TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 39
Chapter: 11
Paragraph: 1
Sentence: a
atʰa vratādeśanaṃ
atʰa vrata-ā=deśanam
Paragraph: 2
Sentence: a
tasyopanayanena kalpo vyākʰyāto
tasya upa-nayanena kalpas vi-ā=kʰyātas
Paragraph: 3
Sentence: a
na sāvitrīm anvāha
na sāvitrīm anu-āha
Paragraph: 4
Sentence: a
daṇḍapradānāntam ity eka
daṇḍa=pra_dāna-antam iti eke
Paragraph: 5
Sentence: a
udagayane śuklapakṣe
udak-ayane śukla-pakṣe
Paragraph: 6
Sentence: a
ʼhorātraṃ brahmacaryam upetyā-
ahas-rātram brahma-caryam upa-itya
Sentence: b
-cāryo ʼmām̐sāśī brahmacārī
ācāryas a-mām̐sa=āśī brahma-cārī
Paragraph: 7
Sentence: a
caturdaśīṃ parihāpyāṣṭamīṃ cā-
catuṣ-daśīm pari-hāpya aṣṭamīm ca
Paragraph: 8
Sentence: a
-dyottame caike
ādya-uttame ca eke
Paragraph: 9
Sentence: a
yāṃ vānyāṃ bʰapraśastāṃ manyeta
yām vā anyām bʰa-pra=śastām manyeta
Sentence: b
tasyāṃ śukriye brahmacaryam ādiśet
tasyām śukriye brahma-caryam ā-diśet
Paragraph: 10
Sentence: a
trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ vā
tri-rātram brahma-caryam caret dvā=daśa-rātram saṃvatsaram vā
Sentence: b
yāvad vā gurur manyeta
yāvat vā guruṣ manyeta
Paragraph: 11
Sentence: a
śākvaraṃ tu saṃvatsaraṃ
śākvaram tu saṃvatsaram
Paragraph: 12
Sentence: a
vrātikam aupaniṣadaṃ ca
vrātikam aupa-ni=sadam ca
Paragraph: 13
Sentence: a
pūrṇe kāle carite brahmacarye
pūrṇe kāle carite brahma-carye
Sentence: b
śaṃyor bārhaspatyānte vede ʼnūkte
śaṃyoṣ bārhas=patya-ante vede anu-ukte
Sentence: c
rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta
rahasyam śrāvayiṣyan kāla-ni=yamam ca ā-deśena prati-iyeta
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.