TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 35

Chapter: 7 


Paragraph: 1 


Sentence: a 
   atʰānuvācanasyā-
   
atʰa anu-vācanasya

Paragraph: 2 


Sentence: a 
   -gner uttarata upaviśataḥ
   
agneṣ uttaratas upa-viśatas

Paragraph: 3 


Sentence: a 
   prāṅmukʰa ācāryaḥ pratyaṅmukʰa itaro
   
prāṅ-mukʰas ācāryas pratyaṅ-mukʰas itaras

Paragraph: 4 


Sentence: a 
   ʼbʰivādya pādāv ācāryasya pāṇī prakṣālya
   
abʰi-vādya pādau ācāryasya pāṇī pra-kṣālya

Paragraph: 5 


Sentence: a 
   dakṣiṇena jānunākramya mūle kuśataruṇān
   
dakṣiṇena jānunā ā-kramya mūle kuśa-taruṇān

Paragraph: 6 


Sentence: a 
   dakṣiṇottarābʰyāṃ pāṇibʰyāṃ madʰye parigr̥hya
   
dakṣiṇa-uttarābʰyām pāṇibʰyām madʰye pari-gr̥hya

Paragraph: 7 


Sentence: a 
   tānt savyenācāryo ʼgre saṃgr̥hya dakṣiṇenādbʰiḥ pariṣiñcann
   
tān savyena ācāryas agre sam-gr̥hya dakṣiṇena adbʰiṣ pari-siñcan
Sentence: b 
   atʰetaraṃ vācayati
   
atʰa itaram vācayati

Paragraph: 8 


Sentence: a 
   sāvitrīṃ bʰo 3 anubrūhītītaraḥ
   
sāvitrīm bʰoṣ 3 anu-brūhi iti itaras

Paragraph: 9 


Sentence: a 
   sāvitrīṃ te ʼnubravīmīty ācāryo
   
sāvitrīm te anu-bravīmi iti ācāryas

Paragraph: 10 


Sentence: a 
   gāyatrīṃ bʰo 3 anubrūhītītaro
   
gāyatrīm bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   gāyatrīṃ te ʼnubravīmīty ācāryo
   
gāyatrīm te anu-bravīmi iti ācāryas

Paragraph: 11 


Sentence: a 
   vaiśvāmitrīṃ bʰo 3 anubrūhītītaro
   
vaiśvā-mitrīm bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   vaiśvāmitrīṃ te ʼnubravīmīty ācārya
   
vaiśvā-mitrīm te anu-bravīmi iti ācāryas

Paragraph: 12 


Sentence: a 
   r̥ṣīn bʰo 3 anubrūhītītara
   
r̥ṣīn bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   r̥ṣīm̐s te ʼnubravīmīty ācāryo
   
r̥ṣīn te anu-bravīmi iti ācāryas

Paragraph: 13 


Sentence: a 
   devatā bʰo 3 anubrūhītītaro
   
devatās bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   devatās te ʼnubravīmīty ācāryaś
   
devatās te anu-bravīmi iti ācāryas

Paragraph: 14 


Sentence: a 
   cʰandām̐si bʰo 3 anubrūhītītaraś
   
cʰandām̐si bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   cʰandām̐si te ʼnubravīmīty ācāryaḥ
   
cʰandām̐si te anu-bravīmi iti ācāryas

Paragraph: 15 


Sentence: a 
   śrutiṃ bʰo 3 anubrūhītītaraḥ
   
śrutim bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   śrutiṃ te ʼnubravīmīty ācāryaḥ
   
śrutim te anu-bravīmi iti ācāryas

Paragraph: 16 


Sentence: a 
   smr̥tiṃ bʰo 3 anubrūhītītaraḥ
   
smr̥tim bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   smr̥tiṃ te ʼnubravīmīty ācāryaḥ
   
smr̥tim te anu-bravīmi iti ācāryas

Paragraph: 17 


Sentence: a 
   śraddʰāmedʰe bʰo 3 anubrūhītītaraḥ
   
śraddʰā-medʰe bʰoṣ 3 anu-brūhi iti itaras
Sentence: b 
   śraddʰāmedʰe te ʼnubravīmīty ācārya
   
śraddʰā-medʰe te anu-bravīmi iti ācāryas

Paragraph: 18 


Sentence: a 
   evamevam r̥ṣer yasyayasya yoyo mantro
   
evam-evam r̥ṣeṣ yasya-yasya yas-yas mantras
Sentence: b 
   yaddevatyo yaccʰandāś ca
   
yat-devatyas yat-cʰandās ca
Sentence: c 
   tatʰātatʰā taṃtaṃ mantram anubrūyād
   
tatʰā-tatʰā tam-tam mantram anu-brūyāt

Paragraph: 19 


Sentence: a 
   api vāvidann r̥ṣidaivataccʰandām̐si
   
api vā a-vidan r̥ṣi-daivata-cʰandām̐si
Sentence: b 
   tat savitur vareṇyam ity etāṃ paccʰo ʼrdʰarcaśo ʼnavānam ity
   
tat savituṣ vareṇyam iti etām paccʰas ardʰa-r̥caśas an-ava=ānam iti
Sentence: c 
   eṣeti samāpta āhācārya
   
eṣa iti sam-āptas āha ācāryas

Paragraph: 20 


Sentence: a 
   evam ekaikam r̥ṣim anuvākaṃ vānubrūyāt
   
evam eka-ekam r̥ṣim anu-vākam vā anu-brūyāt

Paragraph: 21 


Sentence: a 
   kṣudrasūkteṣv anuvākaṃ
   
kṣudra-sūkteṣu anu-vākam

Paragraph: 22 


Sentence: a 
   yāvad vā gurur manyetā-
   
yāvat vā guruṣ manyeta

Paragraph: 23 


Sentence: a 
   -dyottame kāmaṃ sūkte vānubrūyād r̥ṣer
   
ādya-uttame kāmam sūkte vā anu-brūyāt r̥ṣeṣ

Paragraph: 24 


Sentence: a 
   anuvākasya vai-
   
anu-vākasya vā

Paragraph: 25 


Sentence: a 
   -kaikaṃ sūktādāv ity
   
eka-ekam sūkta-ādau iti

Paragraph: 26 


Sentence: a 
   eṣā prabʰr̥tir iti kāmaṃ sūktādāv ācārya ity
   
eṣā pra-bʰr̥tiṣ iti kāmam sūkta-ādau ācāryas iti

Paragraph: 27 


Sentence: a 
   etad r̥ṣisvādʰyāye vyākʰyātaṃ
   
etat r̥ṣi-sva=adʰi_āye vi-ā=kʰyātam

Paragraph: 28 


Sentence: a 
   samāpte kuśataruṇān ādāyā-
   
sam-āpte kuśa-taruṇān ā-dāya
Sentence: b 
   -naḍuhena mūle kuṇḍaṃ kr̥tvā
   
ānaḍuhena mūle kuṇḍam kr̥tvā
Sentence: c 
   yatʰāsūktaṃ kuśeṣv apo niṣiñcaty
   
yatʰā-sūktam kuśeṣu apas ni-siñcati

Paragraph: 29 


Sentence: a 
   ahaḥśeṣaṃ stʰānam upavāsaś ca
   
ahar-śeṣam stʰānam upa-vāsas ca





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.