TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 31
Chapter: 3
Paragraph: 1
Sentence: a
bʰagas te hastam agrabʰīt savitā hastam agrabʰīt /
bʰagas te hastam agrabʰīt savitā hastam agrabʰīt
Sentence: b
pūṣā te hastam agrabʰīd aryamā hastam agrabʰīt /
pūṣā te hastam agrabʰīt aryamā hastam agrabʰīt
Sentence: c
mitras tvam asi dʰarmaṇāgnir ācāryas tava //
mitras tvam asi dʰarmaṇā agniṣ ācāryas tava
Sentence: d
asāv ahaṃ cobʰāv agna etaṃ te brahmacāriṇaṃ paridadāmī-
asau aham ca ubʰau agne etam te brahma-cāriṇam pari-dadāmi
Sentence: e
-ndraitaṃ te brahmacāriṇaṃ paridadāmy
indra etam te brahma-cāriṇam pari-dadāmi
Sentence: f
ādityaitaṃ te brahmacāriṇaṃ paridadāmi
āditya etam te brahma-cāriṇam pari-dadāmi
Sentence: g
viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi
viśve devās etam vas brahma-cāriṇam pari-dadāmi
Sentence: h
dīrgʰāyutvāya suprajāstvāya suvīryāya rāyas poṣāya
dīrgʰa-āyutvāya su-prajāstvāya su-vīryāya rāyas poṣāya
Sentence: i
sarveṣāṃ vedānām ādʰipatyāya suślokyāya svastaye ^
sarveṣām vedānām ādʰi-patyāya su-ślokyāya svastaye
Paragraph: 2
Sentence: a
aindrīm āvr̥tam āvarta ādityasyāvr̥tam anvāvarta iti
aindrīm ā-vr̥tam ā-varte ādityasya ā-vr̥tam anu-ā=varte iti
Sentence: b
dakṣiṇaṃ bāhum anvāvr̥tya
dakṣiṇam bāhum anu-ā=vr̥tya
Paragraph: 3
Sentence: a
dakṣiṇena prādeśena dakṣiṇam am̐sam anvavahr̥tyā-
dakṣiṇena prādeśena dakṣiṇam am̐sam anu-ava=hr̥tya
Sentence: b
-riṣyatas te hr̥dayasya priyo bʰūyāsam iti hr̥dayadeśam abʰimr̥śati
a-riṣyatas te hr̥dayasya priyas bʰūyāsam iti hr̥daya-deśam abʰi-mr̥śati
Paragraph: 4
Sentence: a
tūṣṇīṃ prasavyaṃ paryāvr̥tyā-
tūṣṇīm pra-savyam pari-ā=vr̥tya
Paragraph: 5
Sentence: a
-tʰāsyordʰvāṅguliṃ pāṇiṃ hr̥daye nidʰāya japati
atʰa asya ūrdʰva-aṅgulim pāṇim hr̥daye ni-dʰāya japati
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.