TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 34

Chapter: 6 


Paragraph: 1 


Sentence: a 
   āpo nāma stʰa śivā nāma stʰo-
   
āpas nāma stʰa śivās nāma stʰa
Sentence: b 
   -rjā nāma stʰājarā nāma stʰā-
   
ūrjās nāma stʰa a-jarās nāma stʰa
Sentence: c 
   -bʰayā nāma stʰāmr̥tā nāma stʰa
   
a-bʰayās nāma stʰa a-mr̥tās nāma stʰa
Sentence: d 
   tāsāṃ vo ʼśīya sumatau mā dʰattety
   
tāsām vas aśīya su-matau mā dʰatta iti
Sentence: e 
   evaṃ trir apa ācamayya
   
evam triṣ apas ā-camayya

Paragraph: 2 


Sentence: a 
   svasti no mimītām iti pancarcena daṇḍaṃ prayaccʰati
   
svasti nas mimītām iti panca-r̥cena daṇḍam pra-yaccʰati

Paragraph: 3 


Sentence: a 
   varo dakṣiṇā
   
varas dakṣiṇā

Paragraph: 4 


Sentence: a 
   pradakṣiṇam agniṃ paryāṇīya bʰikṣate grāmaṃ
   
pra-dakṣiṇam agnim pari-ā=nīya bʰikṣate grāmam

Paragraph: 5 


Sentence: a 
   mātaraṃ tv eva pratʰamāṃ
   
mātaram tu eva pratʰamām

Paragraph: 6 


Sentence: a 
   yā vainaṃ na pratyācakṣītā-
   
yā vā enam na prati-ā=cakṣīta

Paragraph: 7 


Sentence: a 
   -cāryāya bʰaikṣaṃ nivedayitvānujñāto guruṇā bʰuñjītā-
   
ācāryāya bʰaikṣam ni-vedayitvā anu-jñātas guruṇā bʰuñjīta

Paragraph: 8 


Sentence: a 
   -harahaḥ samidādʰānaṃ bʰikṣācaraṇam
   
ahar-ahar sam=it-ā=dʰānam bʰikṣā-caraṇam
Sentence: b 
   adʰaḥśayyā guruśuśrūṣeti
   
adʰas-śayyā guru-śuśrūṣā iti
Sentence: c 
   brahmacāriṇo nityāni
   
brahma-cāriṇas nityāni





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.