TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 32

Chapter: 4 


Paragraph: 1 


Sentence: a 
   mama vrate hr̥dayaṃ te dadʰāmi
   
mama vrate hr̥dayam te dadʰāmi
Sentence: b 
   mama cittam anu cittaṃ te astu /
   
mama cittam anu cittam te astu
Sentence: c 
   mama vācam ekamanā juṣasva
   
mama vācam eka-manās juṣasva
Sentence: d 
   br̥haspatiṣ ṭvā niyunaktu mahyam iti
   
br̥has-patiṣ tvā ni-yunaktu mahyam iti

Paragraph: 2 


Sentence: a 
   kāmasya brahmacaryasyāsāv iti
   
kāmasya brahma-caryasya asau iti

Paragraph: 3 


Sentence: a 
   tenaiva mantreṇa tatʰaiva paryāvr̥tya
   
tena eva mantreṇa tatʰā eva pari-ā=vr̥tya

Paragraph: 4 


Sentence: a 
   dakṣiṇena prādeśena dakṣiṇam am̐sam anvārabʰya japati
   
dakṣiṇena prādeśena dakṣiṇam am̐sam anu-ā=rabʰya japati

Paragraph: 5 


Sentence: a 
   brahmacāry asi samidʰam ādʰehy apo ʼśāna karma kuru
   
brahma-cārī asi sam-idʰam ā-dʰehi apas aśāna karma kuru
Sentence: b 
   mā divā suṣuptʰā vācaṃ yaccʰā samidādʰānāt
   
mā divā suṣuptʰās vācam yaccʰa ā sam=it-ā=dʰānāt

Paragraph: 6 


Sentence: a 
   eṣā te agne samid ity abʰyādadʰāti samidʰaṃ tūṣṇīṃ vā
   
eṣā te agne sam-it iti abʰi-ā=dadʰāti sam-idʰam tūṣṇīm vā





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.