TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 30

Chapter: 2 


Paragraph: 1 


Sentence: a 
   iyaṃ duruktāt paribādʰamānā varṇaṃ pavitraṃ punatī na āgāt /
   
iyam duṣ-uktāt pari-bādʰamānā varṇam pavitram punatī nas ā-agāt
Sentence: b 
   prāṇāpānābʰyāṃ balam āviśantī sakʰā devī subʰagā mekʰaleyam iti
   
prāṇa-apānābʰyām balam ā-viśantī sakʰā devī su-bʰagā mekʰalā iyam iti
Sentence: c 
   trir mekʰalāṃ pradakṣiṇaṃ triḥ pariveṣṭya
   
triṣ mekʰalām pra-dakṣiṇam triṣ pari-veṣṭya

Paragraph: 2 


Sentence: a 
   grantʰir ekas trayo ʼpi vāpi vā pañca
   
grantʰiṣ ekas trayas api vā api vā pañca

Paragraph: 3 


Sentence: a 
   yajñopavītaṃ kr̥tvā
   
yajña-upa=vītam kr̥tvā
Sentence: b 
   yajñopavītam asi yajñasya tvopavītenopanahyāmīti
   
yajña-upa=vītam asi yajñasya tvā upa-vītena upa-nahyāmi iti

Paragraph: 4 


Sentence: a 
   añjalī pūrayitvātʰainam āha ko nāmāsīty
   
añjalī pūrayitvā atʰa enam āha kas nāma asi iti

Paragraph: 5 


Sentence: a 
   asāv ahaṃ bʰo 3 itītaraḥ
   
asau aham bʰoṣ 3 iti itaras

Paragraph: 6 


Sentence: a 
   samānārṣeya ity ācāryaḥ
   
samāna-ārṣeyas iti ācāryas

Paragraph: 7 


Sentence: a 
   samānārṣeyo ʼhaṃ bʰo 3 itītaro
   
samāna-ārṣeyas aham bʰoṣ 3 iti itaras

Paragraph: 8 


Sentence: a 
   brahmacārī bʰavān brūhīti
   
brahma-cārī bʰavān brūhi iti

Paragraph: 9 


Sentence: a 
   brahmacāry ahaṃ bʰo 3 itītaro
   
brahma-cārī aham bʰoṣ 3 iti itaras

Paragraph: 10 


Sentence: a 
   bʰūr bʰuvaḥ svar ity asyāñjalāv añjalīm̐s trīn āsicya
   
bʰūṣ bʰuvas svar iti asya añjalau añjalīn trīn ā-sicya

Paragraph: 11 


Sentence: a 
   dakṣiṇottarābʰyāṃ pāṇibʰyāṃ pāṇī saṃgr̥hya japati
   
dakṣiṇa-uttarābʰyām pāṇibʰyām pāṇī sam-gr̥hya japati

Paragraph: 12 


Sentence: a 
   devasya tvā savituḥ prasave ʼśvinor bāhubʰyāṃ pūṣṇo hastābʰyām
   
devasya tvā savituṣ pra-save aśvinoṣ bāhubʰyām pūṣṇas hastābʰyām
Sentence: b 
   upanayāmy asāv iti
   
upa-nayāmi asau iti

Paragraph: 13 


Sentence: a 
   gaṇānāṃ tveti gaṇakāmān
   
gaṇānām tvā iti gaṇa-kāmān

Paragraph: 14 


Sentence: a 
   āgantā mā riṣaṇyateti yodʰān
   
ā-ganta mā riṣaṇyata iti yodʰān

Paragraph: 15 


Sentence: a 
   mahāvyāhr̥tibʰir vyādʰitān
   
mahā-vyāhr̥tibʰiṣ vi-ā=dʰitān





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.