TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 33

Chapter: 5 


Paragraph: 1 


Sentence: a 
   saṃvatsare sāvitrīm anvāha
   
saṃvatsare sāvitrīm anu-āha

Paragraph: 2 


Sentence: a 
   trirātre
   
tri-rātre

Paragraph: 3 


Sentence: a 
   anvakṣaṃ vā
   
anu-akṣam vā

Paragraph: 4 


Sentence: a 
   gāyatrīṃ brāhmaṇāyānubrūyāt
   
gāyatrīm brāhmaṇāya anu-brūyāt

Paragraph: 5 


Sentence: a 
   triṣṭubʰaṃ kṣatriyāya
   
triṣṭubʰam kṣatriyāya

Paragraph: 6 


Sentence: a 
   jagatīṃ vaiśyāya
   
jagatīm vaiśyāya

Paragraph: 7 


Sentence: a 
   sāvitrīṃ tv evo-
   
sāvitrīm tu eva

Paragraph: 8 


Sentence: a 
   -ttareṇāgnim upaviśataḥ
   
uttareṇa agnim upa-viśatas

Paragraph: 9 


Sentence: a 
   prāṅmukʰa ācāryaḥ pratyaṅmukʰa itaro
   
prāṅ-mukʰas ācāryas pratyaṅ-mukʰas itaras

Paragraph: 10 


Sentence: a 
   ʼdʰīhi bʰo 3 ity uktvā-
   
adʰi-ihi bʰoṣ 3 iti uktvā

Paragraph: 11 


Sentence: a 
   -cārya oṃkāraṃ prayujyā-
   
ācāryas om-kāram pra-yujya
Sentence: b 
   -tʰetaraṃ vācayati sāvitrīṃ bʰo 3 anubrūhīty
   
atʰa itaram vācayati sāvitrīm bʰoṣ 3 anu-brūhi iti

Paragraph: 12 


Sentence: a 
   atʰāsmai sāvitrīm anvāha
   
atʰa asmai sāvitrīm anu-āha
Sentence: b 
   tat savitur vareṇyam ity etāṃ paccʰo ʼrdʰarcaśo ʼnavānam
   
tat savituṣ vareṇyam iti etām paccʰas ardʰa-r̥caśas an-ava=ānam





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.