TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 37

Chapter: 9 


Paragraph: 1 


Sentence: a 
   araṇye samitpāṇiḥ saṃdʰyām āste nityaṃ vāgyata
   
araṇye sam=it-pāṇiṣ sam-dʰyām āste nityam vāk-yatas
Sentence: b 
   uttarāparābʰimukʰo ʼnvaṣṭamadeśam
   
uttara=apara-abʰi=mukʰas anu-aṣṭama=deśam
Sentence: c 
   ā nakṣatrāṇāṃ darśanād
   
ā nakṣatrāṇām darśanāt

Paragraph: 2 


Sentence: a 
   atikrāntāyāṃ mahāvyāhr̥tīḥ sāvitrīṃ svastyayanāni ca japitvai-
   
ati-krāntāyām mahā-vyāhr̥tīṣ sāvitrīm svasti-ayanāni ca japitvā

Paragraph: 3 


Sentence: a 
   -vaṃ prātaḥ prāṅmukʰas tiṣṭʰann ā maṇḍaladarśanāt
   
evam prātar prāṅ-mukʰas tiṣṭʰan ā maṇḍala-darśanāt





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.