TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 39

Chapter: 11 


Paragraph: 1 


Sentence: a 
   atʰa vratādeśanaṃ
   
atʰa vrata-ā=deśanam

Paragraph: 2 


Sentence: a 
   tasyopanayanena kalpo vyākʰyāto
   
tasya upa-nayanena kalpas vi-ā=kʰyātas

Paragraph: 3 


Sentence: a 
   na sāvitrīm anvāha
   
na sāvitrīm anu-āha

Paragraph: 4 


Sentence: a 
   daṇḍapradānāntam ity eka
   
daṇḍa=pra_dāna-antam iti eke

Paragraph: 5 


Sentence: a 
   udagayane śuklapakṣe
   
udak-ayane śukla-pakṣe

Paragraph: 6 


Sentence: a 
   ʼhorātraṃ brahmacaryam upetyā-
   
ahas-rātram brahma-caryam upa-itya
Sentence: b 
   -cāryo ʼmām̐sāśī brahmacārī
   
ācāryas a-mām̐sa=āśī brahma-cārī

Paragraph: 7 


Sentence: a 
   caturdaśīṃ parihāpyāṣṭamīṃ cā-
   
catuṣ-daśīm pari-hāpya aṣṭamīm ca

Paragraph: 8 


Sentence: a 
   -dyottame caike
   
ādya-uttame ca eke

Paragraph: 9 


Sentence: a 
   yāṃ vānyāṃ bʰapraśastāṃ manyeta
   
yām vā anyām bʰa-pra=śastām manyeta
Sentence: b 
   tasyāṃ śukriye brahmacaryam ādiśet
   
tasyām śukriye brahma-caryam ā-diśet

Paragraph: 10 


Sentence: a 
   trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ vā
   
tri-rātram brahma-caryam caret dvā=daśa-rātram saṃvatsaram vā
Sentence: b 
   yāvad vā gurur manyeta
   
yāvat vā guruṣ manyeta

Paragraph: 11 


Sentence: a 
   śākvaraṃ tu saṃvatsaraṃ
   
śākvaram tu saṃvatsaram

Paragraph: 12 


Sentence: a 
   vrātikam aupaniṣadaṃ ca
   
vrātikam aupa-ni=sadam ca

Paragraph: 13 


Sentence: a 
   pūrṇe kāle carite brahmacarye
   
pūrṇe kāle carite brahma-carye
Sentence: b 
   śaṃyor bārhaspatyānte vede ʼnūkte
   
śaṃyoṣ bārhas=patya-ante vede anu-ukte
Sentence: c 
   rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta
   
rahasyam śrāvayiṣyan kāla-ni=yamam ca ā-deśena prati-iyeta





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.