TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 28

Chapter: 28 


Paragraph: 1 


Sentence: a 
   saṃvatsare cūḍākarma
   
saṃvatsare cūḍā-karma

Paragraph: 2 


Sentence: a 
   tr̥tīye vā varṣe
   
tr̥tīye vā varṣe

Paragraph: 3 


Sentence: a 
   pañcame kṣatriyasya
   
pañcame kṣatriyasya

Paragraph: 4 


Sentence: a 
   saptame vaiśyasyā-
   
saptame vaiśyasya

Paragraph: 5 


Sentence: a 
   -gnim upasamādʰāya
   
agnim upa-sam=ā_dʰāya

Paragraph: 6 


Sentence: a 
   vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā-
   
vrīhi-yavānām tila-māṣāṇām iti pātrāṇi ca pūrayitvā

Paragraph: 7 


Sentence: a 
   -naḍuhaṃ ca gomayaṃ kuśabʰittaṃ ca keśapratigrahaṇāyā-
   
ānaḍuham ca gomayam kuśa-bʰittam ca keśa-prati=grahaṇāya
Sentence: b 
   -darśaṃ navanītaṃ lohakṣuraṃ cottarata upastʰāpya
   
ā-darśam nava-nītam loha-kṣuram ca uttaratas upa-stʰāpya

Paragraph: 8 


Sentence: a 
   saṃpr̥cyadʰvam r̥tāvarīr ūrmiṇā madʰumattamāḥ /
   
sam-pr̥cyadʰvam r̥tāvarīṣ ūrmiṇā madʰumattamās
Sentence: b 
   pr̥ñcatīr madʰunā payo mandrā dʰanasya sātaya ity
   
pr̥ñcatīṣ madʰunā payas mandrās dʰanasya sātaye iti
Sentence: c 
   uṣṇāsv apsu śītā āsiñcaty
   
uṣṇāsu apsu śītās ā-siñcati

Paragraph: 9 


Sentence: a 
   āpa undantu jīvase dīrgʰāyutvāya varcase /
   
āpas undantu jīvase dīrgʰa-āyutvāya varcase
Sentence: b 
   tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ /
   
tri-āyuṣam jamat-agneṣ kaśyapasya tri-āyuṣam agastyasya tri-āyuṣam
Sentence: c 
   yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity
   
yat devānām tri-āyuṣam tat te karomi tri-āyuṣam iti
Sentence: d 
   asāv iti śītoṣṇābʰir adbʰir dakṣiṇaṃ keśapakṣaṃ trir abʰyanakti
   
asau iti śīta-uṣṇābʰiṣ adbʰiṣ dakṣiṇam keśa-pakṣam triṣ abʰi-anakti

Paragraph: 10 


Sentence: a 
   śalalyaike vijaṭān kr̥tvā
   
śalalyā eke vijaṭān kr̥tvā

Paragraph: 11 


Sentence: a 
   navanītenābʰyajyau-
   
nava-nītena abʰi-ajya

Paragraph: 12 


Sentence: a 
   -ṣadʰe trāyasvainam iti kuśataruṇam antardadʰāti
   
oṣadʰe trāyasva enam iti kuśa-taruṇam antar-dadʰāti

Paragraph: 13 


Sentence: a 
   keśān kuśataruṇaṃ cādarśena saṃspr̥śya
   
keśān kuśa-aruṇam ca ā-darśena sam-spr̥śya

Paragraph: 14 


Sentence: a 
   tejo ʼsi svadʰitiṣ ṭe pitā mainaṃ him̐sīr iti lohakṣuram ādatte
   
tejas asi svadʰitiṣ te pitā mā enam him̐sīṣ iti loha-kṣuram ā-datte

Paragraph: 15 


Sentence: a 
   yenāvapat savitā śmaśrv agre
   
yena avapat savitā śmaśru agre
Sentence: b 
   kṣureṇa rājño varuṇasya vidvān /
   
kṣureṇa rājñas varuṇasya vidvān
Sentence: c 
   yena dʰātā br̥haspatir indrasya cāvapac cʰiraḥ /
   
yena dʰātā br̥has-patiṣ indrasya ca avapat śiras
Sentence: d 
   tena brahmāṇo vapatedam adyā-
   
tena brahmāṇas vapata idam adya
Sentence: e 
   -yuṣmān dīrgʰāyur ayam astu vīro ʼsāv iti
   
āyuṣmān dīrgʰa-āyuṣ ayam astu vīras asau iti
Sentence: f 
   keśāgrāṇi cʰinatti kuśataruṇaṃ cai-
   
keśa-agrāṇi cʰinatti kuśa-taruṇam ca

Paragraph: 16 


Sentence: a 
   -vaṃ dvitīyam evaṃ tr̥tīyam
   
evam dvitīyam evam tr̥tīyam

Paragraph: 17 


Sentence: a 
   evaṃ dvir uttarato
   
evam dviṣ uttaratas

Paragraph: 18 


Sentence: a 
   nikakṣayoḥ ṣaṣṭʰasaptame godānakarmaṇy
   
ni-kakṣayoṣ ṣaṣṭʰa-saptame godāna-karmaṇi

Paragraph: 19 


Sentence: a 
   etad eva godānakarma yac cūḍākarma
   
etat eva godāna-karma yat cūḍā-karma

Paragraph: 20 


Sentence: a 
   ṣoḷaśe varṣe ʼṣṭādaśe vā
   
ṣoḷaśe varṣe aṣṭā-daśe vā

Paragraph: 21 


Sentence: a 
   tr̥tīye tu pravapane gāṃ dadāty ahataṃ ca vāsas
   
tr̥tīye tu pra-vapane gām dadāti a-hatam ca vāsas

Paragraph: 22 


Sentence: a 
   tūṣṇīm āvr̥taḥ kanyānāṃ
   
tūṣṇīm ā-vr̥tas kanyānām

Paragraph: 23 


Sentence: a 
   prāgudīcyāṃ diśi bahvauṣadʰike deśe
   
prāk-udīcyām diśi bahu-auṣadʰike deśe
Sentence: b 
   ʼpāṃ vā samīpe keśān nikʰananti
   
apām vā samīpe keśān ni-kʰananti

Paragraph: 24 


Sentence: a 
   nāpitāya dʰānyapātrāṇi nāpitāya dʰānyapātrāṇi
   
nāpitāya dʰānya-pātrāṇi nāpitāya dʰānya-pātrāṇi
   
{ pratʰamo ʼdʰyāyaḥ }



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.