TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 28
Chapter: 28
Paragraph: 1
Sentence: a
saṃvatsare cūḍākarma
saṃvatsare cūḍā-karma
Paragraph: 2
Sentence: a
tr̥tīye vā varṣe
tr̥tīye vā varṣe
Paragraph: 3
Sentence: a
pañcame kṣatriyasya
pañcame kṣatriyasya
Paragraph: 4
Sentence: a
saptame vaiśyasyā-
saptame vaiśyasya
Paragraph: 5
Sentence: a
-gnim upasamādʰāya
agnim upa-sam=ā_dʰāya
Paragraph: 6
Sentence: a
vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā-
vrīhi-yavānām tila-māṣāṇām iti pātrāṇi ca pūrayitvā
Paragraph: 7
Sentence: a
-naḍuhaṃ ca gomayaṃ kuśabʰittaṃ ca keśapratigrahaṇāyā-
ānaḍuham ca gomayam kuśa-bʰittam ca keśa-prati=grahaṇāya
Sentence: b
-darśaṃ navanītaṃ lohakṣuraṃ cottarata upastʰāpya
ā-darśam nava-nītam loha-kṣuram ca uttaratas upa-stʰāpya
Paragraph: 8
Sentence: a
saṃpr̥cyadʰvam r̥tāvarīr ūrmiṇā madʰumattamāḥ /
sam-pr̥cyadʰvam r̥tāvarīṣ ūrmiṇā madʰumattamās
Sentence: b
pr̥ñcatīr madʰunā payo mandrā dʰanasya sātaya ity
pr̥ñcatīṣ madʰunā payas mandrās dʰanasya sātaye iti
Sentence: c
uṣṇāsv apsu śītā āsiñcaty
uṣṇāsu apsu śītās ā-siñcati
Paragraph: 9
Sentence: a
āpa undantu jīvase dīrgʰāyutvāya varcase /
āpas undantu jīvase dīrgʰa-āyutvāya varcase
Sentence: b
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ /
tri-āyuṣam jamat-agneṣ kaśyapasya tri-āyuṣam agastyasya tri-āyuṣam
Sentence: c
yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity
yat devānām tri-āyuṣam tat te karomi tri-āyuṣam iti
Sentence: d
asāv iti śītoṣṇābʰir adbʰir dakṣiṇaṃ keśapakṣaṃ trir abʰyanakti
asau iti śīta-uṣṇābʰiṣ adbʰiṣ dakṣiṇam keśa-pakṣam triṣ abʰi-anakti
Paragraph: 10
Sentence: a
śalalyaike vijaṭān kr̥tvā
śalalyā eke vijaṭān kr̥tvā
Paragraph: 11
Sentence: a
navanītenābʰyajyau-
nava-nītena abʰi-ajya
Paragraph: 12
Sentence: a
-ṣadʰe trāyasvainam iti kuśataruṇam antardadʰāti
oṣadʰe trāyasva enam iti kuśa-taruṇam antar-dadʰāti
Paragraph: 13
Sentence: a
keśān kuśataruṇaṃ cādarśena saṃspr̥śya
keśān kuśa-aruṇam ca ā-darśena sam-spr̥śya
Paragraph: 14
Sentence: a
tejo ʼsi svadʰitiṣ ṭe pitā mainaṃ him̐sīr iti lohakṣuram ādatte
tejas asi svadʰitiṣ te pitā mā enam him̐sīṣ iti loha-kṣuram ā-datte
Paragraph: 15
Sentence: a
yenāvapat savitā śmaśrv agre
yena avapat savitā śmaśru agre
Sentence: b
kṣureṇa rājño varuṇasya vidvān /
kṣureṇa rājñas varuṇasya vidvān
Sentence: c
yena dʰātā br̥haspatir indrasya cāvapac cʰiraḥ /
yena dʰātā br̥has-patiṣ indrasya ca avapat śiras
Sentence: d
tena brahmāṇo vapatedam adyā-
tena brahmāṇas vapata idam adya
Sentence: e
-yuṣmān dīrgʰāyur ayam astu vīro ʼsāv iti
āyuṣmān dīrgʰa-āyuṣ ayam astu vīras asau iti
Sentence: f
keśāgrāṇi cʰinatti kuśataruṇaṃ cai-
keśa-agrāṇi cʰinatti kuśa-taruṇam ca
Paragraph: 16
Sentence: a
-vaṃ dvitīyam evaṃ tr̥tīyam
evam dvitīyam evam tr̥tīyam
Paragraph: 17
Sentence: a
evaṃ dvir uttarato
evam dviṣ uttaratas
Paragraph: 18
Sentence: a
nikakṣayoḥ ṣaṣṭʰasaptame godānakarmaṇy
ni-kakṣayoṣ ṣaṣṭʰa-saptame godāna-karmaṇi
Paragraph: 19
Sentence: a
etad eva godānakarma yac cūḍākarma
etat eva godāna-karma yat cūḍā-karma
Paragraph: 20
Sentence: a
ṣoḷaśe varṣe ʼṣṭādaśe vā
ṣoḷaśe varṣe aṣṭā-daśe vā
Paragraph: 21
Sentence: a
tr̥tīye tu pravapane gāṃ dadāty ahataṃ ca vāsas
tr̥tīye tu pra-vapane gām dadāti a-hatam ca vāsas
Paragraph: 22
Sentence: a
tūṣṇīm āvr̥taḥ kanyānāṃ
tūṣṇīm ā-vr̥tas kanyānām
Paragraph: 23
Sentence: a
prāgudīcyāṃ diśi bahvauṣadʰike deśe
prāk-udīcyām diśi bahu-auṣadʰike deśe
Sentence: b
ʼpāṃ vā samīpe keśān nikʰananti
apām vā samīpe keśān ni-kʰananti
Paragraph: 24
Sentence: a
nāpitāya dʰānyapātrāṇi nāpitāya dʰānyapātrāṇi
nāpitāya dʰānya-pātrāṇi nāpitāya dʰānya-pātrāṇi
{ pratʰamo ʼdʰyāyaḥ }
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.