TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 38

Chapter: 10 


Paragraph: 1 


Sentence: a 
   udite prādʰyayanam
   
ut-ite pra-adʰi=ayanam

Paragraph: 2 


Sentence: a 
   aharahaḥ sāyaṃprātar
   
ahar-ahar sāyam-prātar

Paragraph: 3 


Sentence: a 
   agnim upasamādʰāya parisamuhya
   
agnim upa-sam=ā_dʰāya pari-sam=uhya
Sentence: b 
   paryukṣya dakṣiṇaṃ jānv ācyā-
   
pari-ukṣya dakṣiṇam jānu ā-acya

Paragraph: 4 


Sentence: a 
   -gnaye samidʰam ahārṣaṃ br̥hate jātavedase /
   
agnaye sam-idʰam ahārṣam br̥hate jāta-vedase
Sentence: b 
   sa me śraddʰāṃ ca medʰāṃ ca jātavedāḥ prayaccʰatu svāhā /
   
sa me śraddʰām ca medʰām ca jāta-vedās pra-yaccʰatu svāhā
Sentence: c 
   edʰo ʼsy edʰiṣīmahi samid asi tejo ʼsi tejo mayi dʰehi svāhā /
   
edʰas asi edʰiṣīmahi sam-it asi tejas asi tejas mayi dʰehi svāhā
Sentence: d 
   samiddʰo māṃ samardʰaya prajayā ca dʰanena ca svāhā /
   
sam-iddʰas mām sam-ardʰaya prajayā ca dʰanena ca svāhā
Sentence: e 
   eṣā te agne samit tayā vardʰasva cā ca pyāyasva /
   
eṣā te agne sam-it tayā vardʰasva ca ā ca pyāyasva
Sentence: f 
   vardʰiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhety
   
vardʰiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā iti

Paragraph: 5 


Sentence: a 
   atʰa paryukṣyā-
   
atʰa pari-ukṣya

Paragraph: 6 


Sentence: a 
   -gniḥ śraddʰāṃ ca medʰāṃ cāvinipātaṃ smr̥tiṃ ca me /
   
agniṣ śraddʰām ca medʰām ca a-vi=ni_pātam smr̥tim ca me
Sentence: b 
   īḷito jātavedā ayaṃ śunaṃ naḥ saṃprayaccʰatv ity
   
īḷitas jāta-vedās ayam śunam nas sam-pra=yaccʰatu iti
Sentence: c 
   agnim upatiṣṭʰate
   
agnim upa-tiṣṭʰate

Paragraph: 7 


Sentence: a 
   sauparṇavratabʰāṣitaṃ dr̥ṣṭaṃ
   
sauparṇa=vrata-bʰāṣitam dr̥ṣṭam
Sentence: b 
   vr̥ddʰasaṃpradāyānuṣṭʰitaṃ tryāyuṣaṃ
   
vr̥ddʰa-sam=pra_dāya anu-stʰitam tri-āyuṣam
Sentence: c 
   pañcabʰir mantraiḥ pratimantraṃ
   
pañcabʰiṣ mantraiṣ prati-mantram
Sentence: d 
   lalāṭe hr̥daye dakṣiṇaskandʰe vāme ca
   
lalāṭe hr̥daye dakṣiṇa-skandʰe vāme ca
Sentence: e 
   tataḥ pr̥ṣṭʰe ca pañcasu bʰasmanā tripuṇḍraṃ karoti
   
{tripuṇḍraṃSehgal; tripuṇḍʰraṃOldenberg}
   
tatas pr̥ṣṭʰe ca pañcasu bʰasmanā tri-puṇḍram karoti

Paragraph: 8 


Sentence: a 
   sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādʰīte
   
sa eteṣām vedānām ekam dvau trīn sarvān vā adʰi-ite
Sentence: b 
   ya evaṃ hutvāgnim upatiṣṭʰate
   
yas evam hutvā agnim upa-tiṣṭʰate





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.