   mahāvyāhr̥tibʰiḥ prāśanaṃ
   
mahā-vyāhr̥tibʰiṣ pra-āśanam

Paragraph: 11 


Sentence: a 
   śeṣaṃ mātā prāśnīyāt
   
śeṣam mātā pra-aśnīyāt





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.