TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 34
Chapter: 6
Paragraph: 1
Sentence: a
āpo nāma stʰa śivā nāma stʰo-
āpas nāma stʰa śivās nāma stʰa
Sentence: b
-rjā nāma stʰājarā nāma stʰā-
ūrjās nāma stʰa a-jarās nāma stʰa
Sentence: c
-bʰayā nāma stʰāmr̥tā nāma stʰa
a-bʰayās nāma stʰa a-mr̥tās nāma stʰa
Sentence: d
tāsāṃ vo ʼśīya sumatau mā dʰattety
tāsām vas aśīya su-matau mā dʰatta iti
Sentence: e
evaṃ trir apa ācamayya
evam triṣ apas ā-camayya
Paragraph: 2
Sentence: a
svasti no mimītām iti pancarcena daṇḍaṃ prayaccʰati
svasti nas mimītām iti panca-r̥cena daṇḍam pra-yaccʰati
Paragraph: 3
Sentence: a
varo dakṣiṇā
varas dakṣiṇā
Paragraph: 4
Sentence: a
pradakṣiṇam agniṃ paryāṇīya bʰikṣate grāmaṃ
pra-dakṣiṇam agnim pari-ā=nīya bʰikṣate grāmam
Paragraph: 5
Sentence: a
mātaraṃ tv eva pratʰamāṃ
mātaram tu eva pratʰamām
Paragraph: 6
Sentence: a
yā vainaṃ na pratyācakṣītā-
yā vā enam na prati-ā=cakṣīta
Paragraph: 7
Sentence: a
-cāryāya bʰaikṣaṃ nivedayitvānujñāto guruṇā bʰuñjītā-
ācāryāya bʰaikṣam ni-vedayitvā anu-jñātas guruṇā bʰuñjīta
Paragraph: 8
Sentence: a
-harahaḥ samidādʰānaṃ bʰikṣācaraṇam
ahar-ahar sam=it-ā=dʰānam bʰikṣā-caraṇam
Sentence: b
adʰaḥśayyā guruśuśrūṣeti
adʰas-śayyā guru-śuśrūṣā iti
Sentence: c
brahmacāriṇo nityāni
brahma-cāriṇas nityāni
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.