TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 31

Chapter: 3 


Paragraph: 1 


Sentence: a 
   bʰagas te hastam agrabʰīt savitā hastam agrabʰīt /
   
bʰagas te hastam agrabʰīt savitā hastam agrabʰīt
Sentence: b 
   pūṣā te hastam agrabʰīd aryamā hastam agrabʰīt /
   
pūṣā te hastam agrabʰīt aryamā hastam agrabʰīt
Sentence: c 
   mitras tvam asi dʰarmaṇāgnir ācāryas tava //
   
mitras tvam asi dʰarmaṇā agniṣ ācāryas tava
Sentence: d 
   asāv ahaṃ cobʰāv agna etaṃ te brahmacāriṇaṃ paridadāmī-
   
asau aham ca ubʰau agne etam te brahma-cāriṇam pari-dadāmi
Sentence: e 
   -ndraitaṃ te brahmacāriṇaṃ paridadāmy
   
indra etam te brahma-cāriṇam pari-dadāmi
Sentence: f 
   ādityaitaṃ te brahmacāriṇaṃ paridadāmi
   
āditya etam te brahma-cāriṇam pari-dadāmi
Sentence: g 
   viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi
   
viśve devās etam vas brahma-cāriṇam pari-dadāmi
Sentence: h 
   dīrgʰāyutvāya suprajāstvāya suvīryāya rāyas poṣāya
   
dīrgʰa-āyutvāya su-prajāstvāya su-vīryāya rāyas poṣāya
Sentence: i 
   sarveṣāṃ vedānām ādʰipatyāya suślokyāya svastaye ^
   
sarveṣām vedānām ādʰi-patyāya su-ślokyāya svastaye

Paragraph: 2 


Sentence: a 
   aindrīm āvr̥tam āvarta ādityasyāvr̥tam anvāvarta iti
   
aindrīm ā-vr̥tam ā-varte ādityasya ā-vr̥tam anu-ā=varte iti
Sentence: b 
   dakṣiṇaṃ bāhum anvāvr̥tya
   
dakṣiṇam bāhum anu-ā=vr̥tya

Paragraph: 3 


Sentence: a 
   dakṣiṇena prādeśena dakṣiṇam am̐sam anvavahr̥tyā-
   
dakṣiṇena prādeśena dakṣiṇam am̐sam anu-ava=hr̥tya
Sentence: b 
   -riṣyatas te hr̥dayasya priyo bʰūyāsam iti hr̥dayadeśam abʰimr̥śati
   
a-riṣyatas te hr̥dayasya priyas bʰūyāsam iti hr̥daya-deśam abʰi-mr̥śati

Paragraph: 4 


Sentence: a 
   tūṣṇīṃ prasavyaṃ paryāvr̥tyā-
   
tūṣṇīm pra-savyam pari-ā=vr̥tya

Paragraph: 5 


Sentence: a 
   -tʰāsyordʰvāṅguliṃ pāṇiṃ hr̥daye nidʰāya japati
   
atʰa asya ūrdʰva-aṅgulim pāṇim hr̥daye ni-dʰāya japati





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.