TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 37
Chapter: 9
Paragraph: 1
Sentence: a
araṇye samitpāṇiḥ saṃdʰyām āste nityaṃ vāgyata
araṇye sam=it-pāṇiṣ sam-dʰyām āste nityam vāk-yatas
Sentence: b
uttarāparābʰimukʰo ʼnvaṣṭamadeśam
uttara=apara-abʰi=mukʰas anu-aṣṭama=deśam
Sentence: c
ā nakṣatrāṇāṃ darśanād
ā nakṣatrāṇām darśanāt
Paragraph: 2
Sentence: a
atikrāntāyāṃ mahāvyāhr̥tīḥ sāvitrīṃ svastyayanāni ca japitvai-
ati-krāntāyām mahā-vyāhr̥tīṣ sāvitrīm svasti-ayanāni ca japitvā
Paragraph: 3
Sentence: a
-vaṃ prātaḥ prāṅmukʰas tiṣṭʰann ā maṇḍaladarśanāt
evam prātar prāṅ-mukʰas tiṣṭʰan ā maṇḍala-darśanāt
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.