TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 30
Chapter: 2
Paragraph: 1
Sentence: a
iyaṃ duruktāt paribādʰamānā varṇaṃ pavitraṃ punatī na āgāt /
iyam duṣ-uktāt pari-bādʰamānā varṇam pavitram punatī nas ā-agāt
Sentence: b
prāṇāpānābʰyāṃ balam āviśantī sakʰā devī subʰagā mekʰaleyam iti
prāṇa-apānābʰyām balam ā-viśantī sakʰā devī su-bʰagā mekʰalā iyam iti
Sentence: c
trir mekʰalāṃ pradakṣiṇaṃ triḥ pariveṣṭya
triṣ mekʰalām pra-dakṣiṇam triṣ pari-veṣṭya
Paragraph: 2
Sentence: a
grantʰir ekas trayo ʼpi vāpi vā pañca
grantʰiṣ ekas trayas api vā api vā pañca
Paragraph: 3
Sentence: a
yajñopavītaṃ kr̥tvā
yajña-upa=vītam kr̥tvā
Sentence: b
yajñopavītam asi yajñasya tvopavītenopanahyāmīti
yajña-upa=vītam asi yajñasya tvā upa-vītena upa-nahyāmi iti
Paragraph: 4
Sentence: a
añjalī pūrayitvātʰainam āha ko nāmāsīty
añjalī pūrayitvā atʰa enam āha kas nāma asi iti
Paragraph: 5
Sentence: a
asāv ahaṃ bʰo 3 itītaraḥ
asau aham bʰoṣ 3 iti itaras
Paragraph: 6
Sentence: a
samānārṣeya ity ācāryaḥ
samāna-ārṣeyas iti ācāryas
Paragraph: 7
Sentence: a
samānārṣeyo ʼhaṃ bʰo 3 itītaro
samāna-ārṣeyas aham bʰoṣ 3 iti itaras
Paragraph: 8
Sentence: a
brahmacārī bʰavān brūhīti
brahma-cārī bʰavān brūhi iti
Paragraph: 9
Sentence: a
brahmacāry ahaṃ bʰo 3 itītaro
brahma-cārī aham bʰoṣ 3 iti itaras
Paragraph: 10
Sentence: a
bʰūr bʰuvaḥ svar ity asyāñjalāv añjalīm̐s trīn āsicya
bʰūṣ bʰuvas svar iti asya añjalau añjalīn trīn ā-sicya
Paragraph: 11
Sentence: a
dakṣiṇottarābʰyāṃ pāṇibʰyāṃ pāṇī saṃgr̥hya japati
dakṣiṇa-uttarābʰyām pāṇibʰyām pāṇī sam-gr̥hya japati
Paragraph: 12
Sentence: a
devasya tvā savituḥ prasave ʼśvinor bāhubʰyāṃ pūṣṇo hastābʰyām
devasya tvā savituṣ pra-save aśvinoṣ bāhubʰyām pūṣṇas hastābʰyām
Sentence: b
upanayāmy asāv iti
upa-nayāmi asau iti
Paragraph: 13
Sentence: a
gaṇānāṃ tveti gaṇakāmān
gaṇānām tvā iti gaṇa-kāmān
Paragraph: 14
Sentence: a
āgantā mā riṣaṇyateti yodʰān
ā-ganta mā riṣaṇyata iti yodʰān
Paragraph: 15
Sentence: a
mahāvyāhr̥tibʰir vyādʰitān
mahā-vyāhr̥tibʰiṣ vi-ā=dʰitān
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.