TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 29

Book: 2 




Chapter: 1 


Paragraph: 1 


Sentence: a 
   garbʰāṣṭameṣu brāhmaṇam upanayetai-
   
garbʰa-aṣṭameṣu brāhmaṇam upa-nayeta

Paragraph: 2 


Sentence: a 
   -ṇeyenājinena
   
aiṇeyena ajinena

Paragraph: 3 


Sentence: a 
   garbʰadaśameṣu vā
   
garbʰa-daśameṣu vā

Paragraph: 4 


Sentence: a 
   garbʰaikādaśeṣu kṣatriyaṃ rauraveṇa
   
garbʰa-ekā=daśeṣu kṣatriyam rauraveṇa

Paragraph: 5 


Sentence: a 
   garbʰadvādaśeṣu vaiśyaṃ gavyenā-
   
garbʰa-dvā=daśeṣu vaiśyam gavyena

Paragraph: 6 


Sentence: a 
   - ṣoḷaśād varṣād brāhmaṇasyānatītaḥ kāla
   
ā ṣoḷaśāt varṣāt brāhmaṇasya an-ati=itas kālas

Paragraph: 7 


Sentence: a 
   ā dvāvim̐śāt kṣatriyasyā-
   
ā dvā-vim̐śāt kṣatriyasya

Paragraph: 8 


Sentence: a 
   -caturvim̐śād vaiśyasyā-
   
ā catuṣ-vim̐śāt vaiśyasya

Paragraph: 9 


Sentence: a 
   -ta ūrdʰvaṃ patitasāvitrīkā bʰavanti
   
atas ūrdʰvam patita-sāvitrīkās bʰavanti

Paragraph: 10 


Sentence: a 
   nainān upanayeyur
   
na enān upa-nayeyuṣ

Paragraph: 11 


Sentence: a 
   nādʰyāpayeyur
   
na adʰi-āpayeyuṣ

Paragraph: 12 


Sentence: a 
   na yājayeyur
   
na yājayeyuṣ

Paragraph: 13 


Sentence: a 
   naibʰir vyavahareyur
   
na ebʰiṣ vi-ava=hareyuṣ

Paragraph: 14 


Sentence: a 
   ahatena vā sarvān mekʰalino
   
a-hatena vā sarvān mekʰalinas

Paragraph: 15 


Sentence: a 
   mauñjī mekʰalā brāhmaṇasya
   
mauñjī mekʰalā brāhmaṇasya

Paragraph: 16 


Sentence: a 
   dʰanurjyā kṣatriyasyo-
   
dʰanuṣ-jyā kṣatriyasya

Paragraph: 17 


Sentence: a 
   -rṇāsūtrī vaiśyasya
   
ūrṇā-sūtrī vaiśyasya

Paragraph: 18 


Sentence: a 
   pālāśo bailvo vā daṇḍo brāhmaṇasya
   
pālāśas bailvas vā daṇḍas brāhmaṇasya

Paragraph: 19 


Sentence: a 
   naiyagrodʰaḥ kṣatriyasyau-
   
naiyak-rodʰas kṣatriyasya

Paragraph: 20 


Sentence: a 
   -dumbaro vaiśyasya
   
audumbaras vaiśyasya

Paragraph: 21 


Sentence: a 
   prāṇasaṃmito brāhmaṇasya
   
prāṇa-sam=mitas brāhmaṇasya

Paragraph: 22 


Sentence: a 
   lalāṭasaṃmitaḥ kṣatriyasya
   
lalāṭa-sam=mitas kṣatriyasya

Paragraph: 23 


Sentence: a 
   keśasaṃmito vaiśyasya
   
keśa-sam=mitas vaiśyasya

Paragraph: 24 


Sentence: a 
   sarve vā sarveṣāṃ
   
sarve vā sarveṣām

Paragraph: 25 


Sentence: a 
   yenābaddʰenopanayetācāryādʰīnaṃ tat
   
yena ā-baddʰena upa-nayeta ācārya-adʰīnam tat

Paragraph: 26 


Sentence: a 
   parivāpyopaneyaḥ syād
   
pari-vāpya upa-neyas syāt

Paragraph: 27 


Sentence: a 
   āplutyālaṃkr̥tya
   
ā-plutya alam-kr̥tya

Paragraph: 28 


Sentence: a 
   hutvā jagʰanena agniṃ tiṣṭʰataḥ
   
hutvā jagʰanena agnim tiṣṭʰatas
Sentence: b 
   prāṅmukʰa ācāryaḥ pratyaṅmukʰa itaras
   
prāṅ-mukʰas ācāryas pratyaṅ-mukʰas itaras

Paragraph: 29 


Sentence: a 
   tiṣṭʰam̐s tiṣṭʰantam upanayed
   
tiṣṭʰan tiṣṭʰantam upa-nayet

Paragraph: 30 


Sentence: a 
   mitrasya cakṣur dʰaruṇaṃ balīyas tejo yaśasvi stʰaviraṃ samr̥ddʰam /
   
mitrasya cakṣuṣ dʰaruṇam balīyas tejas yaśasvi stʰaviram sam-r̥ddʰam
Sentence: b 
   anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadʰe ʼham //
   
an-ā=hanasyam vasanam cariṣṇu pari idam vājī ajinam dadʰe aham





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.