lalāṭe hr̥daye dakṣiṇaskandʰe vāme ca lalāṭe hr̥daye dakṣiṇa-skandʰe vāme ca
Sentence: e
tataḥ pr̥ṣṭʰe ca pañcasu bʰasmanā tripuṇḍraṃ karoti {tripuṇḍraṃSehgal; tripuṇḍʰraṃOldenberg}
tatas pr̥ṣṭʰe ca pañcasu bʰasmanā tri-puṇḍram karoti
Paragraph: 8
Sentence: a
sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādʰīte sa eteṣām vedānām ekam dvau trīn sarvān vā adʰi-ite
Sentence: b
ya evaṃ hutvāgnim upatiṣṭʰate yas evam hutvā agnim upa-tiṣṭʰate
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.